तिङन्तावली ?सुख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसोखयति सोखयतः सोखयन्ति
मध्यमसोखयसि सोखयथः सोखयथ
उत्तमसोखयामि सोखयावः सोखयामः


आत्मनेपदेएकद्विबहु
प्रथमसोखयते सोखयेते सोखयन्ते
मध्यमसोखयसे सोखयेथे सोखयध्वे
उत्तमसोखये सोखयावहे सोखयामहे


कर्मणिएकद्विबहु
प्रथमसोख्यते सोख्येते सोख्यन्ते
मध्यमसोख्यसे सोख्येथे सोख्यध्वे
उत्तमसोख्ये सोख्यावहे सोख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसोखयत् असोखयताम् असोखयन्
मध्यमअसोखयः असोखयतम् असोखयत
उत्तमअसोखयम् असोखयाव असोखयाम


आत्मनेपदेएकद्विबहु
प्रथमअसोखयत असोखयेताम् असोखयन्त
मध्यमअसोखयथाः असोखयेथाम् असोखयध्वम्
उत्तमअसोखये असोखयावहि असोखयामहि


कर्मणिएकद्विबहु
प्रथमअसोख्यत असोख्येताम् असोख्यन्त
मध्यमअसोख्यथाः असोख्येथाम् असोख्यध्वम्
उत्तमअसोख्ये असोख्यावहि असोख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसोखयेत् सोखयेताम् सोखयेयुः
मध्यमसोखयेः सोखयेतम् सोखयेत
उत्तमसोखयेयम् सोखयेव सोखयेम


आत्मनेपदेएकद्विबहु
प्रथमसोखयेत सोखयेयाताम् सोखयेरन्
मध्यमसोखयेथाः सोखयेयाथाम् सोखयेध्वम्
उत्तमसोखयेय सोखयेवहि सोखयेमहि


कर्मणिएकद्विबहु
प्रथमसोख्येत सोख्येयाताम् सोख्येरन्
मध्यमसोख्येथाः सोख्येयाथाम् सोख्येध्वम्
उत्तमसोख्येय सोख्येवहि सोख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसोखयतु सोखयताम् सोखयन्तु
मध्यमसोखय सोखयतम् सोखयत
उत्तमसोखयानि सोखयाव सोखयाम


आत्मनेपदेएकद्विबहु
प्रथमसोखयताम् सोखयेताम् सोखयन्ताम्
मध्यमसोखयस्व सोखयेथाम् सोखयध्वम्
उत्तमसोखयै सोखयावहै सोखयामहै


कर्मणिएकद्विबहु
प्रथमसोख्यताम् सोख्येताम् सोख्यन्ताम्
मध्यमसोख्यस्व सोख्येथाम् सोख्यध्वम्
उत्तमसोख्यै सोख्यावहै सोख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसोखयिष्यति सोखयिष्यतः सोखयिष्यन्ति
मध्यमसोखयिष्यसि सोखयिष्यथः सोखयिष्यथ
उत्तमसोखयिष्यामि सोखयिष्यावः सोखयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसोखयिष्यते सोखयिष्येते सोखयिष्यन्ते
मध्यमसोखयिष्यसे सोखयिष्येथे सोखयिष्यध्वे
उत्तमसोखयिष्ये सोखयिष्यावहे सोखयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसोखयिता सोखयितारौ सोखयितारः
मध्यमसोखयितासि सोखयितास्थः सोखयितास्थ
उत्तमसोखयितास्मि सोखयितास्वः सोखयितास्मः

कृदन्त

क्त
सोखित m. n. सोखिता f.

क्तवतु
सोखितवत् m. n. सोखितवती f.

शतृ
सोखयत् m. n. सोखयन्ती f.

शानच्
सोखयमान m. n. सोखयमाना f.

शानच् कर्मणि
सोख्यमान m. n. सोख्यमाना f.

लुडादेश पर
सोखयिष्यत् m. n. सोखयिष्यन्ती f.

लुडादेश आत्म
सोखयिष्यमाण m. n. सोखयिष्यमाणा f.

तव्य
सोखयितव्य m. n. सोखयितव्या f.

यत्
सोख्य m. n. सोख्या f.

अनीयर्
सोखनीय m. n. सोखनीया f.

अव्यय

तुमुन्
सोखयितुम्

क्त्वा
सोखयित्वा

ल्यप्
॰सोखय्य

लिट्
सोखयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria