तिङन्तावली ?तन्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतन्दति तन्दतः तन्दन्ति
मध्यमतन्दसि तन्दथः तन्दथ
उत्तमतन्दामि तन्दावः तन्दामः


आत्मनेपदेएकद्विबहु
प्रथमतन्दते तन्देते तन्दन्ते
मध्यमतन्दसे तन्देथे तन्दध्वे
उत्तमतन्दे तन्दावहे तन्दामहे


कर्मणिएकद्विबहु
प्रथमतन्द्यते तन्द्येते तन्द्यन्ते
मध्यमतन्द्यसे तन्द्येथे तन्द्यध्वे
उत्तमतन्द्ये तन्द्यावहे तन्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतन्दत् अतन्दताम् अतन्दन्
मध्यमअतन्दः अतन्दतम् अतन्दत
उत्तमअतन्दम् अतन्दाव अतन्दाम


आत्मनेपदेएकद्विबहु
प्रथमअतन्दत अतन्देताम् अतन्दन्त
मध्यमअतन्दथाः अतन्देथाम् अतन्दध्वम्
उत्तमअतन्दे अतन्दावहि अतन्दामहि


कर्मणिएकद्विबहु
प्रथमअतन्द्यत अतन्द्येताम् अतन्द्यन्त
मध्यमअतन्द्यथाः अतन्द्येथाम् अतन्द्यध्वम्
उत्तमअतन्द्ये अतन्द्यावहि अतन्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतन्देत् तन्देताम् तन्देयुः
मध्यमतन्देः तन्देतम् तन्देत
उत्तमतन्देयम् तन्देव तन्देम


आत्मनेपदेएकद्विबहु
प्रथमतन्देत तन्देयाताम् तन्देरन्
मध्यमतन्देथाः तन्देयाथाम् तन्देध्वम्
उत्तमतन्देय तन्देवहि तन्देमहि


कर्मणिएकद्विबहु
प्रथमतन्द्येत तन्द्येयाताम् तन्द्येरन्
मध्यमतन्द्येथाः तन्द्येयाथाम् तन्द्येध्वम्
उत्तमतन्द्येय तन्द्येवहि तन्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतन्दतु तन्दताम् तन्दन्तु
मध्यमतन्द तन्दतम् तन्दत
उत्तमतन्दानि तन्दाव तन्दाम


आत्मनेपदेएकद्विबहु
प्रथमतन्दताम् तन्देताम् तन्दन्ताम्
मध्यमतन्दस्व तन्देथाम् तन्दध्वम्
उत्तमतन्दै तन्दावहै तन्दामहै


कर्मणिएकद्विबहु
प्रथमतन्द्यताम् तन्द्येताम् तन्द्यन्ताम्
मध्यमतन्द्यस्व तन्द्येथाम् तन्द्यध्वम्
उत्तमतन्द्यै तन्द्यावहै तन्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतन्दिष्यति तन्दिष्यतः तन्दिष्यन्ति
मध्यमतन्दिष्यसि तन्दिष्यथः तन्दिष्यथ
उत्तमतन्दिष्यामि तन्दिष्यावः तन्दिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतन्दिष्यते तन्दिष्येते तन्दिष्यन्ते
मध्यमतन्दिष्यसे तन्दिष्येथे तन्दिष्यध्वे
उत्तमतन्दिष्ये तन्दिष्यावहे तन्दिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतन्दिता तन्दितारौ तन्दितारः
मध्यमतन्दितासि तन्दितास्थः तन्दितास्थ
उत्तमतन्दितास्मि तन्दितास्वः तन्दितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततन्द ततन्दतुः ततन्दुः
मध्यमततन्दिथ ततन्दथुः ततन्द
उत्तमततन्द ततन्दिव ततन्दिम


आत्मनेपदेएकद्विबहु
प्रथमततन्दे ततन्दाते ततन्दिरे
मध्यमततन्दिषे ततन्दाथे ततन्दिध्वे
उत्तमततन्दे ततन्दिवहे ततन्दिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतन्द्यात् तन्द्यास्ताम् तन्द्यासुः
मध्यमतन्द्याः तन्द्यास्तम् तन्द्यास्त
उत्तमतन्द्यासम् तन्द्यास्व तन्द्यास्म

कृदन्त

क्त
तन्दित m. n. तन्दिता f.

क्तवतु
तन्दितवत् m. n. तन्दितवती f.

शतृ
तन्दत् m. n. तन्दन्ती f.

शानच्
तन्दमान m. n. तन्दमाना f.

शानच् कर्मणि
तन्द्यमान m. n. तन्द्यमाना f.

लुडादेश पर
तन्दिष्यत् m. n. तन्दिष्यन्ती f.

लुडादेश आत्म
तन्दिष्यमाण m. n. तन्दिष्यमाणा f.

तव्य
तन्दितव्य m. n. तन्दितव्या f.

यत्
तन्द्य m. n. तन्द्या f.

अनीयर्
तन्दनीय m. n. तन्दनीया f.

लिडादेश पर
ततन्द्वस् m. n. ततन्दुषी f.

लिडादेश आत्म
ततन्दान m. n. ततन्दाना f.

अव्यय

तुमुन्
तन्दितुम्

क्त्वा
तन्दित्वा

ल्यप्
॰तन्द्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria