तिङन्तावली ?तिक्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तेकति
तेकतः
तेकन्ति
मध्यम
तेकसि
तेकथः
तेकथ
उत्तम
तेकामि
तेकावः
तेकामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तेकते
तेकेते
तेकन्ते
मध्यम
तेकसे
तेकेथे
तेकध्वे
उत्तम
तेके
तेकावहे
तेकामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तिक्यते
तिक्येते
तिक्यन्ते
मध्यम
तिक्यसे
तिक्येथे
तिक्यध्वे
उत्तम
तिक्ये
तिक्यावहे
तिक्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतेकत्
अतेकताम्
अतेकन्
मध्यम
अतेकः
अतेकतम्
अतेकत
उत्तम
अतेकम्
अतेकाव
अतेकाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतेकत
अतेकेताम्
अतेकन्त
मध्यम
अतेकथाः
अतेकेथाम्
अतेकध्वम्
उत्तम
अतेके
अतेकावहि
अतेकामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतिक्यत
अतिक्येताम्
अतिक्यन्त
मध्यम
अतिक्यथाः
अतिक्येथाम्
अतिक्यध्वम्
उत्तम
अतिक्ये
अतिक्यावहि
अतिक्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तेकेत्
तेकेताम्
तेकेयुः
मध्यम
तेकेः
तेकेतम्
तेकेत
उत्तम
तेकेयम्
तेकेव
तेकेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तेकेत
तेकेयाताम्
तेकेरन्
मध्यम
तेकेथाः
तेकेयाथाम्
तेकेध्वम्
उत्तम
तेकेय
तेकेवहि
तेकेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तिक्येत
तिक्येयाताम्
तिक्येरन्
मध्यम
तिक्येथाः
तिक्येयाथाम्
तिक्येध्वम्
उत्तम
तिक्येय
तिक्येवहि
तिक्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तेकतु
तेकताम्
तेकन्तु
मध्यम
तेक
तेकतम्
तेकत
उत्तम
तेकानि
तेकाव
तेकाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तेकताम्
तेकेताम्
तेकन्ताम्
मध्यम
तेकस्व
तेकेथाम्
तेकध्वम्
उत्तम
तेकै
तेकावहै
तेकामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तिक्यताम्
तिक्येताम्
तिक्यन्ताम्
मध्यम
तिक्यस्व
तिक्येथाम्
तिक्यध्वम्
उत्तम
तिक्यै
तिक्यावहै
तिक्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तेकिष्यति
तेकिष्यतः
तेकिष्यन्ति
मध्यम
तेकिष्यसि
तेकिष्यथः
तेकिष्यथ
उत्तम
तेकिष्यामि
तेकिष्यावः
तेकिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तेकिष्यते
तेकिष्येते
तेकिष्यन्ते
मध्यम
तेकिष्यसे
तेकिष्येथे
तेकिष्यध्वे
उत्तम
तेकिष्ये
तेकिष्यावहे
तेकिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तेकिता
तेकितारौ
तेकितारः
मध्यम
तेकितासि
तेकितास्थः
तेकितास्थ
उत्तम
तेकितास्मि
तेकितास्वः
तेकितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तितेक
तितिकतुः
तितिकुः
मध्यम
तितेकिथ
तितिकथुः
तितिक
उत्तम
तितेक
तितिकिव
तितिकिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तितिके
तितिकाते
तितिकिरे
मध्यम
तितिकिषे
तितिकाथे
तितिकिध्वे
उत्तम
तितिके
तितिकिवहे
तितिकिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तिक्यात्
तिक्यास्ताम्
तिक्यासुः
मध्यम
तिक्याः
तिक्यास्तम्
तिक्यास्त
उत्तम
तिक्यासम्
तिक्यास्व
तिक्यास्म
कृदन्त
क्त
तिक्त
m.
n.
तिक्ता
f.
क्तवतु
तिक्तवत्
m.
n.
तिक्तवती
f.
शतृ
तेकत्
m.
n.
तेकन्ती
f.
शानच्
तेकमान
m.
n.
तेकमाना
f.
शानच् कर्मणि
तिक्यमान
m.
n.
तिक्यमाना
f.
लुडादेश पर
तेकिष्यत्
m.
n.
तेकिष्यन्ती
f.
लुडादेश आत्म
तेकिष्यमाण
m.
n.
तेकिष्यमाणा
f.
तव्य
तेकितव्य
m.
n.
तेकितव्या
f.
यत्
तेक्य
m.
n.
तेक्या
f.
अनीयर्
तेकनीय
m.
n.
तेकनीया
f.
लिडादेश पर
तितिक्वस्
m.
n.
तितिकुषी
f.
लिडादेश आत्म
तितिकान
m.
n.
तितिकाना
f.
अव्यय
तुमुन्
तेकितुम्
क्त्वा
तिक्त्वा
ल्यप्
॰तिक्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025