तिङन्तावली स्वल्पशिला

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमस्वल्पशिलायते स्वल्पशिलायेते स्वल्पशिलायन्ते
मध्यमस्वल्पशिलायसे स्वल्पशिलायेथे स्वल्पशिलायध्वे
उत्तमस्वल्पशिलाये स्वल्पशिलायावहे स्वल्पशिलायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअस्वल्पशिलायत अस्वल्पशिलायेताम् अस्वल्पशिलायन्त
मध्यमअस्वल्पशिलायथाः अस्वल्पशिलायेथाम् अस्वल्पशिलायध्वम्
उत्तमअस्वल्पशिलाये अस्वल्पशिलायावहि अस्वल्पशिलायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमस्वल्पशिलायेत स्वल्पशिलायेयाताम् स्वल्पशिलायेरन्
मध्यमस्वल्पशिलायेथाः स्वल्पशिलायेयाथाम् स्वल्पशिलायेध्वम्
उत्तमस्वल्पशिलायेय स्वल्पशिलायेवहि स्वल्पशिलायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमस्वल्पशिलायताम् स्वल्पशिलायेताम् स्वल्पशिलायन्ताम्
मध्यमस्वल्पशिलायस्व स्वल्पशिलायेथाम् स्वल्पशिलायध्वम्
उत्तमस्वल्पशिलायै स्वल्पशिलायावहै स्वल्पशिलायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वल्पशिलायिष्यति स्वल्पशिलायिष्यतः स्वल्पशिलायिष्यन्ति
मध्यमस्वल्पशिलायिष्यसि स्वल्पशिलायिष्यथः स्वल्पशिलायिष्यथ
उत्तमस्वल्पशिलायिष्यामि स्वल्पशिलायिष्यावः स्वल्पशिलायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्वल्पशिलायिष्यते स्वल्पशिलायिष्येते स्वल्पशिलायिष्यन्ते
मध्यमस्वल्पशिलायिष्यसे स्वल्पशिलायिष्येथे स्वल्पशिलायिष्यध्वे
उत्तमस्वल्पशिलायिष्ये स्वल्पशिलायिष्यावहे स्वल्पशिलायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वल्पशिलायिता स्वल्पशिलायितारौ स्वल्पशिलायितारः
मध्यमस्वल्पशिलायितासि स्वल्पशिलायितास्थः स्वल्पशिलायितास्थ
उत्तमस्वल्पशिलायितास्मि स्वल्पशिलायितास्वः स्वल्पशिलायितास्मः

कृदन्त

क्त
स्वल्पशिलित m. n. स्वल्पशिलिता f.

क्तवतु
स्वल्पशिलितवत् m. n. स्वल्पशिलितवती f.

शानच्
स्वल्पशिलायमान m. n. स्वल्पशिलायमाना f.

लुडादेश पर
स्वल्पशिलायिष्यत् m. n. स्वल्पशिलायिष्यन्ती f.

लुडादेश आत्म
स्वल्पशिलायिष्यमाण m. n. स्वल्पशिलायिष्यमाणा f.

तव्य
स्वल्पशिलायितव्य m. n. स्वल्पशिलायितव्या f.

अव्यय

तुमुन्
स्वल्पशिलायितुम्

क्त्वा
स्वल्पशिलायित्वा

लिट्
स्वल्पशिलायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria