तिङन्तावली ?तय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतयति तयतः तयन्ति
मध्यमतयसि तयथः तयथ
उत्तमतयामि तयावः तयामः


आत्मनेपदेएकद्विबहु
प्रथमतयते तयेते तयन्ते
मध्यमतयसे तयेथे तयध्वे
उत्तमतये तयावहे तयामहे


कर्मणिएकद्विबहु
प्रथमतय्यते तय्येते तय्यन्ते
मध्यमतय्यसे तय्येथे तय्यध्वे
उत्तमतय्ये तय्यावहे तय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतयत् अतयताम् अतयन्
मध्यमअतयः अतयतम् अतयत
उत्तमअतयम् अतयाव अतयाम


आत्मनेपदेएकद्विबहु
प्रथमअतयत अतयेताम् अतयन्त
मध्यमअतयथाः अतयेथाम् अतयध्वम्
उत्तमअतये अतयावहि अतयामहि


कर्मणिएकद्विबहु
प्रथमअतय्यत अतय्येताम् अतय्यन्त
मध्यमअतय्यथाः अतय्येथाम् अतय्यध्वम्
उत्तमअतय्ये अतय्यावहि अतय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतयेत् तयेताम् तयेयुः
मध्यमतयेः तयेतम् तयेत
उत्तमतयेयम् तयेव तयेम


आत्मनेपदेएकद्विबहु
प्रथमतयेत तयेयाताम् तयेरन्
मध्यमतयेथाः तयेयाथाम् तयेध्वम्
उत्तमतयेय तयेवहि तयेमहि


कर्मणिएकद्विबहु
प्रथमतय्येत तय्येयाताम् तय्येरन्
मध्यमतय्येथाः तय्येयाथाम् तय्येध्वम्
उत्तमतय्येय तय्येवहि तय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतयतु तयताम् तयन्तु
मध्यमतय तयतम् तयत
उत्तमतयानि तयाव तयाम


आत्मनेपदेएकद्विबहु
प्रथमतयताम् तयेताम् तयन्ताम्
मध्यमतयस्व तयेथाम् तयध्वम्
उत्तमतयै तयावहै तयामहै


कर्मणिएकद्विबहु
प्रथमतय्यताम् तय्येताम् तय्यन्ताम्
मध्यमतय्यस्व तय्येथाम् तय्यध्वम्
उत्तमतय्यै तय्यावहै तय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतयिष्यति तयिष्यतः तयिष्यन्ति
मध्यमतयिष्यसि तयिष्यथः तयिष्यथ
उत्तमतयिष्यामि तयिष्यावः तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतयिष्यते तयिष्येते तयिष्यन्ते
मध्यमतयिष्यसे तयिष्येथे तयिष्यध्वे
उत्तमतयिष्ये तयिष्यावहे तयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतयिता तयितारौ तयितारः
मध्यमतयितासि तयितास्थः तयितास्थ
उत्तमतयितास्मि तयितास्वः तयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतताय तेयतुः तेयुः
मध्यमतेयिथ ततय्थ तेयथुः तेय
उत्तमतताय ततय तेयिव तेयिम


आत्मनेपदेएकद्विबहु
प्रथमतेये तेयाते तेयिरे
मध्यमतेयिषे तेयाथे तेयिध्वे
उत्तमतेये तेयिवहे तेयिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतय्यात् तय्यास्ताम् तय्यासुः
मध्यमतय्याः तय्यास्तम् तय्यास्त
उत्तमतय्यासम् तय्यास्व तय्यास्म

कृदन्त

क्त
तय्त m. n. तय्ता f.

क्तवतु
तय्तवत् m. n. तय्तवती f.

शतृ
तयत् m. n. तयन्ती f.

शानच्
तयमान m. n. तयमाना f.

शानच् कर्मणि
तय्यमान m. n. तय्यमाना f.

लुडादेश पर
तयिष्यत् m. n. तयिष्यन्ती f.

लुडादेश आत्म
तयिष्यमाण m. n. तयिष्यमाणा f.

तव्य
तयितव्य m. n. तयितव्या f.

यत्
ताय्य m. n. ताय्या f.

अनीयर्
तयनीय m. n. तयनीया f.

लिडादेश पर
तेयिवस् m. n. तेयुषी f.

लिडादेश आत्म
तेयान m. n. तेयाना f.

अव्यय

तुमुन्
तयितुम्

क्त्वा
तय्त्वा

ल्यप्
॰तय्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria