तिङन्तावली तन्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतन्यति तन्यतः तन्यन्ति
मध्यमतन्यसि तन्यथः तन्यथ
उत्तमतन्यामि तन्यावः तन्यामः


आत्मनेपदेएकद्विबहु
प्रथमतन्यते तन्येते तन्यन्ते
मध्यमतन्यसे तन्येथे तन्यध्वे
उत्तमतन्ये तन्यावहे तन्यामहे


कर्मणिएकद्विबहु
प्रथमतन्यते तन्येते तन्यन्ते
मध्यमतन्यसे तन्येथे तन्यध्वे
उत्तमतन्ये तन्यावहे तन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतन्यत् अतन्यताम् अतन्यन्
मध्यमअतन्यः अतन्यतम् अतन्यत
उत्तमअतन्यम् अतन्याव अतन्याम


आत्मनेपदेएकद्विबहु
प्रथमअतन्यत अतन्येताम् अतन्यन्त
मध्यमअतन्यथाः अतन्येथाम् अतन्यध्वम्
उत्तमअतन्ये अतन्यावहि अतन्यामहि


कर्मणिएकद्विबहु
प्रथमअतन्यत अतन्येताम् अतन्यन्त
मध्यमअतन्यथाः अतन्येथाम् अतन्यध्वम्
उत्तमअतन्ये अतन्यावहि अतन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतन्येत् तन्येताम् तन्येयुः
मध्यमतन्येः तन्येतम् तन्येत
उत्तमतन्येयम् तन्येव तन्येम


आत्मनेपदेएकद्विबहु
प्रथमतन्येत तन्येयाताम् तन्येरन्
मध्यमतन्येथाः तन्येयाथाम् तन्येध्वम्
उत्तमतन्येय तन्येवहि तन्येमहि


कर्मणिएकद्विबहु
प्रथमतन्येत तन्येयाताम् तन्येरन्
मध्यमतन्येथाः तन्येयाथाम् तन्येध्वम्
उत्तमतन्येय तन्येवहि तन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतन्यतु तन्यताम् तन्यन्तु
मध्यमतन्य तन्यतम् तन्यत
उत्तमतन्यानि तन्याव तन्याम


आत्मनेपदेएकद्विबहु
प्रथमतन्यताम् तन्येताम् तन्यन्ताम्
मध्यमतन्यस्व तन्येथाम् तन्यध्वम्
उत्तमतन्यै तन्यावहै तन्यामहै


कर्मणिएकद्विबहु
प्रथमतन्यताम् तन्येताम् तन्यन्ताम्
मध्यमतन्यस्व तन्येथाम् तन्यध्वम्
उत्तमतन्यै तन्यावहै तन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतनिष्यति तनिष्यतः तनिष्यन्ति
मध्यमतनिष्यसि तनिष्यथः तनिष्यथ
उत्तमतनिष्यामि तनिष्यावः तनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतनिष्यते तनिष्येते तनिष्यन्ते
मध्यमतनिष्यसे तनिष्येथे तनिष्यध्वे
उत्तमतनिष्ये तनिष्यावहे तनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतनिता तनितारौ तनितारः
मध्यमतनितासि तनितास्थः तनितास्थ
उत्तमतनितास्मि तनितास्वः तनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततान तेनतुः तेनुः
मध्यमतेनिथ ततन्थ तेनथुः तेन
उत्तमततान ततन तेनिव तेनिम


आत्मनेपदेएकद्विबहु
प्रथमतेने तेनाते तेनिरे
मध्यमतेनिषे तेनाथे तेनिध्वे
उत्तमतेने तेनिवहे तेनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतन्यात् तन्यास्ताम् तन्यासुः
मध्यमतन्याः तन्यास्तम् तन्यास्त
उत्तमतन्यासम् तन्यास्व तन्यास्म

कृदन्त

क्त
तन्त m. n. तन्ता f.

क्तवतु
तन्तवत् m. n. तन्तवती f.

शतृ
तन्यत् m. n. तन्यन्ती f.

शानच्
तन्यमान m. n. तन्यमाना f.

शानच् कर्मणि
तन्यमान m. n. तन्यमाना f.

लुडादेश पर
तनिष्यत् m. n. तनिष्यन्ती f.

लुडादेश आत्म
तनिष्यमाण m. n. तनिष्यमाणा f.

तव्य
तनितव्य m. n. तनितव्या f.

यत्
तान्य m. n. तान्या f.

अनीयर्
तननीय m. n. तननीया f.

लिडादेश पर
तेनिवस् m. n. तेनुषी f.

लिडादेश आत्म
तेनान m. n. तेनाना f.

अव्यय

तुमुन्
तनितुम्

क्त्वा
तन्त्वा

ल्यप्
॰तन्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria