तिङन्तावली सु२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसुनोति सुनुतः सुन्वन्ति
मध्यमसुनोषि सुनुथः सुनुथ
उत्तमसुनोमि सुन्वः सुनुवः सुन्मः सुनुमः


आत्मनेपदेएकद्विबहु
प्रथमसुनुते सुन्वाते सुन्वते
मध्यमसुनुषे सुन्वाथे सुनुध्वे
उत्तमसुन्वे सुन्वहे सुनुवहे सुन्महे सुनुमहे


कर्मणिएकद्विबहु
प्रथमसूयते सूयेते सूयन्ते
मध्यमसूयसे सूयेथे सूयध्वे
उत्तमसूये सूयावहे सूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसुनोत् असुनुताम् असुन्वन्
मध्यमअसुनोः असुनुतम् असुनुत
उत्तमअसुनवम् असुन्व असुनुव असुन्म असुनुम


आत्मनेपदेएकद्विबहु
प्रथमअसुनुत असुन्वाताम् असुन्वत
मध्यमअसुनुथाः असुन्वाथाम् असुनुध्वम्
उत्तमअसुन्वि असुन्वहि असुनुवहि असुन्महि असुनुमहि


कर्मणिएकद्विबहु
प्रथमअसूयत असूयेताम् असूयन्त
मध्यमअसूयथाः असूयेथाम् असूयध्वम्
उत्तमअसूये असूयावहि असूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसुनुयात् सुनुयाताम् सुनुयुः
मध्यमसुनुयाः सुनुयातम् सुनुयात
उत्तमसुनुयाम् सुनुयाव सुनुयाम


आत्मनेपदेएकद्विबहु
प्रथमसुन्वीत सुन्वीयाताम् सुन्वीरन्
मध्यमसुन्वीथाः सुन्वीयाथाम् सुन्वीध्वम्
उत्तमसुन्वीय सुन्वीवहि सुन्वीमहि


कर्मणिएकद्विबहु
प्रथमसूयेत सूयेयाताम् सूयेरन्
मध्यमसूयेथाः सूयेयाथाम् सूयेध्वम्
उत्तमसूयेय सूयेवहि सूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसुनोतु सुनुताम् सुन्वन्तु
मध्यमसुनु सुनुतम् सुनुत
उत्तमसुनवानि सुनवाव सुनवाम


आत्मनेपदेएकद्विबहु
प्रथमसुनुताम् सुन्वाताम् सुन्वताम्
मध्यमसुनुष्व सुन्वाथाम् सुनुध्वम्
उत्तमसुनवै सुनवावहै सुनवामहै


कर्मणिएकद्विबहु
प्रथमसूयताम् सूयेताम् सूयन्ताम्
मध्यमसूयस्व सूयेथाम् सूयध्वम्
उत्तमसूयै सूयावहै सूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसोष्यति सविष्यति सोष्यतः सविष्यतः सोष्यन्ति सविष्यन्ति
मध्यमसोष्यसि सविष्यसि सोष्यथः सविष्यथः सोष्यथ सविष्यथ
उत्तमसोष्यामि सविष्यामि सोष्यावः सविष्यावः सोष्यामः सविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसोष्यते सविष्यते सोष्येते सविष्येते सोष्यन्ते सविष्यन्ते
मध्यमसोष्यसे सविष्यसे सोष्येथे सविष्येथे सोष्यध्वे सविष्यध्वे
उत्तमसोष्ये सविष्ये सोष्यावहे सविष्यावहे सोष्यामहे सविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसोता सविता सोतारौ सवितारौ सोतारः सवितारः
मध्यमसोतासि सवितासि सोतास्थः सवितास्थः सोतास्थ सवितास्थ
उत्तमसोतास्मि सवितास्मि सोतास्वः सवितास्वः सोतास्मः सवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसुषाव सुषुवतुः सुषुवुः
मध्यमसुषोथ सुषविथ सुषुवथुः सुषुव
उत्तमसुषाव सुषव सुषुव सुषविव सुषुम सुषविम


आत्मनेपदेएकद्विबहु
प्रथमसुषुवे सुषुवाते सुषुविरे
मध्यमसुषुषे सुषुविषे सुषुवाथे सुषुविध्वे सुषुध्वे
उत्तमसुषुवे सुषुविवहे सुषुवहे सुषुविमहे सुषुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसूयात् सूयास्ताम् सूयासुः
मध्यमसूयाः सूयास्तम् सूयास्त
उत्तमसूयासम् सूयास्व सूयास्म

कृदन्त

क्त
सुत m. n. सुता f.

क्तवतु
सुतवत् m. n. सुतवती f.

शतृ
सुन्वत् m. n. सुन्वती f.

शानच्
सुन्वान m. n. सुन्वाना f.

शानच् कर्मणि
सूयमान m. n. सूयमाना f.

लुडादेश पर
सोष्यत् m. n. सोष्यन्ती f.

लुडादेश पर
सविष्यत् m. n. सविष्यन्ती f.

लुडादेश आत्म
सविष्यमाण m. n. सविष्यमाणा f.

लुडादेश आत्म
सोष्यमाण m. n. सोष्यमाणा f.

तव्य
सोतव्य m. n. सोतव्या f.

तव्य
सवितव्य m. n. सवितव्या f.

यत्
सव्य m. n. सव्या f.

अनीयर्
सवनीय m. n. सवनीया f.

लिडादेश पर
सुषुवस् m. n. सुषूषी f.

लिडादेश आत्म
सुष्वाण m. n. सुष्वाणा f.

अव्यय

तुमुन्
सोतुम्

तुमुन्
सवितुम्

क्त्वा
सुत्वा

ल्यप्
॰सुत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसावयति सावयतः सावयन्ति
मध्यमसावयसि सावयथः सावयथ
उत्तमसावयामि सावयावः सावयामः


आत्मनेपदेएकद्विबहु
प्रथमसावयते सावयेते सावयन्ते
मध्यमसावयसे सावयेथे सावयध्वे
उत्तमसावये सावयावहे सावयामहे


कर्मणिएकद्विबहु
प्रथमसाव्यते साव्येते साव्यन्ते
मध्यमसाव्यसे साव्येथे साव्यध्वे
उत्तमसाव्ये साव्यावहे साव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसावयत् असावयताम् असावयन्
मध्यमअसावयः असावयतम् असावयत
उत्तमअसावयम् असावयाव असावयाम


आत्मनेपदेएकद्विबहु
प्रथमअसावयत असावयेताम् असावयन्त
मध्यमअसावयथाः असावयेथाम् असावयध्वम्
उत्तमअसावये असावयावहि असावयामहि


कर्मणिएकद्विबहु
प्रथमअसाव्यत असाव्येताम् असाव्यन्त
मध्यमअसाव्यथाः असाव्येथाम् असाव्यध्वम्
उत्तमअसाव्ये असाव्यावहि असाव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसावयेत् सावयेताम् सावयेयुः
मध्यमसावयेः सावयेतम् सावयेत
उत्तमसावयेयम् सावयेव सावयेम


आत्मनेपदेएकद्विबहु
प्रथमसावयेत सावयेयाताम् सावयेरन्
मध्यमसावयेथाः सावयेयाथाम् सावयेध्वम्
उत्तमसावयेय सावयेवहि सावयेमहि


कर्मणिएकद्विबहु
प्रथमसाव्येत साव्येयाताम् साव्येरन्
मध्यमसाव्येथाः साव्येयाथाम् साव्येध्वम्
उत्तमसाव्येय साव्येवहि साव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसावयतु सावयताम् सावयन्तु
मध्यमसावय सावयतम् सावयत
उत्तमसावयानि सावयाव सावयाम


आत्मनेपदेएकद्विबहु
प्रथमसावयताम् सावयेताम् सावयन्ताम्
मध्यमसावयस्व सावयेथाम् सावयध्वम्
उत्तमसावयै सावयावहै सावयामहै


कर्मणिएकद्विबहु
प्रथमसाव्यताम् साव्येताम् साव्यन्ताम्
मध्यमसाव्यस्व साव्येथाम् साव्यध्वम्
उत्तमसाव्यै साव्यावहै साव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसावयिष्यति सावयिष्यतः सावयिष्यन्ति
मध्यमसावयिष्यसि सावयिष्यथः सावयिष्यथ
उत्तमसावयिष्यामि सावयिष्यावः सावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसावयिष्यते सावयिष्येते सावयिष्यन्ते
मध्यमसावयिष्यसे सावयिष्येथे सावयिष्यध्वे
उत्तमसावयिष्ये सावयिष्यावहे सावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसावयिता सावयितारौ सावयितारः
मध्यमसावयितासि सावयितास्थः सावयितास्थ
उत्तमसावयितास्मि सावयितास्वः सावयितास्मः

कृदन्त

क्त
सावित m. n. साविता f.

क्तवतु
सावितवत् m. n. सावितवती f.

शतृ
सावयत् m. n. सावयन्ती f.

शानच्
सावयमान m. n. सावयमाना f.

शानच् कर्मणि
साव्यमान m. n. साव्यमाना f.

लुडादेश पर
सावयिष्यत् m. n. सावयिष्यन्ती f.

लुडादेश आत्म
सावयिष्यमाण m. n. सावयिष्यमाणा f.

यत्
साव्य m. n. साव्या f.

अनीयर्
सावनीय m. n. सावनीया f.

तव्य
सावयितव्य m. n. सावयितव्या f.

अव्यय

तुमुन्
सावयितुम्

क्त्वा
सावयित्वा

ल्यप्
॰साव्य

लिट्
सावयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria