तिङन्तावली तन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतनति तनतः तनन्ति
मध्यमतनसि तनथः तनथ
उत्तमतनामि तनावः तनामः


आत्मनेपदेएकद्विबहु
प्रथमतनते तनेते तनन्ते
मध्यमतनसे तनेथे तनध्वे
उत्तमतने तनावहे तनामहे


कर्मणिएकद्विबहु
प्रथमतन्यते तन्येते तन्यन्ते
मध्यमतन्यसे तन्येथे तन्यध्वे
उत्तमतन्ये तन्यावहे तन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतनत् अतनताम् अतनन्
मध्यमअतनः अतनतम् अतनत
उत्तमअतनम् अतनाव अतनाम


आत्मनेपदेएकद्विबहु
प्रथमअतनत अतनेताम् अतनन्त
मध्यमअतनथाः अतनेथाम् अतनध्वम्
उत्तमअतने अतनावहि अतनामहि


कर्मणिएकद्विबहु
प्रथमअतन्यत अतन्येताम् अतन्यन्त
मध्यमअतन्यथाः अतन्येथाम् अतन्यध्वम्
उत्तमअतन्ये अतन्यावहि अतन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतनेत् तनेताम् तनेयुः
मध्यमतनेः तनेतम् तनेत
उत्तमतनेयम् तनेव तनेम


आत्मनेपदेएकद्विबहु
प्रथमतनेत तनेयाताम् तनेरन्
मध्यमतनेथाः तनेयाथाम् तनेध्वम्
उत्तमतनेय तनेवहि तनेमहि


कर्मणिएकद्विबहु
प्रथमतन्येत तन्येयाताम् तन्येरन्
मध्यमतन्येथाः तन्येयाथाम् तन्येध्वम्
उत्तमतन्येय तन्येवहि तन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतनतु तनताम् तनन्तु
मध्यमतन तनतम् तनत
उत्तमतनानि तनाव तनाम


आत्मनेपदेएकद्विबहु
प्रथमतनताम् तनेताम् तनन्ताम्
मध्यमतनस्व तनेथाम् तनध्वम्
उत्तमतनै तनावहै तनामहै


कर्मणिएकद्विबहु
प्रथमतन्यताम् तन्येताम् तन्यन्ताम्
मध्यमतन्यस्व तन्येथाम् तन्यध्वम्
उत्तमतन्यै तन्यावहै तन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतनिष्यति तनिष्यतः तनिष्यन्ति
मध्यमतनिष्यसि तनिष्यथः तनिष्यथ
उत्तमतनिष्यामि तनिष्यावः तनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतनिष्यते तनिष्येते तनिष्यन्ते
मध्यमतनिष्यसे तनिष्येथे तनिष्यध्वे
उत्तमतनिष्ये तनिष्यावहे तनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतनिता तनितारौ तनितारः
मध्यमतनितासि तनितास्थः तनितास्थ
उत्तमतनितास्मि तनितास्वः तनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततान तेनतुः तेनुः
मध्यमतेनिथ ततन्थ तेनथुः तेन
उत्तमततान ततन तेनिव तेनिम


आत्मनेपदेएकद्विबहु
प्रथमतेने तेनाते तेनिरे
मध्यमतेनिषे तेनाथे तेनिध्वे
उत्तमतेने तेनिवहे तेनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतन्यात् तन्यास्ताम् तन्यासुः
मध्यमतन्याः तन्यास्तम् तन्यास्त
उत्तमतन्यासम् तन्यास्व तन्यास्म

कृदन्त

क्त
तन्त m. n. तन्ता f.

क्तवतु
तन्तवत् m. n. तन्तवती f.

शतृ
तनत् m. n. तनन्ती f.

शानच्
तनमान m. n. तनमाना f.

शानच् कर्मणि
तन्यमान m. n. तन्यमाना f.

लुडादेश पर
तनिष्यत् m. n. तनिष्यन्ती f.

लुडादेश आत्म
तनिष्यमाण m. n. तनिष्यमाणा f.

तव्य
तनितव्य m. n. तनितव्या f.

यत्
तान्य m. n. तान्या f.

अनीयर्
तननीय m. n. तननीया f.

लिडादेश पर
तेनिवस् m. n. तेनुषी f.

लिडादेश आत्म
तेनान m. n. तेनाना f.

अव्यय

तुमुन्
तनितुम्

क्त्वा
तन्त्वा

ल्यप्
॰तन्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria