तिङन्तावली ?तिघ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतिघ्नोति तिघ्नुतः तिघ्नुवन्ति
मध्यमतिघ्नोषि तिघ्नुथः तिघ्नुथ
उत्तमतिघ्नोमि तिघ्नुवः तिघ्नुमः


आत्मनेपदेएकद्विबहु
प्रथमतिघ्नुते तिघ्नुवाते तिघ्नुवते
मध्यमतिघ्नुषे तिघ्नुवाथे तिघ्नुध्वे
उत्तमतिघ्नुवे तिघ्नुवहे तिघ्नुमहे


कर्मणिएकद्विबहु
प्रथमतिघ्यते तिघ्येते तिघ्यन्ते
मध्यमतिघ्यसे तिघ्येथे तिघ्यध्वे
उत्तमतिघ्ये तिघ्यावहे तिघ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतिघ्नोत् अतिघ्नुताम् अतिघ्नुवन्
मध्यमअतिघ्नोः अतिघ्नुतम् अतिघ्नुत
उत्तमअतिघ्नवम् अतिघ्नुव अतिघ्नुम


आत्मनेपदेएकद्विबहु
प्रथमअतिघ्नुत अतिघ्नुवाताम् अतिघ्नुवत
मध्यमअतिघ्नुथाः अतिघ्नुवाथाम् अतिघ्नुध्वम्
उत्तमअतिघ्नुवि अतिघ्नुवहि अतिघ्नुमहि


कर्मणिएकद्विबहु
प्रथमअतिघ्यत अतिघ्येताम् अतिघ्यन्त
मध्यमअतिघ्यथाः अतिघ्येथाम् अतिघ्यध्वम्
उत्तमअतिघ्ये अतिघ्यावहि अतिघ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतिघ्नुयात् तिघ्नुयाताम् तिघ्नुयुः
मध्यमतिघ्नुयाः तिघ्नुयातम् तिघ्नुयात
उत्तमतिघ्नुयाम् तिघ्नुयाव तिघ्नुयाम


आत्मनेपदेएकद्विबहु
प्रथमतिघ्नुवीत तिघ्नुवीयाताम् तिघ्नुवीरन्
मध्यमतिघ्नुवीथाः तिघ्नुवीयाथाम् तिघ्नुवीध्वम्
उत्तमतिघ्नुवीय तिघ्नुवीवहि तिघ्नुवीमहि


कर्मणिएकद्विबहु
प्रथमतिघ्येत तिघ्येयाताम् तिघ्येरन्
मध्यमतिघ्येथाः तिघ्येयाथाम् तिघ्येध्वम्
उत्तमतिघ्येय तिघ्येवहि तिघ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतिघ्नोतु तिघ्नुताम् तिघ्नुवन्तु
मध्यमतिघ्नुहि तिघ्नुतम् तिघ्नुत
उत्तमतिघ्नवानि तिघ्नवाव तिघ्नवाम


आत्मनेपदेएकद्विबहु
प्रथमतिघ्नुताम् तिघ्नुवाताम् तिघ्नुवताम्
मध्यमतिघ्नुष्व तिघ्नुवाथाम् तिघ्नुध्वम्
उत्तमतिघ्नवै तिघ्नवावहै तिघ्नवामहै


कर्मणिएकद्विबहु
प्रथमतिघ्यताम् तिघ्येताम् तिघ्यन्ताम्
मध्यमतिघ्यस्व तिघ्येथाम् तिघ्यध्वम्
उत्तमतिघ्यै तिघ्यावहै तिघ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतेघिष्यति तेघिष्यतः तेघिष्यन्ति
मध्यमतेघिष्यसि तेघिष्यथः तेघिष्यथ
उत्तमतेघिष्यामि तेघिष्यावः तेघिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतेघिष्यते तेघिष्येते तेघिष्यन्ते
मध्यमतेघिष्यसे तेघिष्येथे तेघिष्यध्वे
उत्तमतेघिष्ये तेघिष्यावहे तेघिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतेघिता तेघितारौ तेघितारः
मध्यमतेघितासि तेघितास्थः तेघितास्थ
उत्तमतेघितास्मि तेघितास्वः तेघितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतितेघ तितिघतुः तितिघुः
मध्यमतितेघिथ तितिघथुः तितिघ
उत्तमतितेघ तितिघिव तितिघिम


आत्मनेपदेएकद्विबहु
प्रथमतितिघे तितिघाते तितिघिरे
मध्यमतितिघिषे तितिघाथे तितिघिध्वे
उत्तमतितिघे तितिघिवहे तितिघिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतिघ्यात् तिघ्यास्ताम् तिघ्यासुः
मध्यमतिघ्याः तिघ्यास्तम् तिघ्यास्त
उत्तमतिघ्यासम् तिघ्यास्व तिघ्यास्म

कृदन्त

क्त
तिग्ध m. n. तिग्धा f.

क्तवतु
तिग्धवत् m. n. तिग्धवती f.

शतृ
तिघ्नुवत् m. n. तिघ्नुवती f.

शानच्
तिघ्न्वान m. n. तिघ्न्वाना f.

शानच् कर्मणि
तिघ्यमान m. n. तिघ्यमाना f.

लुडादेश पर
तेघिष्यत् m. n. तेघिष्यन्ती f.

लुडादेश आत्म
तेघिष्यमाण m. n. तेघिष्यमाणा f.

तव्य
तेघितव्य m. n. तेघितव्या f.

यत्
तेघ्य m. n. तेघ्या f.

अनीयर्
तेघनीय m. n. तेघनीया f.

लिडादेश पर
तितिघ्वस् m. n. तितिघुषी f.

लिडादेश आत्म
तितिघान m. n. तितिघाना f.

अव्यय

तुमुन्
तेघितुम्

क्त्वा
तिग्ध्वा

ल्यप्
॰तिघ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria