तिङन्तावली स्वञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमस्वजते स्वजेते स्वजन्ते
मध्यमस्वजसे स्वजेथे स्वजध्वे
उत्तमस्वजे स्वजावहे स्वजामहे


कर्मणिएकद्विबहु
प्रथमस्वज्यते स्वज्येते स्वज्यन्ते
मध्यमस्वज्यसे स्वज्येथे स्वज्यध्वे
उत्तमस्वज्ये स्वज्यावहे स्वज्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअस्वजत अस्वजेताम् अस्वजन्त
मध्यमअस्वजथाः अस्वजेथाम् अस्वजध्वम्
उत्तमअस्वजे अस्वजावहि अस्वजामहि


कर्मणिएकद्विबहु
प्रथमअस्वज्यत अस्वज्येताम् अस्वज्यन्त
मध्यमअस्वज्यथाः अस्वज्येथाम् अस्वज्यध्वम्
उत्तमअस्वज्ये अस्वज्यावहि अस्वज्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमस्वजेत स्वजेयाताम् स्वजेरन्
मध्यमस्वजेथाः स्वजेयाथाम् स्वजेध्वम्
उत्तमस्वजेय स्वजेवहि स्वजेमहि


कर्मणिएकद्विबहु
प्रथमस्वज्येत स्वज्येयाताम् स्वज्येरन्
मध्यमस्वज्येथाः स्वज्येयाथाम् स्वज्येध्वम्
उत्तमस्वज्येय स्वज्येवहि स्वज्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमस्वजताम् स्वजेताम् स्वजन्ताम्
मध्यमस्वजस्व स्वजेथाम् स्वजध्वम्
उत्तमस्वजै स्वजावहै स्वजामहै


कर्मणिएकद्विबहु
प्रथमस्वज्यताम् स्वज्येताम् स्वज्यन्ताम्
मध्यमस्वज्यस्व स्वज्येथाम् स्वज्यध्वम्
उत्तमस्वज्यै स्वज्यावहै स्वज्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमस्वङ्क्ष्यते स्वङ्क्ष्येते स्वङ्क्ष्यन्ते
मध्यमस्वङ्क्ष्यसे स्वङ्क्ष्येथे स्वङ्क्ष्यध्वे
उत्तमस्वङ्क्ष्ये स्वङ्क्ष्यावहे स्वङ्क्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वङ्क्ता स्वङ्क्तारौ स्वङ्क्तारः
मध्यमस्वङ्क्तासि स्वङ्क्तास्थः स्वङ्क्तास्थ
उत्तमस्वङ्क्तास्मि स्वङ्क्तास्वः स्वङ्क्तास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमसस्वजे सस्वजाते सस्वजिरे
मध्यमसस्वजिषे सस्वजाथे सस्वजिध्वे
उत्तमसस्वजे सस्वजिवहे सस्वजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वज्यात् स्वज्यास्ताम् स्वज्यासुः
मध्यमस्वज्याः स्वज्यास्तम् स्वज्यास्त
उत्तमस्वज्यासम् स्वज्यास्व स्वज्यास्म

कृदन्त

क्त
स्वञ्जित m. n. स्वञ्जिता f.

क्तवतु
स्वञ्जितवत् m. n. स्वञ्जितवती f.

शानच्
स्वजान m. n. स्वजाना f.

शानच् कर्मणि
स्वज्यमान m. n. स्वज्यमाना f.

लुडादेश आत्म
स्वङ्क्ष्यमाण m. n. स्वङ्क्ष्यमाणा f.

तव्य
स्वङ्क्तव्य m. n. स्वङ्क्तव्या f.

यत्
स्वङ्ग्य m. n. स्वङ्ग्या f.

अनीयर्
स्वञ्जनीय m. n. स्वञ्जनीया f.

लिडादेश आत्म
सस्वजान m. n. सस्वजाना f.

अव्यय

तुमुन्
स्वक्तुम्

क्त्वा
स्वञ्जित्वा

ल्यप्
॰स्वज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वञ्जयति स्वञ्जयतः स्वञ्जयन्ति
मध्यमस्वञ्जयसि स्वञ्जयथः स्वञ्जयथ
उत्तमस्वञ्जयामि स्वञ्जयावः स्वञ्जयामः


आत्मनेपदेएकद्विबहु
प्रथमस्वञ्जयते स्वञ्जयेते स्वञ्जयन्ते
मध्यमस्वञ्जयसे स्वञ्जयेथे स्वञ्जयध्वे
उत्तमस्वञ्जये स्वञ्जयावहे स्वञ्जयामहे


कर्मणिएकद्विबहु
प्रथमस्वञ्ज्यते स्वञ्ज्येते स्वञ्ज्यन्ते
मध्यमस्वञ्ज्यसे स्वञ्ज्येथे स्वञ्ज्यध्वे
उत्तमस्वञ्ज्ये स्वञ्ज्यावहे स्वञ्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वञ्जयत् अस्वञ्जयताम् अस्वञ्जयन्
मध्यमअस्वञ्जयः अस्वञ्जयतम् अस्वञ्जयत
उत्तमअस्वञ्जयम् अस्वञ्जयाव अस्वञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्वञ्जयत अस्वञ्जयेताम् अस्वञ्जयन्त
मध्यमअस्वञ्जयथाः अस्वञ्जयेथाम् अस्वञ्जयध्वम्
उत्तमअस्वञ्जये अस्वञ्जयावहि अस्वञ्जयामहि


कर्मणिएकद्विबहु
प्रथमअस्वञ्ज्यत अस्वञ्ज्येताम् अस्वञ्ज्यन्त
मध्यमअस्वञ्ज्यथाः अस्वञ्ज्येथाम् अस्वञ्ज्यध्वम्
उत्तमअस्वञ्ज्ये अस्वञ्ज्यावहि अस्वञ्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वञ्जयेत् स्वञ्जयेताम् स्वञ्जयेयुः
मध्यमस्वञ्जयेः स्वञ्जयेतम् स्वञ्जयेत
उत्तमस्वञ्जयेयम् स्वञ्जयेव स्वञ्जयेम


आत्मनेपदेएकद्विबहु
प्रथमस्वञ्जयेत स्वञ्जयेयाताम् स्वञ्जयेरन्
मध्यमस्वञ्जयेथाः स्वञ्जयेयाथाम् स्वञ्जयेध्वम्
उत्तमस्वञ्जयेय स्वञ्जयेवहि स्वञ्जयेमहि


कर्मणिएकद्विबहु
प्रथमस्वञ्ज्येत स्वञ्ज्येयाताम् स्वञ्ज्येरन्
मध्यमस्वञ्ज्येथाः स्वञ्ज्येयाथाम् स्वञ्ज्येध्वम्
उत्तमस्वञ्ज्येय स्वञ्ज्येवहि स्वञ्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वञ्जयतु स्वञ्जयताम् स्वञ्जयन्तु
मध्यमस्वञ्जय स्वञ्जयतम् स्वञ्जयत
उत्तमस्वञ्जयानि स्वञ्जयाव स्वञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमस्वञ्जयताम् स्वञ्जयेताम् स्वञ्जयन्ताम्
मध्यमस्वञ्जयस्व स्वञ्जयेथाम् स्वञ्जयध्वम्
उत्तमस्वञ्जयै स्वञ्जयावहै स्वञ्जयामहै


कर्मणिएकद्विबहु
प्रथमस्वञ्ज्यताम् स्वञ्ज्येताम् स्वञ्ज्यन्ताम्
मध्यमस्वञ्ज्यस्व स्वञ्ज्येथाम् स्वञ्ज्यध्वम्
उत्तमस्वञ्ज्यै स्वञ्ज्यावहै स्वञ्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वञ्जयिष्यति स्वञ्जयिष्यतः स्वञ्जयिष्यन्ति
मध्यमस्वञ्जयिष्यसि स्वञ्जयिष्यथः स्वञ्जयिष्यथ
उत्तमस्वञ्जयिष्यामि स्वञ्जयिष्यावः स्वञ्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्वञ्जयिष्यते स्वञ्जयिष्येते स्वञ्जयिष्यन्ते
मध्यमस्वञ्जयिष्यसे स्वञ्जयिष्येथे स्वञ्जयिष्यध्वे
उत्तमस्वञ्जयिष्ये स्वञ्जयिष्यावहे स्वञ्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वञ्जयिता स्वञ्जयितारौ स्वञ्जयितारः
मध्यमस्वञ्जयितासि स्वञ्जयितास्थः स्वञ्जयितास्थ
उत्तमस्वञ्जयितास्मि स्वञ्जयितास्वः स्वञ्जयितास्मः

कृदन्त

क्त
स्वञ्जित m. n. स्वञ्जिता f.

क्तवतु
स्वञ्जितवत् m. n. स्वञ्जितवती f.

शतृ
स्वञ्जयत् m. n. स्वञ्जयन्ती f.

शानच्
स्वञ्जयमान m. n. स्वञ्जयमाना f.

शानच् कर्मणि
स्वञ्ज्यमान m. n. स्वञ्ज्यमाना f.

लुडादेश पर
स्वञ्जयिष्यत् m. n. स्वञ्जयिष्यन्ती f.

लुडादेश आत्म
स्वञ्जयिष्यमाण m. n. स्वञ्जयिष्यमाणा f.

यत्
स्वञ्ज्य m. n. स्वञ्ज्या f.

अनीयर्
स्वञ्जनीय m. n. स्वञ्जनीया f.

तव्य
स्वञ्जयितव्य m. n. स्वञ्जयितव्या f.

अव्यय

तुमुन्
स्वञ्जयितुम्

क्त्वा
स्वञ्जयित्वा

ल्यप्
॰स्वञ्ज्य

लिट्
स्वञ्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria