तिङन्तावली त्रा

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमत्राते त्राते त्राते
मध्यमत्रासे त्राथे त्राध्वे
उत्तमत्रै त्रावहे त्रामहे


कर्मणिएकद्विबहु
प्रथमत्रायते त्रायेते त्रायन्ते
मध्यमत्रायसे त्रायेथे त्रायध्वे
उत्तमत्राये त्रायावहे त्रायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअत्रात अत्राताम् अत्रात
मध्यमअत्राथाः अत्राथाम् अत्राध्वम्
उत्तमअत्रे अत्रावहि अत्रामहि


कर्मणिएकद्विबहु
प्रथमअत्रायत अत्रायेताम् अत्रायन्त
मध्यमअत्रायथाः अत्रायेथाम् अत्रायध्वम्
उत्तमअत्राये अत्रायावहि अत्रायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमत्रेत त्रेयाताम् त्रेरन्
मध्यमत्रेथाः त्रेयाथाम् त्रेध्वम्
उत्तमत्रेय त्रेवहि त्रेमहि


कर्मणिएकद्विबहु
प्रथमत्रायेत त्रायेयाताम् त्रायेरन्
मध्यमत्रायेथाः त्रायेयाथाम् त्रायेध्वम्
उत्तमत्रायेय त्रायेवहि त्रायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमत्राताम् त्राताम् त्राताम्
मध्यमत्रास्व त्राथाम् त्राध्वम्
उत्तमत्रै त्रावहै त्रामहै


कर्मणिएकद्विबहु
प्रथमत्रायताम् त्रायेताम् त्रायन्ताम्
मध्यमत्रायस्व त्रायेथाम् त्रायध्वम्
उत्तमत्रायै त्रायावहै त्रायामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमत्रास्यते त्रास्येते त्रास्यन्ते
मध्यमत्रास्यसे त्रास्येथे त्रास्यध्वे
उत्तमत्रास्ये त्रास्यावहे त्रास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्राता त्रातारौ त्रातारः
मध्यमत्रातासि त्रातास्थः त्रातास्थ
उत्तमत्रातास्मि त्रातास्वः त्रातास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमतत्रे तत्राते तत्रिरे
मध्यमतत्रिषे तत्राथे तत्रिध्वे
उत्तमतत्रे तत्रिवहे तत्रिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रायात् त्रायास्ताम् त्रायासुः
मध्यमत्रायाः त्रायास्तम् त्रायास्त
उत्तमत्रायासम् त्रायास्व त्रायास्म

कृदन्त

क्त
त्रात m. n. त्राता f.

क्तवतु
त्रातवत् m. n. त्रातवती f.

शानच्
त्राण m. n. त्राणा f.

शानच् कर्मणि
त्रायमाण m. n. त्रायमाणा f.

लुडादेश आत्म
त्रास्यमान m. n. त्रास्यमाना f.

तव्य
त्रातव्य m. n. त्रातव्या f.

यत्
त्रेय m. n. त्रेया f.

अनीयर्
त्राणीय m. n. त्राणीया f.

लिडादेश आत्म
तत्राण m. n. तत्राणा f.

अव्यय

तुमुन्
त्रातुम्

क्त्वा
त्रात्वा

ल्यप्
॰त्राय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria