तिङन्तावली तुष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतुष्यति तुष्यतः तुष्यन्ति
मध्यमतुष्यसि तुष्यथः तुष्यथ
उत्तमतुष्यामि तुष्यावः तुष्यामः


कर्मणिएकद्विबहु
प्रथमतुष्यते तुष्येते तुष्यन्ते
मध्यमतुष्यसे तुष्येथे तुष्यध्वे
उत्तमतुष्ये तुष्यावहे तुष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतुष्यत् अतुष्यताम् अतुष्यन्
मध्यमअतुष्यः अतुष्यतम् अतुष्यत
उत्तमअतुष्यम् अतुष्याव अतुष्याम


कर्मणिएकद्विबहु
प्रथमअतुष्यत अतुष्येताम् अतुष्यन्त
मध्यमअतुष्यथाः अतुष्येथाम् अतुष्यध्वम्
उत्तमअतुष्ये अतुष्यावहि अतुष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतुष्येत् तुष्येताम् तुष्येयुः
मध्यमतुष्येः तुष्येतम् तुष्येत
उत्तमतुष्येयम् तुष्येव तुष्येम


कर्मणिएकद्विबहु
प्रथमतुष्येत तुष्येयाताम् तुष्येरन्
मध्यमतुष्येथाः तुष्येयाथाम् तुष्येध्वम्
उत्तमतुष्येय तुष्येवहि तुष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतुष्यतु तुष्यताम् तुष्यन्तु
मध्यमतुष्य तुष्यतम् तुष्यत
उत्तमतुष्याणि तुष्याव तुष्याम


कर्मणिएकद्विबहु
प्रथमतुष्यताम् तुष्येताम् तुष्यन्ताम्
मध्यमतुष्यस्व तुष्येथाम् तुष्यध्वम्
उत्तमतुष्यै तुष्यावहै तुष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतोक्ष्यति तोक्ष्यतः तोक्ष्यन्ति
मध्यमतोक्ष्यसि तोक्ष्यथः तोक्ष्यथ
उत्तमतोक्ष्यामि तोक्ष्यावः तोक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमतोष्टा तोष्टारौ तोष्टारः
मध्यमतोष्टासि तोष्टास्थः तोष्टास्थ
उत्तमतोष्टास्मि तोष्टास्वः तोष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुतोष तुतुषतुः तुतुषुः
मध्यमतुतोषिथ तुतुषथुः तुतुष
उत्तमतुतोष तुतुषिव तुतुषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतुष्यात् तुष्यास्ताम् तुष्यासुः
मध्यमतुष्याः तुष्यास्तम् तुष्यास्त
उत्तमतुष्यासम् तुष्यास्व तुष्यास्म

कृदन्त

क्त
तुष्ट m. n. तुष्टा f.

क्तवतु
तुष्टवत् m. n. तुष्टवती f.

शतृ
तुष्यत् m. n. तुष्यन्ती f.

शानच् कर्मणि
तुष्यमाण m. n. तुष्यमाणा f.

लुडादेश पर
तोक्ष्यत् m. n. तोक्ष्यन्ती f.

यत्
तोष्टव्य m. n. तोष्टव्या f.

यत्
तोष्य m. n. तोष्या f.

अनीयर्
तोषणीय m. n. तोषणीया f.

लिडादेश पर
तुतुष्वस् m. n. तुतुषुषी f.

अव्यय

तुमुन्
तोष्टुम्

क्त्वा
तुष्ट्वा

ल्यप्
॰तुष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमतोषयति तोषयतः तोषयन्ति
मध्यमतोषयसि तोषयथः तोषयथ
उत्तमतोषयामि तोषयावः तोषयामः


आत्मनेपदेएकद्विबहु
प्रथमतोषयते तोषयेते तोषयन्ते
मध्यमतोषयसे तोषयेथे तोषयध्वे
उत्तमतोषये तोषयावहे तोषयामहे


कर्मणिएकद्विबहु
प्रथमतोष्यते तोष्येते तोष्यन्ते
मध्यमतोष्यसे तोष्येथे तोष्यध्वे
उत्तमतोष्ये तोष्यावहे तोष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतोषयत् अतोषयताम् अतोषयन्
मध्यमअतोषयः अतोषयतम् अतोषयत
उत्तमअतोषयम् अतोषयाव अतोषयाम


आत्मनेपदेएकद्विबहु
प्रथमअतोषयत अतोषयेताम् अतोषयन्त
मध्यमअतोषयथाः अतोषयेथाम् अतोषयध्वम्
उत्तमअतोषये अतोषयावहि अतोषयामहि


कर्मणिएकद्विबहु
प्रथमअतोष्यत अतोष्येताम् अतोष्यन्त
मध्यमअतोष्यथाः अतोष्येथाम् अतोष्यध्वम्
उत्तमअतोष्ये अतोष्यावहि अतोष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतोषयेत् तोषयेताम् तोषयेयुः
मध्यमतोषयेः तोषयेतम् तोषयेत
उत्तमतोषयेयम् तोषयेव तोषयेम


आत्मनेपदेएकद्विबहु
प्रथमतोषयेत तोषयेयाताम् तोषयेरन्
मध्यमतोषयेथाः तोषयेयाथाम् तोषयेध्वम्
उत्तमतोषयेय तोषयेवहि तोषयेमहि


कर्मणिएकद्विबहु
प्रथमतोष्येत तोष्येयाताम् तोष्येरन्
मध्यमतोष्येथाः तोष्येयाथाम् तोष्येध्वम्
उत्तमतोष्येय तोष्येवहि तोष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतोषयतु तोषयताम् तोषयन्तु
मध्यमतोषय तोषयतम् तोषयत
उत्तमतोषयाणि तोषयाव तोषयाम


आत्मनेपदेएकद्विबहु
प्रथमतोषयताम् तोषयेताम् तोषयन्ताम्
मध्यमतोषयस्व तोषयेथाम् तोषयध्वम्
उत्तमतोषयै तोषयावहै तोषयामहै


कर्मणिएकद्विबहु
प्रथमतोष्यताम् तोष्येताम् तोष्यन्ताम्
मध्यमतोष्यस्व तोष्येथाम् तोष्यध्वम्
उत्तमतोष्यै तोष्यावहै तोष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतोषयिष्यति तोषयिष्यतः तोषयिष्यन्ति
मध्यमतोषयिष्यसि तोषयिष्यथः तोषयिष्यथ
उत्तमतोषयिष्यामि तोषयिष्यावः तोषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतोषयिष्यते तोषयिष्येते तोषयिष्यन्ते
मध्यमतोषयिष्यसे तोषयिष्येथे तोषयिष्यध्वे
उत्तमतोषयिष्ये तोषयिष्यावहे तोषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतोषयिता तोषयितारौ तोषयितारः
मध्यमतोषयितासि तोषयितास्थः तोषयितास्थ
उत्तमतोषयितास्मि तोषयितास्वः तोषयितास्मः

कृदन्त

क्त
तोषित m. n. तोषिता f.

क्तवतु
तोषितवत् m. n. तोषितवती f.

शतृ
तोषयत् m. n. तोषयन्ती f.

शानच्
तोषयमाण m. n. तोषयमाणा f.

शानच् कर्मणि
तोष्यमाण m. n. तोष्यमाणा f.

लुडादेश पर
तोषयिष्यत् m. n. तोषयिष्यन्ती f.

लुडादेश आत्म
तोषयिष्यमाण m. n. तोषयिष्यमाणा f.

यत्
तोष्य m. n. तोष्या f.

अनीयर्
तोषणीय m. n. तोषणीया f.

तव्य
तोषयितव्य m. n. तोषयितव्या f.

अव्यय

तुमुन्
तोषयितुम्

क्त्वा
तोषयित्वा

ल्यप्
॰तोष्य

लिट्
तोषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria