तिङन्तावली सुर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसोरयति सोरयतः सोरयन्ति
मध्यमसोरयसि सोरयथः सोरयथ
उत्तमसोरयामि सोरयावः सोरयामः


कर्मणिएकद्विबहु
प्रथमसोर्यते सोर्येते सोर्यन्ते
मध्यमसोर्यसे सोर्येथे सोर्यध्वे
उत्तमसोर्ये सोर्यावहे सोर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसोरयत् असोरयताम् असोरयन्
मध्यमअसोरयः असोरयतम् असोरयत
उत्तमअसोरयम् असोरयाव असोरयाम


कर्मणिएकद्विबहु
प्रथमअसोर्यत असोर्येताम् असोर्यन्त
मध्यमअसोर्यथाः असोर्येथाम् असोर्यध्वम्
उत्तमअसोर्ये असोर्यावहि असोर्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमसोरयेत् सोरयेताम् सोरयेयुः
मध्यमसोरयेः सोरयेतम् सोरयेत
उत्तमसोरयेयम् सोरयेव सोरयेम


कर्मणिएकद्विबहु
प्रथमसोर्येत सोर्येयाताम् सोर्येरन्
मध्यमसोर्येथाः सोर्येयाथाम् सोर्येध्वम्
उत्तमसोर्येय सोर्येवहि सोर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसोरयतु सोरयताम् सोरयन्तु
मध्यमसोरय सोरयतम् सोरयत
उत्तमसोरयाणि सोरयाव सोरयाम


कर्मणिएकद्विबहु
प्रथमसोर्यताम् सोर्येताम् सोर्यन्ताम्
मध्यमसोर्यस्व सोर्येथाम् सोर्यध्वम्
उत्तमसोर्यै सोर्यावहै सोर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसोरयिष्यति सोरयिष्यतः सोरयिष्यन्ति
मध्यमसोरयिष्यसि सोरयिष्यथः सोरयिष्यथ
उत्तमसोरयिष्यामि सोरयिष्यावः सोरयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसोरयिता सोरयितारौ सोरयितारः
मध्यमसोरयितासि सोरयितास्थः सोरयितास्थ
उत्तमसोरयितास्मि सोरयितास्वः सोरयितास्मः

कृदन्त

क्त
सोरित m. n. सोरिता f.

क्तवतु
सोरितवत् m. n. सोरितवती f.

शतृ
सोरयत् m. n. सोरयन्ती f.

शानच् कर्मणि
सोर्यमाण m. n. सोर्यमाणा f.

लुडादेश पर
सोरयिष्यत् m. n. सोरयिष्यन्ती f.

तव्य
सोरयितव्य m. n. सोरयितव्या f.

यत्
सोर्य m. n. सोर्या f.

अनीयर्
सोरणीय m. n. सोरणीया f.

अव्यय

तुमुन्
सोरयितुम्

क्त्वा
सोरयित्वा

ल्यप्
॰सोरय्य

लिट्
सोरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria