तिङन्तावली ?थुर्व्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमथुर्वति थुर्वतः थुर्वन्ति
मध्यमथुर्वसि थुर्वथः थुर्वथ
उत्तमथुर्वामि थुर्वावः थुर्वामः


आत्मनेपदेएकद्विबहु
प्रथमथुर्वते थुर्वेते थुर्वन्ते
मध्यमथुर्वसे थुर्वेथे थुर्वध्वे
उत्तमथुर्वे थुर्वावहे थुर्वामहे


कर्मणिएकद्विबहु
प्रथमथुर्व्यते थुर्व्येते थुर्व्यन्ते
मध्यमथुर्व्यसे थुर्व्येथे थुर्व्यध्वे
उत्तमथुर्व्ये थुर्व्यावहे थुर्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअथुर्वत् अथुर्वताम् अथुर्वन्
मध्यमअथुर्वः अथुर्वतम् अथुर्वत
उत्तमअथुर्वम् अथुर्वाव अथुर्वाम


आत्मनेपदेएकद्विबहु
प्रथमअथुर्वत अथुर्वेताम् अथुर्वन्त
मध्यमअथुर्वथाः अथुर्वेथाम् अथुर्वध्वम्
उत्तमअथुर्वे अथुर्वावहि अथुर्वामहि


कर्मणिएकद्विबहु
प्रथमअथुर्व्यत अथुर्व्येताम् अथुर्व्यन्त
मध्यमअथुर्व्यथाः अथुर्व्येथाम् अथुर्व्यध्वम्
उत्तमअथुर्व्ये अथुर्व्यावहि अथुर्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमथुर्वेत् थुर्वेताम् थुर्वेयुः
मध्यमथुर्वेः थुर्वेतम् थुर्वेत
उत्तमथुर्वेयम् थुर्वेव थुर्वेम


आत्मनेपदेएकद्विबहु
प्रथमथुर्वेत थुर्वेयाताम् थुर्वेरन्
मध्यमथुर्वेथाः थुर्वेयाथाम् थुर्वेध्वम्
उत्तमथुर्वेय थुर्वेवहि थुर्वेमहि


कर्मणिएकद्विबहु
प्रथमथुर्व्येत थुर्व्येयाताम् थुर्व्येरन्
मध्यमथुर्व्येथाः थुर्व्येयाथाम् थुर्व्येध्वम्
उत्तमथुर्व्येय थुर्व्येवहि थुर्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमथुर्वतु थुर्वताम् थुर्वन्तु
मध्यमथुर्व थुर्वतम् थुर्वत
उत्तमथुर्वाणि थुर्वाव थुर्वाम


आत्मनेपदेएकद्विबहु
प्रथमथुर्वताम् थुर्वेताम् थुर्वन्ताम्
मध्यमथुर्वस्व थुर्वेथाम् थुर्वध्वम्
उत्तमथुर्वै थुर्वावहै थुर्वामहै


कर्मणिएकद्विबहु
प्रथमथुर्व्यताम् थुर्व्येताम् थुर्व्यन्ताम्
मध्यमथुर्व्यस्व थुर्व्येथाम् थुर्व्यध्वम्
उत्तमथुर्व्यै थुर्व्यावहै थुर्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमथुर्विष्यति थुर्विष्यतः थुर्विष्यन्ति
मध्यमथुर्विष्यसि थुर्विष्यथः थुर्विष्यथ
उत्तमथुर्विष्यामि थुर्विष्यावः थुर्विष्यामः


आत्मनेपदेएकद्विबहु
प्रथमथुर्विष्यते थुर्विष्येते थुर्विष्यन्ते
मध्यमथुर्विष्यसे थुर्विष्येथे थुर्विष्यध्वे
उत्तमथुर्विष्ये थुर्विष्यावहे थुर्विष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमथुर्विता थुर्वितारौ थुर्वितारः
मध्यमथुर्वितासि थुर्वितास्थः थुर्वितास्थ
उत्तमथुर्वितास्मि थुर्वितास्वः थुर्वितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुथुर्व तुथुर्वतुः तुथुर्वुः
मध्यमतुथुर्विथ तुथुर्वथुः तुथुर्व
उत्तमतुथुर्व तुथुर्विव तुथुर्विम


आत्मनेपदेएकद्विबहु
प्रथमतुथुर्वे तुथुर्वाते तुथुर्विरे
मध्यमतुथुर्विषे तुथुर्वाथे तुथुर्विध्वे
उत्तमतुथुर्वे तुथुर्विवहे तुथुर्विमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमथुर्व्यात् थुर्व्यास्ताम् थुर्व्यासुः
मध्यमथुर्व्याः थुर्व्यास्तम् थुर्व्यास्त
उत्तमथुर्व्यासम् थुर्व्यास्व थुर्व्यास्म

कृदन्त

क्त
थुर्वित m. n. थुर्विता f.

क्तवतु
थुर्वितवत् m. n. थुर्वितवती f.

शतृ
थुर्वत् m. n. थुर्वन्ती f.

शानच्
थुर्वमाण m. n. थुर्वमाणा f.

शानच् कर्मणि
थुर्व्यमाण m. n. थुर्व्यमाणा f.

लुडादेश पर
थुर्विष्यत् m. n. थुर्विष्यन्ती f.

लुडादेश आत्म
थुर्विष्यमाण m. n. थुर्विष्यमाणा f.

तव्य
थुर्वितव्य m. n. थुर्वितव्या f.

यत्
थुर्व्य m. n. थुर्व्या f.

अनीयर्
थुर्वणीय m. n. थुर्वणीया f.

लिडादेश पर
तुथुर्व्वस् m. n. तुथुर्वुषी f.

लिडादेश आत्म
तुथुर्वाण m. n. तुथुर्वाणा f.

अव्यय

तुमुन्
थुर्वितुम्

क्त्वा
थुर्वित्वा

ल्यप्
॰थुर्व्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria