तिङन्तावली
त्रा
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्राति
त्रातः
त्रान्ति
मध्यम
त्रासि
त्राथः
त्राथ
उत्तम
त्रामि
त्रावः
त्रामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
त्राते
त्राते
त्राते
मध्यम
त्रासे
त्राथे
त्राध्वे
उत्तम
त्रै
त्रावहे
त्रामहे
कर्मणि
एक
द्वि
बहु
प्रथम
त्रायते
त्रायेते
त्रायन्ते
मध्यम
त्रायसे
त्रायेथे
त्रायध्वे
उत्तम
त्राये
त्रायावहे
त्रायामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अत्रात्
अत्राताम्
अत्रुः
अत्रान्
मध्यम
अत्राः
अत्रातम्
अत्रात
उत्तम
अत्राम्
अत्राव
अत्राम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अत्रात
अत्राताम्
अत्रात
मध्यम
अत्राथाः
अत्राथाम्
अत्राध्वम्
उत्तम
अत्रे
अत्रावहि
अत्रामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अत्रायत
अत्रायेताम्
अत्रायन्त
मध्यम
अत्रायथाः
अत्रायेथाम्
अत्रायध्वम्
उत्तम
अत्राये
अत्रायावहि
अत्रायामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रायात्
त्रायाताम्
त्रायुः
मध्यम
त्रायाः
त्रायातम्
त्रायात
उत्तम
त्रायाम्
त्रायाव
त्रायाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
त्रेत
त्रेयाताम्
त्रेरन्
मध्यम
त्रेथाः
त्रेयाथाम्
त्रेध्वम्
उत्तम
त्रेय
त्रेवहि
त्रेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
त्रायेत
त्रायेयाताम्
त्रायेरन्
मध्यम
त्रायेथाः
त्रायेयाथाम्
त्रायेध्वम्
उत्तम
त्रायेय
त्रायेवहि
त्रायेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रातु
त्राताम्
त्रान्तु
मध्यम
त्राहि
त्रातम्
त्रात
उत्तम
त्राणि
त्राव
त्राम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
त्राताम्
त्राताम्
त्राताम्
मध्यम
त्रास्व
त्राथाम्
त्राध्वम्
उत्तम
त्रै
त्रावहै
त्रामहै
कर्मणि
एक
द्वि
बहु
प्रथम
त्रायताम्
त्रायेताम्
त्रायन्ताम्
मध्यम
त्रायस्व
त्रायेथाम्
त्रायध्वम्
उत्तम
त्रायै
त्रायावहै
त्रायामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रास्यति
त्रास्यतः
त्रास्यन्ति
मध्यम
त्रास्यसि
त्रास्यथः
त्रास्यथ
उत्तम
त्रास्यामि
त्रास्यावः
त्रास्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
त्रास्यते
त्रास्येते
त्रास्यन्ते
मध्यम
त्रास्यसे
त्रास्येथे
त्रास्यध्वे
उत्तम
त्रास्ये
त्रास्यावहे
त्रास्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्राता
त्रातारौ
त्रातारः
मध्यम
त्रातासि
त्रातास्थः
त्रातास्थ
उत्तम
त्रातास्मि
त्रातास्वः
त्रातास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तत्रौ
तत्रतुः
तत्रुः
मध्यम
तत्रिथ
तत्राथ
तत्रथुः
तत्र
उत्तम
तत्रौ
तत्रिव
तत्रिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तत्रे
तत्राते
तत्रिरे
मध्यम
तत्रिषे
तत्राथे
तत्रिध्वे
उत्तम
तत्रे
तत्रिवहे
तत्रिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
त्रायात्
त्रायास्ताम्
त्रायासुः
मध्यम
त्रायाः
त्रायास्तम्
त्रायास्त
उत्तम
त्रायासम्
त्रायास्व
त्रायास्म
कृदन्त
क्त
त्रात
m.
n.
त्राता
f.
क्तवतु
त्रातवत्
m.
n.
त्रातवती
f.
शतृ
त्रात्
m.
n.
त्राती
f.
शानच्
त्राण
m.
n.
त्राणा
f.
शानच् कर्मणि
त्रायमाण
m.
n.
त्रायमाणा
f.
लुडादेश पर
त्रास्यत्
m.
n.
त्रास्यन्ती
f.
लुडादेश आत्म
त्रास्यमान
m.
n.
त्रास्यमाना
f.
तव्य
त्रातव्य
m.
n.
त्रातव्या
f.
यत्
त्रेय
m.
n.
त्रेया
f.
अनीयर्
त्राणीय
m.
n.
त्राणीया
f.
लिडादेश पर
तत्रिवस्
m.
n.
तत्रुषी
f.
लिडादेश आत्म
तत्राण
m.
n.
तत्राणा
f.
अव्यय
तुमुन्
त्रातुम्
क्त्वा
त्रात्वा
ल्यप्
॰त्राय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025