तिङन्तावली स्वर्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वरति स्वरतः स्वरन्ति
मध्यमस्वरसि स्वरथः स्वरथ
उत्तमस्वरामि स्वरावः स्वरामः


कर्मणिएकद्विबहु
प्रथमस्वर्यते स्वर्येते स्वर्यन्ते
मध्यमस्वर्यसे स्वर्येथे स्वर्यध्वे
उत्तमस्वर्ये स्वर्यावहे स्वर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वरत् अस्वरताम् अस्वरन्
मध्यमअस्वरः अस्वरतम् अस्वरत
उत्तमअस्वरम् अस्वराव अस्वराम


कर्मणिएकद्विबहु
प्रथमअस्वर्यत अस्वर्येताम् अस्वर्यन्त
मध्यमअस्वर्यथाः अस्वर्येथाम् अस्वर्यध्वम्
उत्तमअस्वर्ये अस्वर्यावहि अस्वर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वरेत् स्वरेताम् स्वरेयुः
मध्यमस्वरेः स्वरेतम् स्वरेत
उत्तमस्वरेयम् स्वरेव स्वरेम


कर्मणिएकद्विबहु
प्रथमस्वर्येत स्वर्येयाताम् स्वर्येरन्
मध्यमस्वर्येथाः स्वर्येयाथाम् स्वर्येध्वम्
उत्तमस्वर्येय स्वर्येवहि स्वर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वरतु स्वरताम् स्वरन्तु
मध्यमस्वर स्वरतम् स्वरत
उत्तमस्वराणि स्वराव स्वराम


कर्मणिएकद्विबहु
प्रथमस्वर्यताम् स्वर्येताम् स्वर्यन्ताम्
मध्यमस्वर्यस्व स्वर्येथाम् स्वर्यध्वम्
उत्तमस्वर्यै स्वर्यावहै स्वर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वरिष्यति स्वरिष्यतः स्वरिष्यन्ति
मध्यमस्वरिष्यसि स्वरिष्यथः स्वरिष्यथ
उत्तमस्वरिष्यामि स्वरिष्यावः स्वरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वरिता स्वरितारौ स्वरितारः
मध्यमस्वरितासि स्वरितास्थः स्वरितास्थ
उत्तमस्वरितास्मि स्वरितास्वः स्वरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसस्वार सस्वरतुः सस्वरुः
मध्यमसस्वरिथ सस्वरथुः सस्वर
उत्तमसस्वार सस्वर सस्वरिव सस्वरिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वर्यात् स्वर्यास्ताम् स्वर्यासुः
मध्यमस्वर्याः स्वर्यास्तम् स्वर्यास्त
उत्तमस्वर्यासम् स्वर्यास्व स्वर्यास्म

कृदन्त

क्त
स्वर्त m. n. स्वर्ता f.

क्तवतु
स्वर्तवत् m. n. स्वर्तवती f.

शतृ
स्वरत् m. n. स्वरन्ती f.

शानच् कर्मणि
स्वर्यमाण m. n. स्वर्यमाणा f.

लुडादेश पर
स्वरिष्यत् m. n. स्वरिष्यन्ती f.

तव्य
स्वरितव्य m. n. स्वरितव्या f.

यत्
स्वार्य m. n. स्वार्या f.

अनीयर्
स्वरणीय m. n. स्वरणीया f.

लिडादेश पर
सस्वर्वस् m. n. सस्वरुषी f.

अव्यय

तुमुन्
स्वरितुम्

क्त्वा
स्वर्त्वा

ल्यप्
॰स्वर्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वरयति स्वरयतः स्वरयन्ति
मध्यमस्वरयसि स्वरयथः स्वरयथ
उत्तमस्वरयामि स्वरयावः स्वरयामः


आत्मनेपदेएकद्विबहु
प्रथमस्वरयते स्वरयेते स्वरयन्ते
मध्यमस्वरयसे स्वरयेथे स्वरयध्वे
उत्तमस्वरये स्वरयावहे स्वरयामहे


कर्मणिएकद्विबहु
प्रथमस्वर्यते स्वर्येते स्वर्यन्ते
मध्यमस्वर्यसे स्वर्येथे स्वर्यध्वे
उत्तमस्वर्ये स्वर्यावहे स्वर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वरयत् अस्वरयताम् अस्वरयन्
मध्यमअस्वरयः अस्वरयतम् अस्वरयत
उत्तमअस्वरयम् अस्वरयाव अस्वरयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्वरयत अस्वरयेताम् अस्वरयन्त
मध्यमअस्वरयथाः अस्वरयेथाम् अस्वरयध्वम्
उत्तमअस्वरये अस्वरयावहि अस्वरयामहि


कर्मणिएकद्विबहु
प्रथमअस्वर्यत अस्वर्येताम् अस्वर्यन्त
मध्यमअस्वर्यथाः अस्वर्येथाम् अस्वर्यध्वम्
उत्तमअस्वर्ये अस्वर्यावहि अस्वर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वरयेत् स्वरयेताम् स्वरयेयुः
मध्यमस्वरयेः स्वरयेतम् स्वरयेत
उत्तमस्वरयेयम् स्वरयेव स्वरयेम


आत्मनेपदेएकद्विबहु
प्रथमस्वरयेत स्वरयेयाताम् स्वरयेरन्
मध्यमस्वरयेथाः स्वरयेयाथाम् स्वरयेध्वम्
उत्तमस्वरयेय स्वरयेवहि स्वरयेमहि


कर्मणिएकद्विबहु
प्रथमस्वर्येत स्वर्येयाताम् स्वर्येरन्
मध्यमस्वर्येथाः स्वर्येयाथाम् स्वर्येध्वम्
उत्तमस्वर्येय स्वर्येवहि स्वर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वरयतु स्वरयताम् स्वरयन्तु
मध्यमस्वरय स्वरयतम् स्वरयत
उत्तमस्वरयाणि स्वरयाव स्वरयाम


आत्मनेपदेएकद्विबहु
प्रथमस्वरयताम् स्वरयेताम् स्वरयन्ताम्
मध्यमस्वरयस्व स्वरयेथाम् स्वरयध्वम्
उत्तमस्वरयै स्वरयावहै स्वरयामहै


कर्मणिएकद्विबहु
प्रथमस्वर्यताम् स्वर्येताम् स्वर्यन्ताम्
मध्यमस्वर्यस्व स्वर्येथाम् स्वर्यध्वम्
उत्तमस्वर्यै स्वर्यावहै स्वर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वरयिष्यति स्वरयिष्यतः स्वरयिष्यन्ति
मध्यमस्वरयिष्यसि स्वरयिष्यथः स्वरयिष्यथ
उत्तमस्वरयिष्यामि स्वरयिष्यावः स्वरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्वरयिष्यते स्वरयिष्येते स्वरयिष्यन्ते
मध्यमस्वरयिष्यसे स्वरयिष्येथे स्वरयिष्यध्वे
उत्तमस्वरयिष्ये स्वरयिष्यावहे स्वरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वरयिता स्वरयितारौ स्वरयितारः
मध्यमस्वरयितासि स्वरयितास्थः स्वरयितास्थ
उत्तमस्वरयितास्मि स्वरयितास्वः स्वरयितास्मः

कृदन्त

क्त
स्वरित m. n. स्वरिता f.

क्तवतु
स्वरितवत् m. n. स्वरितवती f.

शतृ
स्वरयत् m. n. स्वरयन्ती f.

शानच्
स्वरयमाण m. n. स्वरयमाणा f.

शानच् कर्मणि
स्वर्यमाण m. n. स्वर्यमाणा f.

लुडादेश पर
स्वरयिष्यत् m. n. स्वरयिष्यन्ती f.

लुडादेश आत्म
स्वरयिष्यमाण m. n. स्वरयिष्यमाणा f.

यत्
स्वर्य m. n. स्वर्या f.

अनीयर्
स्वरणीय m. n. स्वरणीया f.

तव्य
स्वरयितव्य m. n. स्वरयितव्या f.

अव्यय

तुमुन्
स्वरयितुम्

क्त्वा
स्वरयित्वा

ल्यप्
॰स्वर्य

लिट्
स्वरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria