Conjugation tables of ?tuṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttuṭāmi tuṭāvaḥ tuṭāmaḥ
Secondtuṭasi tuṭathaḥ tuṭatha
Thirdtuṭati tuṭataḥ tuṭanti


MiddleSingularDualPlural
Firsttuṭe tuṭāvahe tuṭāmahe
Secondtuṭase tuṭethe tuṭadhve
Thirdtuṭate tuṭete tuṭante


PassiveSingularDualPlural
Firsttuṭye tuṭyāvahe tuṭyāmahe
Secondtuṭyase tuṭyethe tuṭyadhve
Thirdtuṭyate tuṭyete tuṭyante


Imperfect

ActiveSingularDualPlural
Firstatuṭam atuṭāva atuṭāma
Secondatuṭaḥ atuṭatam atuṭata
Thirdatuṭat atuṭatām atuṭan


MiddleSingularDualPlural
Firstatuṭe atuṭāvahi atuṭāmahi
Secondatuṭathāḥ atuṭethām atuṭadhvam
Thirdatuṭata atuṭetām atuṭanta


PassiveSingularDualPlural
Firstatuṭye atuṭyāvahi atuṭyāmahi
Secondatuṭyathāḥ atuṭyethām atuṭyadhvam
Thirdatuṭyata atuṭyetām atuṭyanta


Optative

ActiveSingularDualPlural
Firsttuṭeyam tuṭeva tuṭema
Secondtuṭeḥ tuṭetam tuṭeta
Thirdtuṭet tuṭetām tuṭeyuḥ


MiddleSingularDualPlural
Firsttuṭeya tuṭevahi tuṭemahi
Secondtuṭethāḥ tuṭeyāthām tuṭedhvam
Thirdtuṭeta tuṭeyātām tuṭeran


PassiveSingularDualPlural
Firsttuṭyeya tuṭyevahi tuṭyemahi
Secondtuṭyethāḥ tuṭyeyāthām tuṭyedhvam
Thirdtuṭyeta tuṭyeyātām tuṭyeran


Imperative

ActiveSingularDualPlural
Firsttuṭāni tuṭāva tuṭāma
Secondtuṭa tuṭatam tuṭata
Thirdtuṭatu tuṭatām tuṭantu


MiddleSingularDualPlural
Firsttuṭai tuṭāvahai tuṭāmahai
Secondtuṭasva tuṭethām tuṭadhvam
Thirdtuṭatām tuṭetām tuṭantām


PassiveSingularDualPlural
Firsttuṭyai tuṭyāvahai tuṭyāmahai
Secondtuṭyasva tuṭyethām tuṭyadhvam
Thirdtuṭyatām tuṭyetām tuṭyantām


Future

ActiveSingularDualPlural
Firsttuṭiṣyāmi tuṭiṣyāvaḥ tuṭiṣyāmaḥ
Secondtuṭiṣyasi tuṭiṣyathaḥ tuṭiṣyatha
Thirdtuṭiṣyati tuṭiṣyataḥ tuṭiṣyanti


MiddleSingularDualPlural
Firsttuṭiṣye tuṭiṣyāvahe tuṭiṣyāmahe
Secondtuṭiṣyase tuṭiṣyethe tuṭiṣyadhve
Thirdtuṭiṣyate tuṭiṣyete tuṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttuṭitāsmi tuṭitāsvaḥ tuṭitāsmaḥ
Secondtuṭitāsi tuṭitāsthaḥ tuṭitāstha
Thirdtuṭitā tuṭitārau tuṭitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutoṭa tutuṭiva tutuṭima
Secondtutoṭitha tutuṭitha tutuṭathuḥ tutuṭa
Thirdtutoṭa tutuṭatuḥ tutuṭuḥ


MiddleSingularDualPlural
Firsttutuṭe tutuṭivahe tutuṭimahe
Secondtutuṭiṣe tutuṭāthe tutuṭidhve
Thirdtutuṭe tutuṭāte tutuṭire


Benedictive

ActiveSingularDualPlural
Firsttuṭyāsam tuṭyāsva tuṭyāsma
Secondtuṭyāḥ tuṭyāstam tuṭyāsta
Thirdtuṭyāt tuṭyāstām tuṭyāsuḥ

Participles

Past Passive Participle
tuṭṭa m. n. tuṭṭā f.

Past Active Participle
tuṭṭavat m. n. tuṭṭavatī f.

Present Active Participle
tuṭat m. n. tuṭantī f.

Present Middle Participle
tuṭamāna m. n. tuṭamānā f.

Present Passive Participle
tuṭyamāna m. n. tuṭyamānā f.

Future Active Participle
tuṭiṣyat m. n. tuṭiṣyantī f.

Future Middle Participle
tuṭiṣyamāṇa m. n. tuṭiṣyamāṇā f.

Future Passive Participle
tuṭitavya m. n. tuṭitavyā f.

Future Passive Participle
toṭya m. n. toṭyā f.

Future Passive Participle
toṭanīya m. n. toṭanīyā f.

Perfect Active Participle
tutuṭvas m. n. tutuṭuṣī f.

Perfect Middle Participle
tutuṭāna m. n. tutuṭānā f.

Indeclinable forms

Infinitive
tuṭitum

Absolutive
tuṭṭvā

Absolutive
-tuṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria