तिङन्तावली
सूच्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूचयति
सूचयतः
सूचयन्ति
मध्यम
सूचयसि
सूचयथः
सूचयथ
उत्तम
सूचयामि
सूचयावः
सूचयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूचयते
सूचयेते
सूचयन्ते
मध्यम
सूचयसे
सूचयेथे
सूचयध्वे
उत्तम
सूचये
सूचयावहे
सूचयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
सूच्यते
सूच्येते
सूच्यन्ते
मध्यम
सूच्यसे
सूच्येथे
सूच्यध्वे
उत्तम
सूच्ये
सूच्यावहे
सूच्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असूचयत्
असूचयताम्
असूचयन्
मध्यम
असूचयः
असूचयतम्
असूचयत
उत्तम
असूचयम्
असूचयाव
असूचयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असूचयत
असूचयेताम्
असूचयन्त
मध्यम
असूचयथाः
असूचयेथाम्
असूचयध्वम्
उत्तम
असूचये
असूचयावहि
असूचयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असूच्यत
असूच्येताम्
असूच्यन्त
मध्यम
असूच्यथाः
असूच्येथाम्
असूच्यध्वम्
उत्तम
असूच्ये
असूच्यावहि
असूच्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूचयेत्
सूचयेताम्
सूचयेयुः
मध्यम
सूचयेः
सूचयेतम्
सूचयेत
उत्तम
सूचयेयम्
सूचयेव
सूचयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूचयेत
सूचयेयाताम्
सूचयेरन्
मध्यम
सूचयेथाः
सूचयेयाथाम्
सूचयेध्वम्
उत्तम
सूचयेय
सूचयेवहि
सूचयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
सूच्येत
सूच्येयाताम्
सूच्येरन्
मध्यम
सूच्येथाः
सूच्येयाथाम्
सूच्येध्वम्
उत्तम
सूच्येय
सूच्येवहि
सूच्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूचयतु
सूचयताम्
सूचयन्तु
मध्यम
सूचय
सूचयतम्
सूचयत
उत्तम
सूचयानि
सूचयाव
सूचयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूचयताम्
सूचयेताम्
सूचयन्ताम्
मध्यम
सूचयस्व
सूचयेथाम्
सूचयध्वम्
उत्तम
सूचयै
सूचयावहै
सूचयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
सूच्यताम्
सूच्येताम्
सूच्यन्ताम्
मध्यम
सूच्यस्व
सूच्येथाम्
सूच्यध्वम्
उत्तम
सूच्यै
सूच्यावहै
सूच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूचयिष्यति
सूचयिष्यतः
सूचयिष्यन्ति
मध्यम
सूचयिष्यसि
सूचयिष्यथः
सूचयिष्यथ
उत्तम
सूचयिष्यामि
सूचयिष्यावः
सूचयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सूचयिष्यते
सूचयिष्येते
सूचयिष्यन्ते
मध्यम
सूचयिष्यसे
सूचयिष्येथे
सूचयिष्यध्वे
उत्तम
सूचयिष्ये
सूचयिष्यावहे
सूचयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सूचयिता
सूचयितारौ
सूचयितारः
मध्यम
सूचयितासि
सूचयितास्थः
सूचयितास्थ
उत्तम
सूचयितास्मि
सूचयितास्वः
सूचयितास्मः
कृदन्त
क्त
सूचित
m.
n.
सूचिता
f.
क्तवतु
सूचितवत्
m.
n.
सूचितवती
f.
शतृ
सूचयत्
m.
n.
सूचयन्ती
f.
शानच्
सूचयमान
m.
n.
सूचयमाना
f.
शानच् कर्मणि
सूच्यमान
m.
n.
सूच्यमाना
f.
लुडादेश पर
सूचयिष्यत्
m.
n.
सूचयिष्यन्ती
f.
लुडादेश आत्म
सूचयिष्यमाण
m.
n.
सूचयिष्यमाणा
f.
तव्य
सूचयितव्य
m.
n.
सूचयितव्या
f.
यत्
सूच्य
m.
n.
सूच्या
f.
अनीयर्
सूचनीय
m.
n.
सूचनीया
f.
अव्यय
तुमुन्
सूचयितुम्
क्त्वा
सूचयित्वा
ल्यप्
॰सूच्य
लिट्
सूचयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024