तिङन्तावली ?तङ्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतङ्कति तङ्कतः तङ्कन्ति
मध्यमतङ्कसि तङ्कथः तङ्कथ
उत्तमतङ्कामि तङ्कावः तङ्कामः


आत्मनेपदेएकद्विबहु
प्रथमतङ्कते तङ्केते तङ्कन्ते
मध्यमतङ्कसे तङ्केथे तङ्कध्वे
उत्तमतङ्के तङ्कावहे तङ्कामहे


कर्मणिएकद्विबहु
प्रथमतङ्क्यते तङ्क्येते तङ्क्यन्ते
मध्यमतङ्क्यसे तङ्क्येथे तङ्क्यध्वे
उत्तमतङ्क्ये तङ्क्यावहे तङ्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतङ्कत् अतङ्कताम् अतङ्कन्
मध्यमअतङ्कः अतङ्कतम् अतङ्कत
उत्तमअतङ्कम् अतङ्काव अतङ्काम


आत्मनेपदेएकद्विबहु
प्रथमअतङ्कत अतङ्केताम् अतङ्कन्त
मध्यमअतङ्कथाः अतङ्केथाम् अतङ्कध्वम्
उत्तमअतङ्के अतङ्कावहि अतङ्कामहि


कर्मणिएकद्विबहु
प्रथमअतङ्क्यत अतङ्क्येताम् अतङ्क्यन्त
मध्यमअतङ्क्यथाः अतङ्क्येथाम् अतङ्क्यध्वम्
उत्तमअतङ्क्ये अतङ्क्यावहि अतङ्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतङ्केत् तङ्केताम् तङ्केयुः
मध्यमतङ्केः तङ्केतम् तङ्केत
उत्तमतङ्केयम् तङ्केव तङ्केम


आत्मनेपदेएकद्विबहु
प्रथमतङ्केत तङ्केयाताम् तङ्केरन्
मध्यमतङ्केथाः तङ्केयाथाम् तङ्केध्वम्
उत्तमतङ्केय तङ्केवहि तङ्केमहि


कर्मणिएकद्विबहु
प्रथमतङ्क्येत तङ्क्येयाताम् तङ्क्येरन्
मध्यमतङ्क्येथाः तङ्क्येयाथाम् तङ्क्येध्वम्
उत्तमतङ्क्येय तङ्क्येवहि तङ्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतङ्कतु तङ्कताम् तङ्कन्तु
मध्यमतङ्क तङ्कतम् तङ्कत
उत्तमतङ्कानि तङ्काव तङ्काम


आत्मनेपदेएकद्विबहु
प्रथमतङ्कताम् तङ्केताम् तङ्कन्ताम्
मध्यमतङ्कस्व तङ्केथाम् तङ्कध्वम्
उत्तमतङ्कै तङ्कावहै तङ्कामहै


कर्मणिएकद्विबहु
प्रथमतङ्क्यताम् तङ्क्येताम् तङ्क्यन्ताम्
मध्यमतङ्क्यस्व तङ्क्येथाम् तङ्क्यध्वम्
उत्तमतङ्क्यै तङ्क्यावहै तङ्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतङ्किष्यति तङ्किष्यतः तङ्किष्यन्ति
मध्यमतङ्किष्यसि तङ्किष्यथः तङ्किष्यथ
उत्तमतङ्किष्यामि तङ्किष्यावः तङ्किष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतङ्किष्यते तङ्किष्येते तङ्किष्यन्ते
मध्यमतङ्किष्यसे तङ्किष्येथे तङ्किष्यध्वे
उत्तमतङ्किष्ये तङ्किष्यावहे तङ्किष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतङ्किता तङ्कितारौ तङ्कितारः
मध्यमतङ्कितासि तङ्कितास्थः तङ्कितास्थ
उत्तमतङ्कितास्मि तङ्कितास्वः तङ्कितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततङ्क ततङ्कतुः ततङ्कुः
मध्यमततङ्किथ ततङ्कथुः ततङ्क
उत्तमततङ्क ततङ्किव ततङ्किम


आत्मनेपदेएकद्विबहु
प्रथमततङ्के ततङ्काते ततङ्किरे
मध्यमततङ्किषे ततङ्काथे ततङ्किध्वे
उत्तमततङ्के ततङ्किवहे ततङ्किमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतङ्क्यात् तङ्क्यास्ताम् तङ्क्यासुः
मध्यमतङ्क्याः तङ्क्यास्तम् तङ्क्यास्त
उत्तमतङ्क्यासम् तङ्क्यास्व तङ्क्यास्म

कृदन्त

क्त
तङ्कित m. n. तङ्किता f.

क्तवतु
तङ्कितवत् m. n. तङ्कितवती f.

शतृ
तङ्कत् m. n. तङ्कन्ती f.

शानच्
तङ्कमान m. n. तङ्कमाना f.

शानच् कर्मणि
तङ्क्यमान m. n. तङ्क्यमाना f.

लुडादेश पर
तङ्किष्यत् m. n. तङ्किष्यन्ती f.

लुडादेश आत्म
तङ्किष्यमाण m. n. तङ्किष्यमाणा f.

तव्य
तङ्कितव्य m. n. तङ्कितव्या f.

यत्
तङ्क्य m. n. तङ्क्या f.

अनीयर्
तङ्कनीय m. n. तङ्कनीया f.

लिडादेश पर
ततङ्क्वस् m. n. ततङ्कुषी f.

लिडादेश आत्म
ततङ्कान m. n. ततङ्काना f.

अव्यय

तुमुन्
तङ्कितुम्

क्त्वा
तङ्कित्वा

ल्यप्
॰तङ्क्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria