Conjugation tables of tuṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttuṣyāmi tuṣyāvaḥ tuṣyāmaḥ
Secondtuṣyasi tuṣyathaḥ tuṣyatha
Thirdtuṣyati tuṣyataḥ tuṣyanti


PassiveSingularDualPlural
Firsttuṣye tuṣyāvahe tuṣyāmahe
Secondtuṣyase tuṣyethe tuṣyadhve
Thirdtuṣyate tuṣyete tuṣyante


Imperfect

ActiveSingularDualPlural
Firstatuṣyam atuṣyāva atuṣyāma
Secondatuṣyaḥ atuṣyatam atuṣyata
Thirdatuṣyat atuṣyatām atuṣyan


PassiveSingularDualPlural
Firstatuṣye atuṣyāvahi atuṣyāmahi
Secondatuṣyathāḥ atuṣyethām atuṣyadhvam
Thirdatuṣyata atuṣyetām atuṣyanta


Optative

ActiveSingularDualPlural
Firsttuṣyeyam tuṣyeva tuṣyema
Secondtuṣyeḥ tuṣyetam tuṣyeta
Thirdtuṣyet tuṣyetām tuṣyeyuḥ


PassiveSingularDualPlural
Firsttuṣyeya tuṣyevahi tuṣyemahi
Secondtuṣyethāḥ tuṣyeyāthām tuṣyedhvam
Thirdtuṣyeta tuṣyeyātām tuṣyeran


Imperative

ActiveSingularDualPlural
Firsttuṣyāṇi tuṣyāva tuṣyāma
Secondtuṣya tuṣyatam tuṣyata
Thirdtuṣyatu tuṣyatām tuṣyantu


PassiveSingularDualPlural
Firsttuṣyai tuṣyāvahai tuṣyāmahai
Secondtuṣyasva tuṣyethām tuṣyadhvam
Thirdtuṣyatām tuṣyetām tuṣyantām


Future

ActiveSingularDualPlural
Firsttokṣyāmi tokṣyāvaḥ tokṣyāmaḥ
Secondtokṣyasi tokṣyathaḥ tokṣyatha
Thirdtokṣyati tokṣyataḥ tokṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttoṣṭāsmi toṣṭāsvaḥ toṣṭāsmaḥ
Secondtoṣṭāsi toṣṭāsthaḥ toṣṭāstha
Thirdtoṣṭā toṣṭārau toṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firsttutoṣa tutuṣiva tutuṣima
Secondtutoṣitha tutuṣathuḥ tutuṣa
Thirdtutoṣa tutuṣatuḥ tutuṣuḥ


Benedictive

ActiveSingularDualPlural
Firsttuṣyāsam tuṣyāsva tuṣyāsma
Secondtuṣyāḥ tuṣyāstam tuṣyāsta
Thirdtuṣyāt tuṣyāstām tuṣyāsuḥ

Participles

Past Passive Participle
tuṣṭa m. n. tuṣṭā f.

Past Active Participle
tuṣṭavat m. n. tuṣṭavatī f.

Present Active Participle
tuṣyat m. n. tuṣyantī f.

Present Passive Participle
tuṣyamāṇa m. n. tuṣyamāṇā f.

Future Active Participle
tokṣyat m. n. tokṣyantī f.

Future Passive Participle
toṣṭavya m. n. toṣṭavyā f.

Future Passive Participle
toṣya m. n. toṣyā f.

Future Passive Participle
toṣaṇīya m. n. toṣaṇīyā f.

Perfect Active Participle
tutuṣvas m. n. tutuṣuṣī f.

Indeclinable forms

Infinitive
toṣṭum

Absolutive
tuṣṭvā

Absolutive
-tuṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttoṣayāmi toṣayāvaḥ toṣayāmaḥ
Secondtoṣayasi toṣayathaḥ toṣayatha
Thirdtoṣayati toṣayataḥ toṣayanti


MiddleSingularDualPlural
Firsttoṣaye toṣayāvahe toṣayāmahe
Secondtoṣayase toṣayethe toṣayadhve
Thirdtoṣayate toṣayete toṣayante


PassiveSingularDualPlural
Firsttoṣye toṣyāvahe toṣyāmahe
Secondtoṣyase toṣyethe toṣyadhve
Thirdtoṣyate toṣyete toṣyante


Imperfect

ActiveSingularDualPlural
Firstatoṣayam atoṣayāva atoṣayāma
Secondatoṣayaḥ atoṣayatam atoṣayata
Thirdatoṣayat atoṣayatām atoṣayan


MiddleSingularDualPlural
Firstatoṣaye atoṣayāvahi atoṣayāmahi
Secondatoṣayathāḥ atoṣayethām atoṣayadhvam
Thirdatoṣayata atoṣayetām atoṣayanta


PassiveSingularDualPlural
Firstatoṣye atoṣyāvahi atoṣyāmahi
Secondatoṣyathāḥ atoṣyethām atoṣyadhvam
Thirdatoṣyata atoṣyetām atoṣyanta


Optative

ActiveSingularDualPlural
Firsttoṣayeyam toṣayeva toṣayema
Secondtoṣayeḥ toṣayetam toṣayeta
Thirdtoṣayet toṣayetām toṣayeyuḥ


MiddleSingularDualPlural
Firsttoṣayeya toṣayevahi toṣayemahi
Secondtoṣayethāḥ toṣayeyāthām toṣayedhvam
Thirdtoṣayeta toṣayeyātām toṣayeran


PassiveSingularDualPlural
Firsttoṣyeya toṣyevahi toṣyemahi
Secondtoṣyethāḥ toṣyeyāthām toṣyedhvam
Thirdtoṣyeta toṣyeyātām toṣyeran


Imperative

ActiveSingularDualPlural
Firsttoṣayāṇi toṣayāva toṣayāma
Secondtoṣaya toṣayatam toṣayata
Thirdtoṣayatu toṣayatām toṣayantu


MiddleSingularDualPlural
Firsttoṣayai toṣayāvahai toṣayāmahai
Secondtoṣayasva toṣayethām toṣayadhvam
Thirdtoṣayatām toṣayetām toṣayantām


PassiveSingularDualPlural
Firsttoṣyai toṣyāvahai toṣyāmahai
Secondtoṣyasva toṣyethām toṣyadhvam
Thirdtoṣyatām toṣyetām toṣyantām


Future

ActiveSingularDualPlural
Firsttoṣayiṣyāmi toṣayiṣyāvaḥ toṣayiṣyāmaḥ
Secondtoṣayiṣyasi toṣayiṣyathaḥ toṣayiṣyatha
Thirdtoṣayiṣyati toṣayiṣyataḥ toṣayiṣyanti


MiddleSingularDualPlural
Firsttoṣayiṣye toṣayiṣyāvahe toṣayiṣyāmahe
Secondtoṣayiṣyase toṣayiṣyethe toṣayiṣyadhve
Thirdtoṣayiṣyate toṣayiṣyete toṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttoṣayitāsmi toṣayitāsvaḥ toṣayitāsmaḥ
Secondtoṣayitāsi toṣayitāsthaḥ toṣayitāstha
Thirdtoṣayitā toṣayitārau toṣayitāraḥ

Participles

Past Passive Participle
toṣita m. n. toṣitā f.

Past Active Participle
toṣitavat m. n. toṣitavatī f.

Present Active Participle
toṣayat m. n. toṣayantī f.

Present Middle Participle
toṣayamāṇa m. n. toṣayamāṇā f.

Present Passive Participle
toṣyamāṇa m. n. toṣyamāṇā f.

Future Active Participle
toṣayiṣyat m. n. toṣayiṣyantī f.

Future Middle Participle
toṣayiṣyamāṇa m. n. toṣayiṣyamāṇā f.

Future Passive Participle
toṣya m. n. toṣyā f.

Future Passive Participle
toṣaṇīya m. n. toṣaṇīyā f.

Future Passive Participle
toṣayitavya m. n. toṣayitavyā f.

Indeclinable forms

Infinitive
toṣayitum

Absolutive
toṣayitvā

Absolutive
-toṣya

Periphrastic Perfect
toṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria