तिङन्तावली त्रस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमत्रस्यति त्रस्यतः त्रस्यन्ति
मध्यमत्रस्यसि त्रस्यथः त्रस्यथ
उत्तमत्रस्यामि त्रस्यावः त्रस्यामः


कर्मणिएकद्विबहु
प्रथमत्रस्यते त्रस्येते त्रस्यन्ते
मध्यमत्रस्यसे त्रस्येथे त्रस्यध्वे
उत्तमत्रस्ये त्रस्यावहे त्रस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्रस्यत् अत्रस्यताम् अत्रस्यन्
मध्यमअत्रस्यः अत्रस्यतम् अत्रस्यत
उत्तमअत्रस्यम् अत्रस्याव अत्रस्याम


कर्मणिएकद्विबहु
प्रथमअत्रस्यत अत्रस्येताम् अत्रस्यन्त
मध्यमअत्रस्यथाः अत्रस्येथाम् अत्रस्यध्वम्
उत्तमअत्रस्ये अत्रस्यावहि अत्रस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रस्येत् त्रस्येताम् त्रस्येयुः
मध्यमत्रस्येः त्रस्येतम् त्रस्येत
उत्तमत्रस्येयम् त्रस्येव त्रस्येम


कर्मणिएकद्विबहु
प्रथमत्रस्येत त्रस्येयाताम् त्रस्येरन्
मध्यमत्रस्येथाः त्रस्येयाथाम् त्रस्येध्वम्
उत्तमत्रस्येय त्रस्येवहि त्रस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्रस्यतु त्रस्यताम् त्रस्यन्तु
मध्यमत्रस्य त्रस्यतम् त्रस्यत
उत्तमत्रस्यानि त्रस्याव त्रस्याम


कर्मणिएकद्विबहु
प्रथमत्रस्यताम् त्रस्येताम् त्रस्यन्ताम्
मध्यमत्रस्यस्व त्रस्येथाम् त्रस्यध्वम्
उत्तमत्रस्यै त्रस्यावहै त्रस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्रसिष्यति त्रसिष्यतः त्रसिष्यन्ति
मध्यमत्रसिष्यसि त्रसिष्यथः त्रसिष्यथ
उत्तमत्रसिष्यामि त्रसिष्यावः त्रसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्रसिता त्रसितारौ त्रसितारः
मध्यमत्रसितासि त्रसितास्थः त्रसितास्थ
उत्तमत्रसितास्मि त्रसितास्वः त्रसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतत्रास त्रेसतुः त्रेसुः
मध्यमत्रेसिथ तत्रस्थ त्रेसथुः त्रेस
उत्तमतत्रास तत्रस त्रेसिव त्रेसिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रस्यात् त्रस्यास्ताम् त्रस्यासुः
मध्यमत्रस्याः त्रस्यास्तम् त्रस्यास्त
उत्तमत्रस्यासम् त्रस्यास्व त्रस्यास्म

कृदन्त

क्त
त्रस्त m. n. त्रस्ता f.

क्तवतु
त्रस्तवत् m. n. त्रस्तवती f.

शतृ
त्रस्यत् m. n. त्रस्यन्ती f.

शानच् कर्मणि
त्रस्यमान m. n. त्रस्यमाना f.

लुडादेश पर
त्रसिष्यत् m. n. त्रसिष्यन्ती f.

तव्य
त्रसितव्य m. n. त्रसितव्या f.

यत्
त्रास्य m. n. त्रास्या f.

अनीयर्
त्रसनीय m. n. त्रसनीया f.

लिडादेश पर
त्रेसिवस् m. n. त्रेसुषी f.

अव्यय

तुमुन्
त्रसितुम्

क्त्वा
त्रस्त्वा

ल्यप्
॰त्रस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमत्रासयति त्रासयतः त्रासयन्ति
मध्यमत्रासयसि त्रासयथः त्रासयथ
उत्तमत्रासयामि त्रासयावः त्रासयामः


आत्मनेपदेएकद्विबहु
प्रथमत्रासयते त्रासयेते त्रासयन्ते
मध्यमत्रासयसे त्रासयेथे त्रासयध्वे
उत्तमत्रासये त्रासयावहे त्रासयामहे


कर्मणिएकद्विबहु
प्रथमत्रास्यते त्रास्येते त्रास्यन्ते
मध्यमत्रास्यसे त्रास्येथे त्रास्यध्वे
उत्तमत्रास्ये त्रास्यावहे त्रास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्रासयत् अत्रासयताम् अत्रासयन्
मध्यमअत्रासयः अत्रासयतम् अत्रासयत
उत्तमअत्रासयम् अत्रासयाव अत्रासयाम


आत्मनेपदेएकद्विबहु
प्रथमअत्रासयत अत्रासयेताम् अत्रासयन्त
मध्यमअत्रासयथाः अत्रासयेथाम् अत्रासयध्वम्
उत्तमअत्रासये अत्रासयावहि अत्रासयामहि


कर्मणिएकद्विबहु
प्रथमअत्रास्यत अत्रास्येताम् अत्रास्यन्त
मध्यमअत्रास्यथाः अत्रास्येथाम् अत्रास्यध्वम्
उत्तमअत्रास्ये अत्रास्यावहि अत्रास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रासयेत् त्रासयेताम् त्रासयेयुः
मध्यमत्रासयेः त्रासयेतम् त्रासयेत
उत्तमत्रासयेयम् त्रासयेव त्रासयेम


आत्मनेपदेएकद्विबहु
प्रथमत्रासयेत त्रासयेयाताम् त्रासयेरन्
मध्यमत्रासयेथाः त्रासयेयाथाम् त्रासयेध्वम्
उत्तमत्रासयेय त्रासयेवहि त्रासयेमहि


कर्मणिएकद्विबहु
प्रथमत्रास्येत त्रास्येयाताम् त्रास्येरन्
मध्यमत्रास्येथाः त्रास्येयाथाम् त्रास्येध्वम्
उत्तमत्रास्येय त्रास्येवहि त्रास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्रासयतु त्रासयताम् त्रासयन्तु
मध्यमत्रासय त्रासयतम् त्रासयत
उत्तमत्रासयानि त्रासयाव त्रासयाम


आत्मनेपदेएकद्विबहु
प्रथमत्रासयताम् त्रासयेताम् त्रासयन्ताम्
मध्यमत्रासयस्व त्रासयेथाम् त्रासयध्वम्
उत्तमत्रासयै त्रासयावहै त्रासयामहै


कर्मणिएकद्विबहु
प्रथमत्रास्यताम् त्रास्येताम् त्रास्यन्ताम्
मध्यमत्रास्यस्व त्रास्येथाम् त्रास्यध्वम्
उत्तमत्रास्यै त्रास्यावहै त्रास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्रासयिष्यति त्रासयिष्यतः त्रासयिष्यन्ति
मध्यमत्रासयिष्यसि त्रासयिष्यथः त्रासयिष्यथ
उत्तमत्रासयिष्यामि त्रासयिष्यावः त्रासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमत्रासयिष्यते त्रासयिष्येते त्रासयिष्यन्ते
मध्यमत्रासयिष्यसे त्रासयिष्येथे त्रासयिष्यध्वे
उत्तमत्रासयिष्ये त्रासयिष्यावहे त्रासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्रासयिता त्रासयितारौ त्रासयितारः
मध्यमत्रासयितासि त्रासयितास्थः त्रासयितास्थ
उत्तमत्रासयितास्मि त्रासयितास्वः त्रासयितास्मः

कृदन्त

क्त
त्रासित m. n. त्रासिता f.

क्तवतु
त्रासितवत् m. n. त्रासितवती f.

शतृ
त्रासयत् m. n. त्रासयन्ती f.

शानच्
त्रासयमान m. n. त्रासयमाना f.

शानच् कर्मणि
त्रास्यमान m. n. त्रास्यमाना f.

लुडादेश पर
त्रासयिष्यत् m. n. त्रासयिष्यन्ती f.

लुडादेश आत्म
त्रासयिष्यमाण m. n. त्रासयिष्यमाणा f.

यत्
त्रास्य m. n. त्रास्या f.

अनीयर्
त्रासनीय m. n. त्रासनीया f.

तव्य
त्रासयितव्य m. n. त्रासयितव्या f.

अव्यय

तुमुन्
त्रासयितुम्

क्त्वा
त्रासयित्वा

ल्यप्
॰त्रास्य

लिट्
त्रासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria