तिङन्तावली तक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतष्टि तष्टः तक्षन्ति
मध्यमतक्षि तष्ठः तष्ठ
उत्तमतक्ष्मि तक्ष्वः तक्ष्मः


कर्मणिएकद्विबहु
प्रथमतक्ष्यते तक्ष्येते तक्ष्यन्ते
मध्यमतक्ष्यसे तक्ष्येथे तक्ष्यध्वे
उत्तमतक्ष्ये तक्ष्यावहे तक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतक् अतष्टाम् अतक्षन्
मध्यमअतक् अतष्टम् अतष्ट
उत्तमअतक्षम् अतक्ष्व अतक्ष्म


कर्मणिएकद्विबहु
प्रथमअतक्ष्यत अतक्ष्येताम् अतक्ष्यन्त
मध्यमअतक्ष्यथाः अतक्ष्येथाम् अतक्ष्यध्वम्
उत्तमअतक्ष्ये अतक्ष्यावहि अतक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतक्ष्यात् तक्ष्याताम् तक्ष्युः
मध्यमतक्ष्याः तक्ष्यातम् तक्ष्यात
उत्तमतक्ष्याम् तक्ष्याव तक्ष्याम


कर्मणिएकद्विबहु
प्रथमतक्ष्येत तक्ष्येयाताम् तक्ष्येरन्
मध्यमतक्ष्येथाः तक्ष्येयाथाम् तक्ष्येध्वम्
उत्तमतक्ष्येय तक्ष्येवहि तक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतष्टु तष्टाम् तक्षन्तु
मध्यमतड्ढि तष्टम् तष्ट
उत्तमतक्षाणि तक्षाव तक्षाम


कर्मणिएकद्विबहु
प्रथमतक्ष्यताम् तक्ष्येताम् तक्ष्यन्ताम्
मध्यमतक्ष्यस्व तक्ष्येथाम् तक्ष्यध्वम्
उत्तमतक्ष्यै तक्ष्यावहै तक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतक्षिष्यति तक्षिष्यतः तक्षिष्यन्ति
मध्यमतक्षिष्यसि तक्षिष्यथः तक्षिष्यथ
उत्तमतक्षिष्यामि तक्षिष्यावः तक्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमतक्षिता तक्षितारौ तक्षितारः
मध्यमतक्षितासि तक्षितास्थः तक्षितास्थ
उत्तमतक्षितास्मि तक्षितास्वः तक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततक्ष ततक्षतुः ततक्षुः
मध्यमततक्षिथ ततक्षथुः ततक्ष
उत्तमततक्ष ततक्षिव ततक्षिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतक्ष्यात् तक्ष्यास्ताम् तक्ष्यासुः
मध्यमतक्ष्याः तक्ष्यास्तम् तक्ष्यास्त
उत्तमतक्ष्यासम् तक्ष्यास्व तक्ष्यास्म

कृदन्त

क्त
तष्ट m. n. तष्टा f.

क्तवतु
तष्टवत् m. n. तष्टवती f.

शतृ
तक्षत् m. n. तक्षती f.

शानच् कर्मणि
तक्ष्यमाण m. n. तक्ष्यमाणा f.

लुडादेश पर
तक्षिष्यत् m. n. तक्षिष्यन्ती f.

तव्य
तक्षितव्य m. n. तक्षितव्या f.

यत्
तक्ष्य m. n. तक्ष्या f.

अनीयर्
तक्षणीय m. n. तक्षणीया f.

लिडादेश पर
ततक्ष्वस् m. n. ततक्षुषी f.

अव्यय

तुमुन्
तक्षितुम्

क्त्वा
तष्ट्वा

क्त्वा
तक्षित्वा

ल्यप्
॰तक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria