तिङन्तावली
स्वञ्ज्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वजते
स्वजेते
स्वजन्ते
मध्यम
स्वजसे
स्वजेथे
स्वजध्वे
उत्तम
स्वजे
स्वजावहे
स्वजामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्वज्यते
स्वज्येते
स्वज्यन्ते
मध्यम
स्वज्यसे
स्वज्येथे
स्वज्यध्वे
उत्तम
स्वज्ये
स्वज्यावहे
स्वज्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्वजत
अस्वजेताम्
अस्वजन्त
मध्यम
अस्वजथाः
अस्वजेथाम्
अस्वजध्वम्
उत्तम
अस्वजे
अस्वजावहि
अस्वजामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्वज्यत
अस्वज्येताम्
अस्वज्यन्त
मध्यम
अस्वज्यथाः
अस्वज्येथाम्
अस्वज्यध्वम्
उत्तम
अस्वज्ये
अस्वज्यावहि
अस्वज्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वजेत
स्वजेयाताम्
स्वजेरन्
मध्यम
स्वजेथाः
स्वजेयाथाम्
स्वजेध्वम्
उत्तम
स्वजेय
स्वजेवहि
स्वजेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्वज्येत
स्वज्येयाताम्
स्वज्येरन्
मध्यम
स्वज्येथाः
स्वज्येयाथाम्
स्वज्येध्वम्
उत्तम
स्वज्येय
स्वज्येवहि
स्वज्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वजताम्
स्वजेताम्
स्वजन्ताम्
मध्यम
स्वजस्व
स्वजेथाम्
स्वजध्वम्
उत्तम
स्वजै
स्वजावहै
स्वजामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्वज्यताम्
स्वज्येताम्
स्वज्यन्ताम्
मध्यम
स्वज्यस्व
स्वज्येथाम्
स्वज्यध्वम्
उत्तम
स्वज्यै
स्वज्यावहै
स्वज्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वङ्क्ष्यते
स्वङ्क्ष्येते
स्वङ्क्ष्यन्ते
मध्यम
स्वङ्क्ष्यसे
स्वङ्क्ष्येथे
स्वङ्क्ष्यध्वे
उत्तम
स्वङ्क्ष्ये
स्वङ्क्ष्यावहे
स्वङ्क्ष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वङ्क्ता
स्वङ्क्तारौ
स्वङ्क्तारः
मध्यम
स्वङ्क्तासि
स्वङ्क्तास्थः
स्वङ्क्तास्थ
उत्तम
स्वङ्क्तास्मि
स्वङ्क्तास्वः
स्वङ्क्तास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सस्वजे
सस्वजाते
सस्वजिरे
मध्यम
सस्वजिषे
सस्वजाथे
सस्वजिध्वे
उत्तम
सस्वजे
सस्वजिवहे
सस्वजिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वज्यात्
स्वज्यास्ताम्
स्वज्यासुः
मध्यम
स्वज्याः
स्वज्यास्तम्
स्वज्यास्त
उत्तम
स्वज्यासम्
स्वज्यास्व
स्वज्यास्म
कृदन्त
क्त
स्वञ्जित
m.
n.
स्वञ्जिता
f.
क्तवतु
स्वञ्जितवत्
m.
n.
स्वञ्जितवती
f.
शानच्
स्वजान
m.
n.
स्वजाना
f.
शानच् कर्मणि
स्वज्यमान
m.
n.
स्वज्यमाना
f.
लुडादेश आत्म
स्वङ्क्ष्यमाण
m.
n.
स्वङ्क्ष्यमाणा
f.
तव्य
स्वङ्क्तव्य
m.
n.
स्वङ्क्तव्या
f.
यत्
स्वङ्ग्य
m.
n.
स्वङ्ग्या
f.
अनीयर्
स्वञ्जनीय
m.
n.
स्वञ्जनीया
f.
लिडादेश आत्म
सस्वजान
m.
n.
सस्वजाना
f.
अव्यय
तुमुन्
स्वक्तुम्
क्त्वा
स्वञ्जित्वा
ल्यप्
॰स्वज्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वञ्जयति
स्वञ्जयतः
स्वञ्जयन्ति
मध्यम
स्वञ्जयसि
स्वञ्जयथः
स्वञ्जयथ
उत्तम
स्वञ्जयामि
स्वञ्जयावः
स्वञ्जयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वञ्जयते
स्वञ्जयेते
स्वञ्जयन्ते
मध्यम
स्वञ्जयसे
स्वञ्जयेथे
स्वञ्जयध्वे
उत्तम
स्वञ्जये
स्वञ्जयावहे
स्वञ्जयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्वञ्ज्यते
स्वञ्ज्येते
स्वञ्ज्यन्ते
मध्यम
स्वञ्ज्यसे
स्वञ्ज्येथे
स्वञ्ज्यध्वे
उत्तम
स्वञ्ज्ये
स्वञ्ज्यावहे
स्वञ्ज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्वञ्जयत्
अस्वञ्जयताम्
अस्वञ्जयन्
मध्यम
अस्वञ्जयः
अस्वञ्जयतम्
अस्वञ्जयत
उत्तम
अस्वञ्जयम्
अस्वञ्जयाव
अस्वञ्जयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्वञ्जयत
अस्वञ्जयेताम्
अस्वञ्जयन्त
मध्यम
अस्वञ्जयथाः
अस्वञ्जयेथाम्
अस्वञ्जयध्वम्
उत्तम
अस्वञ्जये
अस्वञ्जयावहि
अस्वञ्जयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्वञ्ज्यत
अस्वञ्ज्येताम्
अस्वञ्ज्यन्त
मध्यम
अस्वञ्ज्यथाः
अस्वञ्ज्येथाम्
अस्वञ्ज्यध्वम्
उत्तम
अस्वञ्ज्ये
अस्वञ्ज्यावहि
अस्वञ्ज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वञ्जयेत्
स्वञ्जयेताम्
स्वञ्जयेयुः
मध्यम
स्वञ्जयेः
स्वञ्जयेतम्
स्वञ्जयेत
उत्तम
स्वञ्जयेयम्
स्वञ्जयेव
स्वञ्जयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वञ्जयेत
स्वञ्जयेयाताम्
स्वञ्जयेरन्
मध्यम
स्वञ्जयेथाः
स्वञ्जयेयाथाम्
स्वञ्जयेध्वम्
उत्तम
स्वञ्जयेय
स्वञ्जयेवहि
स्वञ्जयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्वञ्ज्येत
स्वञ्ज्येयाताम्
स्वञ्ज्येरन्
मध्यम
स्वञ्ज्येथाः
स्वञ्ज्येयाथाम्
स्वञ्ज्येध्वम्
उत्तम
स्वञ्ज्येय
स्वञ्ज्येवहि
स्वञ्ज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वञ्जयतु
स्वञ्जयताम्
स्वञ्जयन्तु
मध्यम
स्वञ्जय
स्वञ्जयतम्
स्वञ्जयत
उत्तम
स्वञ्जयानि
स्वञ्जयाव
स्वञ्जयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वञ्जयताम्
स्वञ्जयेताम्
स्वञ्जयन्ताम्
मध्यम
स्वञ्जयस्व
स्वञ्जयेथाम्
स्वञ्जयध्वम्
उत्तम
स्वञ्जयै
स्वञ्जयावहै
स्वञ्जयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्वञ्ज्यताम्
स्वञ्ज्येताम्
स्वञ्ज्यन्ताम्
मध्यम
स्वञ्ज्यस्व
स्वञ्ज्येथाम्
स्वञ्ज्यध्वम्
उत्तम
स्वञ्ज्यै
स्वञ्ज्यावहै
स्वञ्ज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वञ्जयिष्यति
स्वञ्जयिष्यतः
स्वञ्जयिष्यन्ति
मध्यम
स्वञ्जयिष्यसि
स्वञ्जयिष्यथः
स्वञ्जयिष्यथ
उत्तम
स्वञ्जयिष्यामि
स्वञ्जयिष्यावः
स्वञ्जयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वञ्जयिष्यते
स्वञ्जयिष्येते
स्वञ्जयिष्यन्ते
मध्यम
स्वञ्जयिष्यसे
स्वञ्जयिष्येथे
स्वञ्जयिष्यध्वे
उत्तम
स्वञ्जयिष्ये
स्वञ्जयिष्यावहे
स्वञ्जयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वञ्जयिता
स्वञ्जयितारौ
स्वञ्जयितारः
मध्यम
स्वञ्जयितासि
स्वञ्जयितास्थः
स्वञ्जयितास्थ
उत्तम
स्वञ्जयितास्मि
स्वञ्जयितास्वः
स्वञ्जयितास्मः
कृदन्त
क्त
स्वञ्जित
m.
n.
स्वञ्जिता
f.
क्तवतु
स्वञ्जितवत्
m.
n.
स्वञ्जितवती
f.
शतृ
स्वञ्जयत्
m.
n.
स्वञ्जयन्ती
f.
शानच्
स्वञ्जयमान
m.
n.
स्वञ्जयमाना
f.
शानच् कर्मणि
स्वञ्ज्यमान
m.
n.
स्वञ्ज्यमाना
f.
लुडादेश पर
स्वञ्जयिष्यत्
m.
n.
स्वञ्जयिष्यन्ती
f.
लुडादेश आत्म
स्वञ्जयिष्यमाण
m.
n.
स्वञ्जयिष्यमाणा
f.
यत्
स्वञ्ज्य
m.
n.
स्वञ्ज्या
f.
अनीयर्
स्वञ्जनीय
m.
n.
स्वञ्जनीया
f.
तव्य
स्वञ्जयितव्य
m.
n.
स्वञ्जयितव्या
f.
अव्यय
तुमुन्
स्वञ्जयितुम्
क्त्वा
स्वञ्जयित्वा
ल्यप्
॰स्वञ्ज्य
लिट्
स्वञ्जयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024