तिङन्तावली ?तर्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतर्बति तर्बतः तर्बन्ति
मध्यमतर्बसि तर्बथः तर्बथ
उत्तमतर्बामि तर्बावः तर्बामः


आत्मनेपदेएकद्विबहु
प्रथमतर्बते तर्बेते तर्बन्ते
मध्यमतर्बसे तर्बेथे तर्बध्वे
उत्तमतर्बे तर्बावहे तर्बामहे


कर्मणिएकद्विबहु
प्रथमतर्ब्यते तर्ब्येते तर्ब्यन्ते
मध्यमतर्ब्यसे तर्ब्येथे तर्ब्यध्वे
उत्तमतर्ब्ये तर्ब्यावहे तर्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतर्बत् अतर्बताम् अतर्बन्
मध्यमअतर्बः अतर्बतम् अतर्बत
उत्तमअतर्बम् अतर्बाव अतर्बाम


आत्मनेपदेएकद्विबहु
प्रथमअतर्बत अतर्बेताम् अतर्बन्त
मध्यमअतर्बथाः अतर्बेथाम् अतर्बध्वम्
उत्तमअतर्बे अतर्बावहि अतर्बामहि


कर्मणिएकद्विबहु
प्रथमअतर्ब्यत अतर्ब्येताम् अतर्ब्यन्त
मध्यमअतर्ब्यथाः अतर्ब्येथाम् अतर्ब्यध्वम्
उत्तमअतर्ब्ये अतर्ब्यावहि अतर्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतर्बेत् तर्बेताम् तर्बेयुः
मध्यमतर्बेः तर्बेतम् तर्बेत
उत्तमतर्बेयम् तर्बेव तर्बेम


आत्मनेपदेएकद्विबहु
प्रथमतर्बेत तर्बेयाताम् तर्बेरन्
मध्यमतर्बेथाः तर्बेयाथाम् तर्बेध्वम्
उत्तमतर्बेय तर्बेवहि तर्बेमहि


कर्मणिएकद्विबहु
प्रथमतर्ब्येत तर्ब्येयाताम् तर्ब्येरन्
मध्यमतर्ब्येथाः तर्ब्येयाथाम् तर्ब्येध्वम्
उत्तमतर्ब्येय तर्ब्येवहि तर्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतर्बतु तर्बताम् तर्बन्तु
मध्यमतर्ब तर्बतम् तर्बत
उत्तमतर्बाणि तर्बाव तर्बाम


आत्मनेपदेएकद्विबहु
प्रथमतर्बताम् तर्बेताम् तर्बन्ताम्
मध्यमतर्बस्व तर्बेथाम् तर्बध्वम्
उत्तमतर्बै तर्बावहै तर्बामहै


कर्मणिएकद्विबहु
प्रथमतर्ब्यताम् तर्ब्येताम् तर्ब्यन्ताम्
मध्यमतर्ब्यस्व तर्ब्येथाम् तर्ब्यध्वम्
उत्तमतर्ब्यै तर्ब्यावहै तर्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतर्बिष्यति तर्बिष्यतः तर्बिष्यन्ति
मध्यमतर्बिष्यसि तर्बिष्यथः तर्बिष्यथ
उत्तमतर्बिष्यामि तर्बिष्यावः तर्बिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतर्बिष्यते तर्बिष्येते तर्बिष्यन्ते
मध्यमतर्बिष्यसे तर्बिष्येथे तर्बिष्यध्वे
उत्तमतर्बिष्ये तर्बिष्यावहे तर्बिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतर्बिता तर्बितारौ तर्बितारः
मध्यमतर्बितासि तर्बितास्थः तर्बितास्थ
उत्तमतर्बितास्मि तर्बितास्वः तर्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततर्ब ततर्बतुः ततर्बुः
मध्यमततर्बिथ ततर्बथुः ततर्ब
उत्तमततर्ब ततर्बिव ततर्बिम


आत्मनेपदेएकद्विबहु
प्रथमततर्बे ततर्बाते ततर्बिरे
मध्यमततर्बिषे ततर्बाथे ततर्बिध्वे
उत्तमततर्बे ततर्बिवहे ततर्बिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतर्ब्यात् तर्ब्यास्ताम् तर्ब्यासुः
मध्यमतर्ब्याः तर्ब्यास्तम् तर्ब्यास्त
उत्तमतर्ब्यासम् तर्ब्यास्व तर्ब्यास्म

कृदन्त

क्त
तर्बित m. n. तर्बिता f.

क्तवतु
तर्बितवत् m. n. तर्बितवती f.

शतृ
तर्बत् m. n. तर्बन्ती f.

शानच्
तर्बमाण m. n. तर्बमाणा f.

शानच् कर्मणि
तर्ब्यमाण m. n. तर्ब्यमाणा f.

लुडादेश पर
तर्बिष्यत् m. n. तर्बिष्यन्ती f.

लुडादेश आत्म
तर्बिष्यमाण m. n. तर्बिष्यमाणा f.

तव्य
तर्बितव्य m. n. तर्बितव्या f.

यत्
तर्ब्य m. n. तर्ब्या f.

अनीयर्
तर्बणीय m. n. तर्बणीया f.

लिडादेश पर
ततर्ब्वस् m. n. ततर्बुषी f.

लिडादेश आत्म
ततर्बाण m. n. ततर्बाणा f.

अव्यय

तुमुन्
तर्बितुम्

क्त्वा
तर्बित्वा

ल्यप्
॰तर्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria