तिङन्तावली सू१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसवति सवतः सवन्ति
मध्यमसवसि सवथः सवथ
उत्तमसवामि सवावः सवामः


कर्मणिएकद्विबहु
प्रथमसूयते सूयेते सूयन्ते
मध्यमसूयसे सूयेथे सूयध्वे
उत्तमसूये सूयावहे सूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसवत् असवताम् असवन्
मध्यमअसवः असवतम् असवत
उत्तमअसवम् असवाव असवाम


कर्मणिएकद्विबहु
प्रथमअसूयत असूयेताम् असूयन्त
मध्यमअसूयथाः असूयेथाम् असूयध्वम्
उत्तमअसूये असूयावहि असूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसवेत् सवेताम् सवेयुः
मध्यमसवेः सवेतम् सवेत
उत्तमसवेयम् सवेव सवेम


कर्मणिएकद्विबहु
प्रथमसूयेत सूयेयाताम् सूयेरन्
मध्यमसूयेथाः सूयेयाथाम् सूयेध्वम्
उत्तमसूयेय सूयेवहि सूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसवतु सवताम् सवन्तु
मध्यमसव सवतम् सवत
उत्तमसवानि सवाव सवाम


कर्मणिएकद्विबहु
प्रथमसूयताम् सूयेताम् सूयन्ताम्
मध्यमसूयस्व सूयेथाम् सूयध्वम्
उत्तमसूयै सूयावहै सूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसोष्यति सविष्यति सोष्यतः सविष्यतः सोष्यन्ति सविष्यन्ति
मध्यमसोष्यसि सविष्यसि सोष्यथः सविष्यथः सोष्यथ सविष्यथ
उत्तमसोष्यामि सविष्यामि सोष्यावः सविष्यावः सोष्यामः सविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसोष्यते सविष्यते सोष्येते सविष्येते सोष्यन्ते सविष्यन्ते
मध्यमसोष्यसे सविष्यसे सोष्येथे सविष्येथे सोष्यध्वे सविष्यध्वे
उत्तमसोष्ये सविष्ये सोष्यावहे सविष्यावहे सोष्यामहे सविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसोता सविता सोतारौ सवितारौ सोतारः सवितारः
मध्यमसोतासि सवितासि सोतास्थः सवितास्थः सोतास्थ सवितास्थ
उत्तमसोतास्मि सवितास्मि सोतास्वः सवितास्वः सोतास्मः सवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसुषाव सुषुवतुः सुषुवुः
मध्यमसुषोथ सुषविथ सुषुवथुः सुषुव
उत्तमसुषाव सुषव सुषुव सुषविव सुषुम सुषविम


आत्मनेपदेएकद्विबहु
प्रथमसुषुवे सुषुवाते सुषुविरे
मध्यमसुषुषे सुषुविषे सुषुवाथे सुषुविध्वे सुषुध्वे
उत्तमसुषुवे सुषुविवहे सुषुवहे सुषुविमहे सुषुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसूयात् सूयास्ताम् सूयासुः
मध्यमसूयाः सूयास्तम् सूयास्त
उत्तमसूयासम् सूयास्व सूयास्म


आत्मनेपदेएकद्विबहु
प्रथमसविषीष्ट सविषीयास्ताम् सविषीरन्
मध्यमसविषीष्ठाः सविषीयास्थाम् सविष्यध्वम् सविषीढ्वम्
उत्तमसविषीय सविषीवहि सविषीमहि

कृदन्त

क्त
सूत m. n. सूता f.

क्त
सून m. n. सूना f.

क्त
सुत m. n. सुता f.

क्तवतु
सुतवत् m. n. सुतवती f.

क्तवतु
सूनवत् m. n. सूनवती f.

क्तवतु
सूतवत् m. n. सूतवती f.

शतृ
सवत् m. n. सवन्ती f.

शानच् कर्मणि
सूयमान m. n. सूयमाना f.

लुडादेश पर
सोष्यत् m. n. सोष्यन्ती f.

लुडादेश पर
सविष्यत् m. n. सविष्यन्ती f.

लुडादेश आत्म
सविष्यमाण m. n. सविष्यमाणा f.

लुडादेश आत्म
सोष्यमाण m. n. सोष्यमाणा f.

तव्य
सोतव्य m. n. सोतव्या f.

तव्य
सवितव्य m. n. सवितव्या f.

यत्
सव्य m. n. सव्या f.

अनीयर्
सवनीय m. n. सवनीया f.

लिडादेश पर
सुषूवस् m. n. सुषूषी f.

लिडादेश आत्म
सुष्वाण m. n. सुष्वाणा f.

अव्यय

तुमुन्
सोतुम्

तुमुन्
सवितुम्

क्त्वा
सूत्वा

क्त्वा
सुत्वा

ल्यप्
॰सूय

ल्यप्
॰सुय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria