तिङन्तावली ?तण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतण्डति तण्डतः तण्डन्ति
मध्यमतण्डसि तण्डथः तण्डथ
उत्तमतण्डामि तण्डावः तण्डामः


आत्मनेपदेएकद्विबहु
प्रथमतण्डते तण्डेते तण्डन्ते
मध्यमतण्डसे तण्डेथे तण्डध्वे
उत्तमतण्डे तण्डावहे तण्डामहे


कर्मणिएकद्विबहु
प्रथमतण्ड्यते तण्ड्येते तण्ड्यन्ते
मध्यमतण्ड्यसे तण्ड्येथे तण्ड्यध्वे
उत्तमतण्ड्ये तण्ड्यावहे तण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतण्डत् अतण्डताम् अतण्डन्
मध्यमअतण्डः अतण्डतम् अतण्डत
उत्तमअतण्डम् अतण्डाव अतण्डाम


आत्मनेपदेएकद्विबहु
प्रथमअतण्डत अतण्डेताम् अतण्डन्त
मध्यमअतण्डथाः अतण्डेथाम् अतण्डध्वम्
उत्तमअतण्डे अतण्डावहि अतण्डामहि


कर्मणिएकद्विबहु
प्रथमअतण्ड्यत अतण्ड्येताम् अतण्ड्यन्त
मध्यमअतण्ड्यथाः अतण्ड्येथाम् अतण्ड्यध्वम्
उत्तमअतण्ड्ये अतण्ड्यावहि अतण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतण्डेत् तण्डेताम् तण्डेयुः
मध्यमतण्डेः तण्डेतम् तण्डेत
उत्तमतण्डेयम् तण्डेव तण्डेम


आत्मनेपदेएकद्विबहु
प्रथमतण्डेत तण्डेयाताम् तण्डेरन्
मध्यमतण्डेथाः तण्डेयाथाम् तण्डेध्वम्
उत्तमतण्डेय तण्डेवहि तण्डेमहि


कर्मणिएकद्विबहु
प्रथमतण्ड्येत तण्ड्येयाताम् तण्ड्येरन्
मध्यमतण्ड्येथाः तण्ड्येयाथाम् तण्ड्येध्वम्
उत्तमतण्ड्येय तण्ड्येवहि तण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतण्डतु तण्डताम् तण्डन्तु
मध्यमतण्ड तण्डतम् तण्डत
उत्तमतण्डानि तण्डाव तण्डाम


आत्मनेपदेएकद्विबहु
प्रथमतण्डताम् तण्डेताम् तण्डन्ताम्
मध्यमतण्डस्व तण्डेथाम् तण्डध्वम्
उत्तमतण्डै तण्डावहै तण्डामहै


कर्मणिएकद्विबहु
प्रथमतण्ड्यताम् तण्ड्येताम् तण्ड्यन्ताम्
मध्यमतण्ड्यस्व तण्ड्येथाम् तण्ड्यध्वम्
उत्तमतण्ड्यै तण्ड्यावहै तण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतण्डिष्यति तण्डिष्यतः तण्डिष्यन्ति
मध्यमतण्डिष्यसि तण्डिष्यथः तण्डिष्यथ
उत्तमतण्डिष्यामि तण्डिष्यावः तण्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतण्डिष्यते तण्डिष्येते तण्डिष्यन्ते
मध्यमतण्डिष्यसे तण्डिष्येथे तण्डिष्यध्वे
उत्तमतण्डिष्ये तण्डिष्यावहे तण्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतण्डिता तण्डितारौ तण्डितारः
मध्यमतण्डितासि तण्डितास्थः तण्डितास्थ
उत्तमतण्डितास्मि तण्डितास्वः तण्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततण्ड ततण्डतुः ततण्डुः
मध्यमततण्डिथ ततण्डथुः ततण्ड
उत्तमततण्ड ततण्डिव ततण्डिम


आत्मनेपदेएकद्विबहु
प्रथमततण्डे ततण्डाते ततण्डिरे
मध्यमततण्डिषे ततण्डाथे ततण्डिध्वे
उत्तमततण्डे ततण्डिवहे ततण्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतण्ड्यात् तण्ड्यास्ताम् तण्ड्यासुः
मध्यमतण्ड्याः तण्ड्यास्तम् तण्ड्यास्त
उत्तमतण्ड्यासम् तण्ड्यास्व तण्ड्यास्म

कृदन्त

क्त
तण्डित m. n. तण्डिता f.

क्तवतु
तण्डितवत् m. n. तण्डितवती f.

शतृ
तण्डत् m. n. तण्डन्ती f.

शानच्
तण्डमान m. n. तण्डमाना f.

शानच् कर्मणि
तण्ड्यमान m. n. तण्ड्यमाना f.

लुडादेश पर
तण्डिष्यत् m. n. तण्डिष्यन्ती f.

लुडादेश आत्म
तण्डिष्यमाण m. n. तण्डिष्यमाणा f.

तव्य
तण्डितव्य m. n. तण्डितव्या f.

यत्
तण्ड्य m. n. तण्ड्या f.

अनीयर्
तण्डनीय m. n. तण्डनीया f.

लिडादेश पर
ततण्ड्वस् m. n. ततण्डुषी f.

लिडादेश आत्म
ततण्डान m. n. ततण्डाना f.

अव्यय

तुमुन्
तण्डितुम्

क्त्वा
तण्डित्वा

ल्यप्
॰तण्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria