Conjugation tables of tiras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttirasyāmi tirasyāvaḥ tirasyāmaḥ
Secondtirasyasi tirasyathaḥ tirasyatha
Thirdtirasyati tirasyataḥ tirasyanti


Imperfect

ActiveSingularDualPlural
Firstatirasyam atirasyāva atirasyāma
Secondatirasyaḥ atirasyatam atirasyata
Thirdatirasyat atirasyatām atirasyan


Optative

ActiveSingularDualPlural
Firsttirasyeyam tirasyeva tirasyema
Secondtirasyeḥ tirasyetam tirasyeta
Thirdtirasyet tirasyetām tirasyeyuḥ


Imperative

ActiveSingularDualPlural
Firsttirasyāni tirasyāva tirasyāma
Secondtirasya tirasyatam tirasyata
Thirdtirasyatu tirasyatām tirasyantu


Future

ActiveSingularDualPlural
Firsttirasyiṣyāmi tirasyiṣyāvaḥ tirasyiṣyāmaḥ
Secondtirasyiṣyasi tirasyiṣyathaḥ tirasyiṣyatha
Thirdtirasyiṣyati tirasyiṣyataḥ tirasyiṣyanti


MiddleSingularDualPlural
Firsttirasyiṣye tirasyiṣyāvahe tirasyiṣyāmahe
Secondtirasyiṣyase tirasyiṣyethe tirasyiṣyadhve
Thirdtirasyiṣyate tirasyiṣyete tirasyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttirasyitāsmi tirasyitāsvaḥ tirasyitāsmaḥ
Secondtirasyitāsi tirasyitāsthaḥ tirasyitāstha
Thirdtirasyitā tirasyitārau tirasyitāraḥ

Participles

Past Passive Participle
tireta m. n. tiretā f.

Past Active Participle
tiretavat m. n. tiretavatī f.

Present Active Participle
tirasyat m. n. tirasyantī f.

Future Active Participle
tirasyiṣyat m. n. tirasyiṣyantī f.

Future Middle Participle
tirasyiṣyamāṇa m. n. tirasyiṣyamāṇā f.

Future Passive Participle
tirasyitavya m. n. tirasyitavyā f.

Indeclinable forms

Infinitive
tirasyitum

Absolutive
tirasyitvā

Periphrastic Perfect
tirasyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria