Conjugation tables of ?tig

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttignomi tignuvaḥ tignumaḥ
Secondtignoṣi tignuthaḥ tignutha
Thirdtignoti tignutaḥ tignuvanti


MiddleSingularDualPlural
Firsttignuve tignuvahe tignumahe
Secondtignuṣe tignuvāthe tignudhve
Thirdtignute tignuvāte tignuvate


PassiveSingularDualPlural
Firsttigye tigyāvahe tigyāmahe
Secondtigyase tigyethe tigyadhve
Thirdtigyate tigyete tigyante


Imperfect

ActiveSingularDualPlural
Firstatignavam atignuva atignuma
Secondatignoḥ atignutam atignuta
Thirdatignot atignutām atignuvan


MiddleSingularDualPlural
Firstatignuvi atignuvahi atignumahi
Secondatignuthāḥ atignuvāthām atignudhvam
Thirdatignuta atignuvātām atignuvata


PassiveSingularDualPlural
Firstatigye atigyāvahi atigyāmahi
Secondatigyathāḥ atigyethām atigyadhvam
Thirdatigyata atigyetām atigyanta


Optative

ActiveSingularDualPlural
Firsttignuyām tignuyāva tignuyāma
Secondtignuyāḥ tignuyātam tignuyāta
Thirdtignuyāt tignuyātām tignuyuḥ


MiddleSingularDualPlural
Firsttignuvīya tignuvīvahi tignuvīmahi
Secondtignuvīthāḥ tignuvīyāthām tignuvīdhvam
Thirdtignuvīta tignuvīyātām tignuvīran


PassiveSingularDualPlural
Firsttigyeya tigyevahi tigyemahi
Secondtigyethāḥ tigyeyāthām tigyedhvam
Thirdtigyeta tigyeyātām tigyeran


Imperative

ActiveSingularDualPlural
Firsttignavāni tignavāva tignavāma
Secondtignuhi tignutam tignuta
Thirdtignotu tignutām tignuvantu


MiddleSingularDualPlural
Firsttignavai tignavāvahai tignavāmahai
Secondtignuṣva tignuvāthām tignudhvam
Thirdtignutām tignuvātām tignuvatām


PassiveSingularDualPlural
Firsttigyai tigyāvahai tigyāmahai
Secondtigyasva tigyethām tigyadhvam
Thirdtigyatām tigyetām tigyantām


Future

ActiveSingularDualPlural
Firsttegiṣyāmi tegiṣyāvaḥ tegiṣyāmaḥ
Secondtegiṣyasi tegiṣyathaḥ tegiṣyatha
Thirdtegiṣyati tegiṣyataḥ tegiṣyanti


MiddleSingularDualPlural
Firsttegiṣye tegiṣyāvahe tegiṣyāmahe
Secondtegiṣyase tegiṣyethe tegiṣyadhve
Thirdtegiṣyate tegiṣyete tegiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttegitāsmi tegitāsvaḥ tegitāsmaḥ
Secondtegitāsi tegitāsthaḥ tegitāstha
Thirdtegitā tegitārau tegitāraḥ


Perfect

ActiveSingularDualPlural
Firsttitega titigiva titigima
Secondtitegitha titigathuḥ titiga
Thirdtitega titigatuḥ titiguḥ


MiddleSingularDualPlural
Firsttitige titigivahe titigimahe
Secondtitigiṣe titigāthe titigidhve
Thirdtitige titigāte titigire


Benedictive

ActiveSingularDualPlural
Firsttigyāsam tigyāsva tigyāsma
Secondtigyāḥ tigyāstam tigyāsta
Thirdtigyāt tigyāstām tigyāsuḥ

Participles

Past Passive Participle
tikta m. n. tiktā f.

Past Active Participle
tiktavat m. n. tiktavatī f.

Present Active Participle
tignuvat m. n. tignuvatī f.

Present Middle Participle
tignvāna m. n. tignvānā f.

Present Passive Participle
tigyamāna m. n. tigyamānā f.

Future Active Participle
tegiṣyat m. n. tegiṣyantī f.

Future Middle Participle
tegiṣyamāṇa m. n. tegiṣyamāṇā f.

Future Passive Participle
tegitavya m. n. tegitavyā f.

Future Passive Participle
tegya m. n. tegyā f.

Future Passive Participle
teganīya m. n. teganīyā f.

Perfect Active Participle
titigvas m. n. titiguṣī f.

Perfect Middle Participle
titigāna m. n. titigānā f.

Indeclinable forms

Infinitive
tegitum

Absolutive
tiktvā

Absolutive
-tigya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria