तिङन्तावली स्यन्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्यन्दति स्यन्दतः स्यन्दन्ति
मध्यमस्यन्दसि स्यन्दथः स्यन्दथ
उत्तमस्यन्दामि स्यन्दावः स्यन्दामः


आत्मनेपदेएकद्विबहु
प्रथमस्यन्दते स्यन्देते स्यन्दन्ते
मध्यमस्यन्दसे स्यन्देथे स्यन्दध्वे
उत्तमस्यन्दे स्यन्दावहे स्यन्दामहे


कर्मणिएकद्विबहु
प्रथमस्यन्द्यते स्यन्द्येते स्यन्द्यन्ते
मध्यमस्यन्द्यसे स्यन्द्येथे स्यन्द्यध्वे
उत्तमस्यन्द्ये स्यन्द्यावहे स्यन्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्यन्दत् अस्यन्दताम् अस्यन्दन्
मध्यमअस्यन्दः अस्यन्दतम् अस्यन्दत
उत्तमअस्यन्दम् अस्यन्दाव अस्यन्दाम


आत्मनेपदेएकद्विबहु
प्रथमअस्यन्दत अस्यन्देताम् अस्यन्दन्त
मध्यमअस्यन्दथाः अस्यन्देथाम् अस्यन्दध्वम्
उत्तमअस्यन्दे अस्यन्दावहि अस्यन्दामहि


कर्मणिएकद्विबहु
प्रथमअस्यन्द्यत अस्यन्द्येताम् अस्यन्द्यन्त
मध्यमअस्यन्द्यथाः अस्यन्द्येथाम् अस्यन्द्यध्वम्
उत्तमअस्यन्द्ये अस्यन्द्यावहि अस्यन्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्यन्देत् स्यन्देताम् स्यन्देयुः
मध्यमस्यन्देः स्यन्देतम् स्यन्देत
उत्तमस्यन्देयम् स्यन्देव स्यन्देम


आत्मनेपदेएकद्विबहु
प्रथमस्यन्देत स्यन्देयाताम् स्यन्देरन्
मध्यमस्यन्देथाः स्यन्देयाथाम् स्यन्देध्वम्
उत्तमस्यन्देय स्यन्देवहि स्यन्देमहि


कर्मणिएकद्विबहु
प्रथमस्यन्द्येत स्यन्द्येयाताम् स्यन्द्येरन्
मध्यमस्यन्द्येथाः स्यन्द्येयाथाम् स्यन्द्येध्वम्
उत्तमस्यन्द्येय स्यन्द्येवहि स्यन्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्यन्दतु स्यन्दताम् स्यन्दन्तु
मध्यमस्यन्द स्यन्दतम् स्यन्दत
उत्तमस्यन्दानि स्यन्दाव स्यन्दाम


आत्मनेपदेएकद्विबहु
प्रथमस्यन्दताम् स्यन्देताम् स्यन्दन्ताम्
मध्यमस्यन्दस्व स्यन्देथाम् स्यन्दध्वम्
उत्तमस्यन्दै स्यन्दावहै स्यन्दामहै


कर्मणिएकद्विबहु
प्रथमस्यन्द्यताम् स्यन्द्येताम् स्यन्द्यन्ताम्
मध्यमस्यन्द्यस्व स्यन्द्येथाम् स्यन्द्यध्वम्
उत्तमस्यन्द्यै स्यन्द्यावहै स्यन्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्यन्दिष्यति स्यन्त्स्यति स्यन्दिष्यतः स्यन्त्स्यतः स्यन्दिष्यन्ति स्यन्त्स्यन्ति
मध्यमस्यन्दिष्यसि स्यन्त्स्यसि स्यन्दिष्यथः स्यन्त्स्यथः स्यन्दिष्यथ स्यन्त्स्यथ
उत्तमस्यन्दिष्यामि स्यन्त्स्यामि स्यन्दिष्यावः स्यन्त्स्यावः स्यन्दिष्यामः स्यन्त्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्यन्दिष्यते स्यन्त्स्यते स्यन्दिष्येते स्यन्त्स्येते स्यन्दिष्यन्ते स्यन्त्स्यन्ते
मध्यमस्यन्दिष्यसे स्यन्त्स्यसे स्यन्दिष्येथे स्यन्त्स्येथे स्यन्दिष्यध्वे स्यन्त्स्यध्वे
उत्तमस्यन्दिष्ये स्यन्त्स्ये स्यन्दिष्यावहे स्यन्त्स्यावहे स्यन्दिष्यामहे स्यन्त्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्यन्दिता स्यन्त्ता स्यन्दितारौ स्यन्त्तारौ स्यन्दितारः स्यन्त्तारः
मध्यमस्यन्दितासि स्यन्त्तासि स्यन्दितास्थः स्यन्त्तास्थः स्यन्दितास्थ स्यन्त्तास्थ
उत्तमस्यन्दितास्मि स्यन्त्तास्मि स्यन्दितास्वः स्यन्त्तास्वः स्यन्दितास्मः स्यन्त्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिष्यन्द सिष्यन्दतुः सिष्यन्दुः
मध्यमसिष्यन्दिथ सिष्यन्दथुः सिष्यन्द
उत्तमसिष्यन्द सिष्यन्दिव सिष्यन्दिम


आत्मनेपदेएकद्विबहु
प्रथमसिष्यन्दे सिष्यन्दाते सिष्यन्दिरे
मध्यमसिष्यन्दिषे सिष्यन्दाथे सिष्यन्दिध्वे
उत्तमसिष्यन्दे सिष्यन्दिवहे सिष्यन्दिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्यन्द्यात् स्यन्द्यास्ताम् स्यन्द्यासुः
मध्यमस्यन्द्याः स्यन्द्यास्तम् स्यन्द्यास्त
उत्तमस्यन्द्यासम् स्यन्द्यास्व स्यन्द्यास्म

कृदन्त

क्त
स्यन्न m. n. स्यन्ना f.

क्तवतु
स्यन्नवत् m. n. स्यन्नवती f.

शतृ
स्यन्दत् m. n. स्यन्दन्ती f.

शानच्
स्यन्दमान m. n. स्यन्दमाना f.

शानच् कर्मणि
स्यन्द्यमान m. n. स्यन्द्यमाना f.

लुडादेश पर
स्यन्त्स्यत् m. n. स्यन्त्स्यन्ती f.

लुडादेश पर
स्यन्दिष्यत् m. n. स्यन्दिष्यन्ती f.

लुडादेश आत्म
स्यन्दिष्यमाण m. n. स्यन्दिष्यमाणा f.

लुडादेश आत्म
स्यन्त्स्यमान m. n. स्यन्त्स्यमाना f.

तव्य
स्यन्त्तव्य m. n. स्यन्त्तव्या f.

तव्य
स्यन्दितव्य m. n. स्यन्दितव्या f.

यत्
स्यन्द्य m. n. स्यन्द्या f.

अनीयर्
स्यन्दनीय m. n. स्यन्दनीया f.

लिडादेश पर
सिष्यन्द्वस् m. n. सिष्यन्दुषी f.

लिडादेश आत्म
सिष्यन्दान m. n. सिष्यन्दाना f.

अव्यय

तुमुन्
स्यन्दितुम्

तुमुन्
स्यन्त्तुम्

क्त्वा
स्यन्त्त्वा

क्त्वा
स्यत्त्वा

ल्यप्
॰स्यन्द्य

ल्यप्
॰स्यद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्यन्दयति स्यन्दयतः स्यन्दयन्ति
मध्यमस्यन्दयसि स्यन्दयथः स्यन्दयथ
उत्तमस्यन्दयामि स्यन्दयावः स्यन्दयामः


आत्मनेपदेएकद्विबहु
प्रथमस्यन्दयते स्यन्दयेते स्यन्दयन्ते
मध्यमस्यन्दयसे स्यन्दयेथे स्यन्दयध्वे
उत्तमस्यन्दये स्यन्दयावहे स्यन्दयामहे


कर्मणिएकद्विबहु
प्रथमस्यन्द्यते स्यन्द्येते स्यन्द्यन्ते
मध्यमस्यन्द्यसे स्यन्द्येथे स्यन्द्यध्वे
उत्तमस्यन्द्ये स्यन्द्यावहे स्यन्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्यन्दयत् अस्यन्दयताम् अस्यन्दयन्
मध्यमअस्यन्दयः अस्यन्दयतम् अस्यन्दयत
उत्तमअस्यन्दयम् अस्यन्दयाव अस्यन्दयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्यन्दयत अस्यन्दयेताम् अस्यन्दयन्त
मध्यमअस्यन्दयथाः अस्यन्दयेथाम् अस्यन्दयध्वम्
उत्तमअस्यन्दये अस्यन्दयावहि अस्यन्दयामहि


कर्मणिएकद्विबहु
प्रथमअस्यन्द्यत अस्यन्द्येताम् अस्यन्द्यन्त
मध्यमअस्यन्द्यथाः अस्यन्द्येथाम् अस्यन्द्यध्वम्
उत्तमअस्यन्द्ये अस्यन्द्यावहि अस्यन्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्यन्दयेत् स्यन्दयेताम् स्यन्दयेयुः
मध्यमस्यन्दयेः स्यन्दयेतम् स्यन्दयेत
उत्तमस्यन्दयेयम् स्यन्दयेव स्यन्दयेम


आत्मनेपदेएकद्विबहु
प्रथमस्यन्दयेत स्यन्दयेयाताम् स्यन्दयेरन्
मध्यमस्यन्दयेथाः स्यन्दयेयाथाम् स्यन्दयेध्वम्
उत्तमस्यन्दयेय स्यन्दयेवहि स्यन्दयेमहि


कर्मणिएकद्विबहु
प्रथमस्यन्द्येत स्यन्द्येयाताम् स्यन्द्येरन्
मध्यमस्यन्द्येथाः स्यन्द्येयाथाम् स्यन्द्येध्वम्
उत्तमस्यन्द्येय स्यन्द्येवहि स्यन्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्यन्दयतु स्यन्दयताम् स्यन्दयन्तु
मध्यमस्यन्दय स्यन्दयतम् स्यन्दयत
उत्तमस्यन्दयानि स्यन्दयाव स्यन्दयाम


आत्मनेपदेएकद्विबहु
प्रथमस्यन्दयताम् स्यन्दयेताम् स्यन्दयन्ताम्
मध्यमस्यन्दयस्व स्यन्दयेथाम् स्यन्दयध्वम्
उत्तमस्यन्दयै स्यन्दयावहै स्यन्दयामहै


कर्मणिएकद्विबहु
प्रथमस्यन्द्यताम् स्यन्द्येताम् स्यन्द्यन्ताम्
मध्यमस्यन्द्यस्व स्यन्द्येथाम् स्यन्द्यध्वम्
उत्तमस्यन्द्यै स्यन्द्यावहै स्यन्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्यन्दयिष्यति स्यन्दयिष्यतः स्यन्दयिष्यन्ति
मध्यमस्यन्दयिष्यसि स्यन्दयिष्यथः स्यन्दयिष्यथ
उत्तमस्यन्दयिष्यामि स्यन्दयिष्यावः स्यन्दयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्यन्दयिष्यते स्यन्दयिष्येते स्यन्दयिष्यन्ते
मध्यमस्यन्दयिष्यसे स्यन्दयिष्येथे स्यन्दयिष्यध्वे
उत्तमस्यन्दयिष्ये स्यन्दयिष्यावहे स्यन्दयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्यन्दयिता स्यन्दयितारौ स्यन्दयितारः
मध्यमस्यन्दयितासि स्यन्दयितास्थः स्यन्दयितास्थ
उत्तमस्यन्दयितास्मि स्यन्दयितास्वः स्यन्दयितास्मः

कृदन्त

क्त
स्यन्दित m. n. स्यन्दिता f.

क्तवतु
स्यन्दितवत् m. n. स्यन्दितवती f.

शतृ
स्यन्दयत् m. n. स्यन्दयन्ती f.

शानच्
स्यन्दयमान m. n. स्यन्दयमाना f.

शानच् कर्मणि
स्यन्द्यमान m. n. स्यन्द्यमाना f.

लुडादेश पर
स्यन्दयिष्यत् m. n. स्यन्दयिष्यन्ती f.

लुडादेश आत्म
स्यन्दयिष्यमाण m. n. स्यन्दयिष्यमाणा f.

यत्
स्यन्द्य m. n. स्यन्द्या f.

अनीयर्
स्यन्दनीय m. n. स्यन्दनीया f.

तव्य
स्यन्दयितव्य m. n. स्यन्दयितव्या f.

अव्यय

तुमुन्
स्यन्दयितुम्

क्त्वा
स्यन्दयित्वा

ल्यप्
॰स्यन्द्य

लिट्
स्यन्दयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria