तिङन्तावली ?स्यम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्यमयति स्यमयतः स्यमयन्ति
मध्यमस्यमयसि स्यमयथः स्यमयथ
उत्तमस्यमयामि स्यमयावः स्यमयामः


आत्मनेपदेएकद्विबहु
प्रथमस्यमयते स्यमयेते स्यमयन्ते
मध्यमस्यमयसे स्यमयेथे स्यमयध्वे
उत्तमस्यमये स्यमयावहे स्यमयामहे


कर्मणिएकद्विबहु
प्रथमस्यम्यते स्यम्येते स्यम्यन्ते
मध्यमस्यम्यसे स्यम्येथे स्यम्यध्वे
उत्तमस्यम्ये स्यम्यावहे स्यम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्यमयत् अस्यमयताम् अस्यमयन्
मध्यमअस्यमयः अस्यमयतम् अस्यमयत
उत्तमअस्यमयम् अस्यमयाव अस्यमयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्यमयत अस्यमयेताम् अस्यमयन्त
मध्यमअस्यमयथाः अस्यमयेथाम् अस्यमयध्वम्
उत्तमअस्यमये अस्यमयावहि अस्यमयामहि


कर्मणिएकद्विबहु
प्रथमअस्यम्यत अस्यम्येताम् अस्यम्यन्त
मध्यमअस्यम्यथाः अस्यम्येथाम् अस्यम्यध्वम्
उत्तमअस्यम्ये अस्यम्यावहि अस्यम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्यमयेत् स्यमयेताम् स्यमयेयुः
मध्यमस्यमयेः स्यमयेतम् स्यमयेत
उत्तमस्यमयेयम् स्यमयेव स्यमयेम


आत्मनेपदेएकद्विबहु
प्रथमस्यमयेत स्यमयेयाताम् स्यमयेरन्
मध्यमस्यमयेथाः स्यमयेयाथाम् स्यमयेध्वम्
उत्तमस्यमयेय स्यमयेवहि स्यमयेमहि


कर्मणिएकद्विबहु
प्रथमस्यम्येत स्यम्येयाताम् स्यम्येरन्
मध्यमस्यम्येथाः स्यम्येयाथाम् स्यम्येध्वम्
उत्तमस्यम्येय स्यम्येवहि स्यम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्यमयतु स्यमयताम् स्यमयन्तु
मध्यमस्यमय स्यमयतम् स्यमयत
उत्तमस्यमयानि स्यमयाव स्यमयाम


आत्मनेपदेएकद्विबहु
प्रथमस्यमयताम् स्यमयेताम् स्यमयन्ताम्
मध्यमस्यमयस्व स्यमयेथाम् स्यमयध्वम्
उत्तमस्यमयै स्यमयावहै स्यमयामहै


कर्मणिएकद्विबहु
प्रथमस्यम्यताम् स्यम्येताम् स्यम्यन्ताम्
मध्यमस्यम्यस्व स्यम्येथाम् स्यम्यध्वम्
उत्तमस्यम्यै स्यम्यावहै स्यम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्यमयिष्यति स्यमयिष्यतः स्यमयिष्यन्ति
मध्यमस्यमयिष्यसि स्यमयिष्यथः स्यमयिष्यथ
उत्तमस्यमयिष्यामि स्यमयिष्यावः स्यमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्यमयिष्यते स्यमयिष्येते स्यमयिष्यन्ते
मध्यमस्यमयिष्यसे स्यमयिष्येथे स्यमयिष्यध्वे
उत्तमस्यमयिष्ये स्यमयिष्यावहे स्यमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्यमयिता स्यमयितारौ स्यमयितारः
मध्यमस्यमयितासि स्यमयितास्थः स्यमयितास्थ
उत्तमस्यमयितास्मि स्यमयितास्वः स्यमयितास्मः

कृदन्त

क्त
स्यमित m. n. स्यमिता f.

क्तवतु
स्यमितवत् m. n. स्यमितवती f.

शतृ
स्यमयत् m. n. स्यमयन्ती f.

शानच्
स्यमयमान m. n. स्यमयमाना f.

शानच् कर्मणि
स्यम्यमान m. n. स्यम्यमाना f.

लुडादेश पर
स्यमयिष्यत् m. n. स्यमयिष्यन्ती f.

लुडादेश आत्म
स्यमयिष्यमाण m. n. स्यमयिष्यमाणा f.

तव्य
स्यमयितव्य m. n. स्यमयितव्या f.

यत्
स्यम्य m. n. स्यम्या f.

अनीयर्
स्यमनीय m. n. स्यमनीया f.

अव्यय

तुमुन्
स्यमयितुम्

क्त्वा
स्यमयित्वा

ल्यप्
॰स्यमय्य

लिट्
स्यमयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria