तिङन्तावली तन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतनयति तनयतः तनयन्ति
मध्यमतनयसि तनयथः तनयथ
उत्तमतनयामि तनयावः तनयामः


आत्मनेपदेएकद्विबहु
प्रथमतनयते तनयेते तनयन्ते
मध्यमतनयसे तनयेथे तनयध्वे
उत्तमतनये तनयावहे तनयामहे


कर्मणिएकद्विबहु
प्रथमतन्यते तन्येते तन्यन्ते
मध्यमतन्यसे तन्येथे तन्यध्वे
उत्तमतन्ये तन्यावहे तन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतनयत् अतनयताम् अतनयन्
मध्यमअतनयः अतनयतम् अतनयत
उत्तमअतनयम् अतनयाव अतनयाम


आत्मनेपदेएकद्विबहु
प्रथमअतनयत अतनयेताम् अतनयन्त
मध्यमअतनयथाः अतनयेथाम् अतनयध्वम्
उत्तमअतनये अतनयावहि अतनयामहि


कर्मणिएकद्विबहु
प्रथमअतन्यत अतन्येताम् अतन्यन्त
मध्यमअतन्यथाः अतन्येथाम् अतन्यध्वम्
उत्तमअतन्ये अतन्यावहि अतन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतनयेत् तनयेताम् तनयेयुः
मध्यमतनयेः तनयेतम् तनयेत
उत्तमतनयेयम् तनयेव तनयेम


आत्मनेपदेएकद्विबहु
प्रथमतनयेत तनयेयाताम् तनयेरन्
मध्यमतनयेथाः तनयेयाथाम् तनयेध्वम्
उत्तमतनयेय तनयेवहि तनयेमहि


कर्मणिएकद्विबहु
प्रथमतन्येत तन्येयाताम् तन्येरन्
मध्यमतन्येथाः तन्येयाथाम् तन्येध्वम्
उत्तमतन्येय तन्येवहि तन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतनयतु तनयताम् तनयन्तु
मध्यमतनय तनयतम् तनयत
उत्तमतनयानि तनयाव तनयाम


आत्मनेपदेएकद्विबहु
प्रथमतनयताम् तनयेताम् तनयन्ताम्
मध्यमतनयस्व तनयेथाम् तनयध्वम्
उत्तमतनयै तनयावहै तनयामहै


कर्मणिएकद्विबहु
प्रथमतन्यताम् तन्येताम् तन्यन्ताम्
मध्यमतन्यस्व तन्येथाम् तन्यध्वम्
उत्तमतन्यै तन्यावहै तन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतनयिष्यति तनयिष्यतः तनयिष्यन्ति
मध्यमतनयिष्यसि तनयिष्यथः तनयिष्यथ
उत्तमतनयिष्यामि तनयिष्यावः तनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतनयिष्यते तनयिष्येते तनयिष्यन्ते
मध्यमतनयिष्यसे तनयिष्येथे तनयिष्यध्वे
उत्तमतनयिष्ये तनयिष्यावहे तनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतनयिता तनयितारौ तनयितारः
मध्यमतनयितासि तनयितास्थः तनयितास्थ
उत्तमतनयितास्मि तनयितास्वः तनयितास्मः

कृदन्त

क्त
तनित m. n. तनिता f.

क्तवतु
तनितवत् m. n. तनितवती f.

शतृ
तनयत् m. n. तनयन्ती f.

शानच्
तनयमान m. n. तनयमाना f.

शानच् कर्मणि
तन्यमान m. n. तन्यमाना f.

लुडादेश पर
तनयिष्यत् m. n. तनयिष्यन्ती f.

लुडादेश आत्म
तनयिष्यमाण m. n. तनयिष्यमाणा f.

तव्य
तनयितव्य m. n. तनयितव्या f.

यत्
तन्य m. n. तन्या f.

अनीयर्
तननीय m. n. तननीया f.

अव्यय

तुमुन्
तनयितुम्

क्त्वा
तनयित्वा

ल्यप्
॰तनय्य

लिट्
तनयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria