तिङन्तावली तञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतञ्चति तञ्चतः तञ्चन्ति
मध्यमतञ्चसि तञ्चथः तञ्चथ
उत्तमतञ्चामि तञ्चावः तञ्चामः


कर्मणिएकद्विबहु
प्रथमतच्यते तच्येते तच्यन्ते
मध्यमतच्यसे तच्येथे तच्यध्वे
उत्तमतच्ये तच्यावहे तच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतञ्चत् अतञ्चताम् अतञ्चन्
मध्यमअतञ्चः अतञ्चतम् अतञ्चत
उत्तमअतञ्चम् अतञ्चाव अतञ्चाम


कर्मणिएकद्विबहु
प्रथमअतच्यत अतच्येताम् अतच्यन्त
मध्यमअतच्यथाः अतच्येथाम् अतच्यध्वम्
उत्तमअतच्ये अतच्यावहि अतच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतञ्चेत् तञ्चेताम् तञ्चेयुः
मध्यमतञ्चेः तञ्चेतम् तञ्चेत
उत्तमतञ्चेयम् तञ्चेव तञ्चेम


कर्मणिएकद्विबहु
प्रथमतच्येत तच्येयाताम् तच्येरन्
मध्यमतच्येथाः तच्येयाथाम् तच्येध्वम्
उत्तमतच्येय तच्येवहि तच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतञ्चतु तञ्चताम् तञ्चन्तु
मध्यमतञ्च तञ्चतम् तञ्चत
उत्तमतञ्चानि तञ्चाव तञ्चाम


कर्मणिएकद्विबहु
प्रथमतच्यताम् तच्येताम् तच्यन्ताम्
मध्यमतच्यस्व तच्येथाम् तच्यध्वम्
उत्तमतच्यै तच्यावहै तच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतञ्चिष्यति तङ्क्ष्यति तञ्चिष्यतः तङ्क्ष्यतः तञ्चिष्यन्ति तङ्क्ष्यन्ति
मध्यमतञ्चिष्यसि तङ्क्ष्यसि तञ्चिष्यथः तङ्क्ष्यथः तञ्चिष्यथ तङ्क्ष्यथ
उत्तमतञ्चिष्यामि तङ्क्ष्यामि तञ्चिष्यावः तङ्क्ष्यावः तञ्चिष्यामः तङ्क्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमतञ्चिता तङ्क्ता तञ्चितारौ तङ्क्तारौ तञ्चितारः तङ्क्तारः
मध्यमतञ्चितासि तङ्क्तासि तञ्चितास्थः तङ्क्तास्थः तञ्चितास्थ तङ्क्तास्थ
उत्तमतञ्चितास्मि तङ्क्तास्मि तञ्चितास्वः तङ्क्तास्वः तञ्चितास्मः तङ्क्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततञ्च ततञ्चतुः ततञ्चुः
मध्यमततञ्चिथ ततञ्चथुः ततञ्च
उत्तमततञ्च ततञ्चिव ततञ्चिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतच्यात् तच्यास्ताम् तच्यासुः
मध्यमतच्याः तच्यास्तम् तच्यास्त
उत्तमतच्यासम् तच्यास्व तच्यास्म

कृदन्त

क्त
तक्त m. n. तक्ता f.

क्तवतु
तक्तवत् m. n. तक्तवती f.

शतृ
तञ्चत् m. n. तञ्चन्ती f.

शानच् कर्मणि
तच्यमान m. n. तच्यमाना f.

लुडादेश पर
तङ्क्ष्यत् m. n. तङ्क्ष्यन्ती f.

लुडादेश पर
तञ्चिष्यत् m. n. तञ्चिष्यन्ती f.

तव्य
तङ्क्तव्य m. n. तङ्क्तव्या f.

तव्य
तञ्चितव्य m. n. तञ्चितव्या f.

यत्
तङ्क्य m. n. तङ्क्या f.

अनीयर्
तञ्चनीय m. n. तञ्चनीया f.

लिडादेश पर
ततञ्च्वस् m. n. ततञ्चुषी f.

अव्यय

तुमुन्
तञ्चितुम्

तुमुन्
तङ्क्तुम्

क्त्वा
तञ्चित्वा

क्त्वा
तक्त्वा

ल्यप्
॰तच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria