तिङन्तावली
त्रुट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रुट्यति
त्रुट्यतः
त्रुट्यन्ति
मध्यम
त्रुट्यसि
त्रुट्यथः
त्रुट्यथ
उत्तम
त्रुट्यामि
त्रुट्यावः
त्रुट्यामः
कर्मणि
एक
द्वि
बहु
प्रथम
त्रुट्यते
त्रुट्येते
त्रुट्यन्ते
मध्यम
त्रुट्यसे
त्रुट्येथे
त्रुट्यध्वे
उत्तम
त्रुट्ये
त्रुट्यावहे
त्रुट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अत्रुट्यत्
अत्रुट्यताम्
अत्रुट्यन्
मध्यम
अत्रुट्यः
अत्रुट्यतम्
अत्रुट्यत
उत्तम
अत्रुट्यम्
अत्रुट्याव
अत्रुट्याम
कर्मणि
एक
द्वि
बहु
प्रथम
अत्रुट्यत
अत्रुट्येताम्
अत्रुट्यन्त
मध्यम
अत्रुट्यथाः
अत्रुट्येथाम्
अत्रुट्यध्वम्
उत्तम
अत्रुट्ये
अत्रुट्यावहि
अत्रुट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रुट्येत्
त्रुट्येताम्
त्रुट्येयुः
मध्यम
त्रुट्येः
त्रुट्येतम्
त्रुट्येत
उत्तम
त्रुट्येयम्
त्रुट्येव
त्रुट्येम
कर्मणि
एक
द्वि
बहु
प्रथम
त्रुट्येत
त्रुट्येयाताम्
त्रुट्येरन्
मध्यम
त्रुट्येथाः
त्रुट्येयाथाम्
त्रुट्येध्वम्
उत्तम
त्रुट्येय
त्रुट्येवहि
त्रुट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रुट्यतु
त्रुट्यताम्
त्रुट्यन्तु
मध्यम
त्रुट्य
त्रुट्यतम्
त्रुट्यत
उत्तम
त्रुट्यानि
त्रुट्याव
त्रुट्याम
कर्मणि
एक
द्वि
बहु
प्रथम
त्रुट्यताम्
त्रुट्येताम्
त्रुट्यन्ताम्
मध्यम
त्रुट्यस्व
त्रुट्येथाम्
त्रुट्यध्वम्
उत्तम
त्रुट्यै
त्रुट्यावहै
त्रुट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रुटिष्यति
त्रुटिष्यतः
त्रुटिष्यन्ति
मध्यम
त्रुटिष्यसि
त्रुटिष्यथः
त्रुटिष्यथ
उत्तम
त्रुटिष्यामि
त्रुटिष्यावः
त्रुटिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रुटिता
त्रुटितारौ
त्रुटितारः
मध्यम
त्रुटितासि
त्रुटितास्थः
त्रुटितास्थ
उत्तम
त्रुटितास्मि
त्रुटितास्वः
त्रुटितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुत्रोट
तुत्रुटतुः
तुत्रुटुः
मध्यम
तुत्रोटिथ
तुत्रुटिथ
तुत्रुटथुः
तुत्रुट
उत्तम
तुत्रोट
तुत्रुटिव
तुत्रुटिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अत्रुटीत्
अत्रुटिष्टाम्
अत्रुटिषुः
मध्यम
अत्रुटीः
अत्रुटिष्टम्
अत्रुटिष्ट
उत्तम
अत्रुटिषम्
अत्रुटिष्व
अत्रुटिष्म
कर्मणि
एक
द्वि
बहु
प्रथम
अत्रोटि
मध्यम
उत्तम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रुट्यात्
त्रुट्यास्ताम्
त्रुट्यासुः
मध्यम
त्रुट्याः
त्रुट्यास्तम्
त्रुट्यास्त
उत्तम
त्रुट्यासम्
त्रुट्यास्व
त्रुट्यास्म
कृदन्त
क्त
त्रुटित
m.
n.
त्रुटिता
f.
क्तवतु
त्रुटितवत्
m.
n.
त्रुटितवती
f.
शतृ
त्रुट्यत्
m.
n.
त्रुट्यन्ती
f.
शानच् कर्मणि
त्रुट्यमान
m.
n.
त्रुट्यमाना
f.
लुडादेश पर
त्रुटिष्यत्
m.
n.
त्रुटिष्यन्ती
f.
तव्य
त्रुटितव्य
m.
n.
त्रुटितव्या
f.
यत्
त्रोट्य
m.
n.
त्रोट्या
f.
अनीयर्
त्रोटनीय
m.
n.
त्रोटनीया
f.
लिडादेश पर
तुत्रुट्वस्
m.
n.
तुत्रुटुषी
f.
अव्यय
तुमुन्
त्रुटितुम्
क्त्वा
त्रोटित्वा
क्त्वा
त्रुटित्वा
ल्यप्
॰त्रुट्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रोटयति
त्रोटयतः
त्रोटयन्ति
मध्यम
त्रोटयसि
त्रोटयथः
त्रोटयथ
उत्तम
त्रोटयामि
त्रोटयावः
त्रोटयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
त्रोटयते
त्रोटयेते
त्रोटयन्ते
मध्यम
त्रोटयसे
त्रोटयेथे
त्रोटयध्वे
उत्तम
त्रोटये
त्रोटयावहे
त्रोटयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
त्रोट्यते
त्रोट्येते
त्रोट्यन्ते
मध्यम
त्रोट्यसे
त्रोट्येथे
त्रोट्यध्वे
उत्तम
त्रोट्ये
त्रोट्यावहे
त्रोट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अत्रोटयत्
अत्रोटयताम्
अत्रोटयन्
मध्यम
अत्रोटयः
अत्रोटयतम्
अत्रोटयत
उत्तम
अत्रोटयम्
अत्रोटयाव
अत्रोटयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अत्रोटयत
अत्रोटयेताम्
अत्रोटयन्त
मध्यम
अत्रोटयथाः
अत्रोटयेथाम्
अत्रोटयध्वम्
उत्तम
अत्रोटये
अत्रोटयावहि
अत्रोटयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अत्रोट्यत
अत्रोट्येताम्
अत्रोट्यन्त
मध्यम
अत्रोट्यथाः
अत्रोट्येथाम्
अत्रोट्यध्वम्
उत्तम
अत्रोट्ये
अत्रोट्यावहि
अत्रोट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रोटयेत्
त्रोटयेताम्
त्रोटयेयुः
मध्यम
त्रोटयेः
त्रोटयेतम्
त्रोटयेत
उत्तम
त्रोटयेयम्
त्रोटयेव
त्रोटयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
त्रोटयेत
त्रोटयेयाताम्
त्रोटयेरन्
मध्यम
त्रोटयेथाः
त्रोटयेयाथाम्
त्रोटयेध्वम्
उत्तम
त्रोटयेय
त्रोटयेवहि
त्रोटयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
त्रोट्येत
त्रोट्येयाताम्
त्रोट्येरन्
मध्यम
त्रोट्येथाः
त्रोट्येयाथाम्
त्रोट्येध्वम्
उत्तम
त्रोट्येय
त्रोट्येवहि
त्रोट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रोटयतु
त्रोटयताम्
त्रोटयन्तु
मध्यम
त्रोटय
त्रोटयतम्
त्रोटयत
उत्तम
त्रोटयानि
त्रोटयाव
त्रोटयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
त्रोटयताम्
त्रोटयेताम्
त्रोटयन्ताम्
मध्यम
त्रोटयस्व
त्रोटयेथाम्
त्रोटयध्वम्
उत्तम
त्रोटयै
त्रोटयावहै
त्रोटयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
त्रोट्यताम्
त्रोट्येताम्
त्रोट्यन्ताम्
मध्यम
त्रोट्यस्व
त्रोट्येथाम्
त्रोट्यध्वम्
उत्तम
त्रोट्यै
त्रोट्यावहै
त्रोट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रोटयिष्यति
त्रोटयिष्यतः
त्रोटयिष्यन्ति
मध्यम
त्रोटयिष्यसि
त्रोटयिष्यथः
त्रोटयिष्यथ
उत्तम
त्रोटयिष्यामि
त्रोटयिष्यावः
त्रोटयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
त्रोटयिष्यते
त्रोटयिष्येते
त्रोटयिष्यन्ते
मध्यम
त्रोटयिष्यसे
त्रोटयिष्येथे
त्रोटयिष्यध्वे
उत्तम
त्रोटयिष्ये
त्रोटयिष्यावहे
त्रोटयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रोटयिता
त्रोटयितारौ
त्रोटयितारः
मध्यम
त्रोटयितासि
त्रोटयितास्थः
त्रोटयितास्थ
उत्तम
त्रोटयितास्मि
त्रोटयितास्वः
त्रोटयितास्मः
कृदन्त
क्त
त्रोटित
m.
n.
त्रोटिता
f.
क्तवतु
त्रोटितवत्
m.
n.
त्रोटितवती
f.
शतृ
त्रोटयत्
m.
n.
त्रोटयन्ती
f.
शानच्
त्रोटयमान
m.
n.
त्रोटयमाना
f.
शानच् कर्मणि
त्रोट्यमान
m.
n.
त्रोट्यमाना
f.
लुडादेश पर
त्रोटयिष्यत्
m.
n.
त्रोटयिष्यन्ती
f.
लुडादेश आत्म
त्रोटयिष्यमाण
m.
n.
त्रोटयिष्यमाणा
f.
यत्
त्रोट्य
m.
n.
त्रोट्या
f.
अनीयर्
त्रोटनीय
m.
n.
त्रोटनीया
f.
तव्य
त्रोटयितव्य
m.
n.
त्रोटयितव्या
f.
अव्यय
तुमुन्
त्रोटयितुम्
क्त्वा
त्रोटयित्वा
ल्यप्
॰त्रोट्य
लिट्
त्रोटयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024