तिङन्तावली
सुर्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुरति
सुरतः
सुरन्ति
मध्यम
सुरसि
सुरथः
सुरथ
उत्तम
सुरामि
सुरावः
सुरामः
कर्मणि
एक
द्वि
बहु
प्रथम
सुर्यते
सुर्येते
सुर्यन्ते
मध्यम
सुर्यसे
सुर्येथे
सुर्यध्वे
उत्तम
सुर्ये
सुर्यावहे
सुर्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असुरत्
असुरताम्
असुरन्
मध्यम
असुरः
असुरतम्
असुरत
उत्तम
असुरम्
असुराव
असुराम
कर्मणि
एक
द्वि
बहु
प्रथम
असुर्यत
असुर्येताम्
असुर्यन्त
मध्यम
असुर्यथाः
असुर्येथाम्
असुर्यध्वम्
उत्तम
असुर्ये
असुर्यावहि
असुर्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुरेत्
सुरेताम्
सुरेयुः
मध्यम
सुरेः
सुरेतम्
सुरेत
उत्तम
सुरेयम्
सुरेव
सुरेम
कर्मणि
एक
द्वि
बहु
प्रथम
सुर्येत
सुर्येयाताम्
सुर्येरन्
मध्यम
सुर्येथाः
सुर्येयाथाम्
सुर्येध्वम्
उत्तम
सुर्येय
सुर्येवहि
सुर्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुरतु
सुरताम्
सुरन्तु
मध्यम
सुर
सुरतम्
सुरत
उत्तम
सुराणि
सुराव
सुराम
कर्मणि
एक
द्वि
बहु
प्रथम
सुर्यताम्
सुर्येताम्
सुर्यन्ताम्
मध्यम
सुर्यस्व
सुर्येथाम्
सुर्यध्वम्
उत्तम
सुर्यै
सुर्यावहै
सुर्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सोरिष्यति
सोरिष्यतः
सोरिष्यन्ति
मध्यम
सोरिष्यसि
सोरिष्यथः
सोरिष्यथ
उत्तम
सोरिष्यामि
सोरिष्यावः
सोरिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सोरिता
सोरितारौ
सोरितारः
मध्यम
सोरितासि
सोरितास्थः
सोरितास्थ
उत्तम
सोरितास्मि
सोरितास्वः
सोरितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुषोर
सुषुरतुः
सुषुरुः
मध्यम
सुषोरिथ
सुषुरथुः
सुषुर
उत्तम
सुषोर
सुषुरिव
सुषुरिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सुर्यात्
सुर्यास्ताम्
सुर्यासुः
मध्यम
सुर्याः
सुर्यास्तम्
सुर्यास्त
उत्तम
सुर्यासम्
सुर्यास्व
सुर्यास्म
कृदन्त
क्त
सुर्त
m.
n.
सुर्ता
f.
क्तवतु
सुर्तवत्
m.
n.
सुर्तवती
f.
शतृ
सुरत्
m.
n.
सुरन्ती
f.
शानच् कर्मणि
सुर्यमाण
m.
n.
सुर्यमाणा
f.
लुडादेश पर
सोरिष्यत्
m.
n.
सोरिष्यन्ती
f.
तव्य
सोरितव्य
m.
n.
सोरितव्या
f.
यत्
सोर्य
m.
n.
सोर्या
f.
अनीयर्
सोरणीय
m.
n.
सोरणीया
f.
लिडादेश पर
सुषुर्वस्
m.
n.
सुषुरुषी
f.
अव्यय
तुमुन्
सोरितुम्
क्त्वा
सुर्त्वा
ल्यप्
॰सुर्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024