Conjugation tables of ?tip

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttepāmi tepāvaḥ tepāmaḥ
Secondtepasi tepathaḥ tepatha
Thirdtepati tepataḥ tepanti


MiddleSingularDualPlural
Firsttepe tepāvahe tepāmahe
Secondtepase tepethe tepadhve
Thirdtepate tepete tepante


PassiveSingularDualPlural
Firsttipye tipyāvahe tipyāmahe
Secondtipyase tipyethe tipyadhve
Thirdtipyate tipyete tipyante


Imperfect

ActiveSingularDualPlural
Firstatepam atepāva atepāma
Secondatepaḥ atepatam atepata
Thirdatepat atepatām atepan


MiddleSingularDualPlural
Firstatepe atepāvahi atepāmahi
Secondatepathāḥ atepethām atepadhvam
Thirdatepata atepetām atepanta


PassiveSingularDualPlural
Firstatipye atipyāvahi atipyāmahi
Secondatipyathāḥ atipyethām atipyadhvam
Thirdatipyata atipyetām atipyanta


Optative

ActiveSingularDualPlural
Firsttepeyam tepeva tepema
Secondtepeḥ tepetam tepeta
Thirdtepet tepetām tepeyuḥ


MiddleSingularDualPlural
Firsttepeya tepevahi tepemahi
Secondtepethāḥ tepeyāthām tepedhvam
Thirdtepeta tepeyātām teperan


PassiveSingularDualPlural
Firsttipyeya tipyevahi tipyemahi
Secondtipyethāḥ tipyeyāthām tipyedhvam
Thirdtipyeta tipyeyātām tipyeran


Imperative

ActiveSingularDualPlural
Firsttepāni tepāva tepāma
Secondtepa tepatam tepata
Thirdtepatu tepatām tepantu


MiddleSingularDualPlural
Firsttepai tepāvahai tepāmahai
Secondtepasva tepethām tepadhvam
Thirdtepatām tepetām tepantām


PassiveSingularDualPlural
Firsttipyai tipyāvahai tipyāmahai
Secondtipyasva tipyethām tipyadhvam
Thirdtipyatām tipyetām tipyantām


Future

ActiveSingularDualPlural
Firsttepiṣyāmi tepiṣyāvaḥ tepiṣyāmaḥ
Secondtepiṣyasi tepiṣyathaḥ tepiṣyatha
Thirdtepiṣyati tepiṣyataḥ tepiṣyanti


MiddleSingularDualPlural
Firsttepiṣye tepiṣyāvahe tepiṣyāmahe
Secondtepiṣyase tepiṣyethe tepiṣyadhve
Thirdtepiṣyate tepiṣyete tepiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttepitāsmi tepitāsvaḥ tepitāsmaḥ
Secondtepitāsi tepitāsthaḥ tepitāstha
Thirdtepitā tepitārau tepitāraḥ


Perfect

ActiveSingularDualPlural
Firsttitepa titipiva titipima
Secondtitepitha titipathuḥ titipa
Thirdtitepa titipatuḥ titipuḥ


MiddleSingularDualPlural
Firsttitipe titipivahe titipimahe
Secondtitipiṣe titipāthe titipidhve
Thirdtitipe titipāte titipire


Benedictive

ActiveSingularDualPlural
Firsttipyāsam tipyāsva tipyāsma
Secondtipyāḥ tipyāstam tipyāsta
Thirdtipyāt tipyāstām tipyāsuḥ

Participles

Past Passive Participle
tipta m. n. tiptā f.

Past Active Participle
tiptavat m. n. tiptavatī f.

Present Active Participle
tepat m. n. tepantī f.

Present Middle Participle
tepamāna m. n. tepamānā f.

Present Passive Participle
tipyamāna m. n. tipyamānā f.

Future Active Participle
tepiṣyat m. n. tepiṣyantī f.

Future Middle Participle
tepiṣyamāṇa m. n. tepiṣyamāṇā f.

Future Passive Participle
tepitavya m. n. tepitavyā f.

Future Passive Participle
tepya m. n. tepyā f.

Future Passive Participle
tepanīya m. n. tepanīyā f.

Perfect Active Participle
titipvas m. n. titipuṣī f.

Perfect Middle Participle
titipāna m. n. titipānā f.

Indeclinable forms

Infinitive
tepitum

Absolutive
tiptvā

Absolutive
-tipya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria