Conjugation tables of su_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsavāmi savāvaḥ savāmaḥ
Secondsavasi savathaḥ savatha
Thirdsavati savataḥ savanti


MiddleSingularDualPlural
Firstsave savāvahe savāmahe
Secondsavase savethe savadhve
Thirdsavate savete savante


PassiveSingularDualPlural
Firstsūye sūyāvahe sūyāmahe
Secondsūyase sūyethe sūyadhve
Thirdsūyate sūyete sūyante


Imperfect

ActiveSingularDualPlural
Firstasavam asavāva asavāma
Secondasavaḥ asavatam asavata
Thirdasavat asavatām asavan


MiddleSingularDualPlural
Firstasave asavāvahi asavāmahi
Secondasavathāḥ asavethām asavadhvam
Thirdasavata asavetām asavanta


PassiveSingularDualPlural
Firstasūye asūyāvahi asūyāmahi
Secondasūyathāḥ asūyethām asūyadhvam
Thirdasūyata asūyetām asūyanta


Optative

ActiveSingularDualPlural
Firstsaveyam saveva savema
Secondsaveḥ savetam saveta
Thirdsavet savetām saveyuḥ


MiddleSingularDualPlural
Firstsaveya savevahi savemahi
Secondsavethāḥ saveyāthām savedhvam
Thirdsaveta saveyātām saveran


PassiveSingularDualPlural
Firstsūyeya sūyevahi sūyemahi
Secondsūyethāḥ sūyeyāthām sūyedhvam
Thirdsūyeta sūyeyātām sūyeran


Imperative

ActiveSingularDualPlural
Firstsavāni savāva savāma
Secondsava savatam savata
Thirdsavatu savatām savantu


MiddleSingularDualPlural
Firstsavai savāvahai savāmahai
Secondsavasva savethām savadhvam
Thirdsavatām savetām savantām


PassiveSingularDualPlural
Firstsūyai sūyāvahai sūyāmahai
Secondsūyasva sūyethām sūyadhvam
Thirdsūyatām sūyetām sūyantām


Future

ActiveSingularDualPlural
Firstsoṣyāmi saviṣyāmi soṣyāvaḥ saviṣyāvaḥ soṣyāmaḥ saviṣyāmaḥ
Secondsoṣyasi saviṣyasi soṣyathaḥ saviṣyathaḥ soṣyatha saviṣyatha
Thirdsoṣyati saviṣyati soṣyataḥ saviṣyataḥ soṣyanti saviṣyanti


MiddleSingularDualPlural
Firstsoṣye saviṣye soṣyāvahe saviṣyāvahe soṣyāmahe saviṣyāmahe
Secondsoṣyase saviṣyase soṣyethe saviṣyethe soṣyadhve saviṣyadhve
Thirdsoṣyate saviṣyate soṣyete saviṣyete soṣyante saviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsotāsmi savitāsmi sotāsvaḥ savitāsvaḥ sotāsmaḥ savitāsmaḥ
Secondsotāsi savitāsi sotāsthaḥ savitāsthaḥ sotāstha savitāstha
Thirdsotā savitā sotārau savitārau sotāraḥ savitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣāva suṣava suṣuva suṣaviva suṣuma suṣavima
Secondsuṣotha suṣavitha suṣuvathuḥ suṣuva
Thirdsuṣāva suṣuvatuḥ suṣuvuḥ


MiddleSingularDualPlural
Firstsuṣuve suṣuvivahe suṣuvahe suṣuvimahe suṣumahe
Secondsuṣuṣe suṣuviṣe suṣuvāthe suṣuvidhve suṣudhve
Thirdsuṣuve suṣuvāte suṣuvire


Benedictive

ActiveSingularDualPlural
Firstsūyāsam sūyāsva sūyāsma
Secondsūyāḥ sūyāstam sūyāsta
Thirdsūyāt sūyāstām sūyāsuḥ

Participles

Past Passive Participle
suta m. n. sutā f.

Past Active Participle
sutavat m. n. sutavatī f.

Present Active Participle
savat m. n. savantī f.

Present Middle Participle
savamāna m. n. savamānā f.

Present Passive Participle
sūyamāna m. n. sūyamānā f.

Future Active Participle
soṣyat m. n. soṣyantī f.

Future Active Participle
saviṣyat m. n. saviṣyantī f.

Future Middle Participle
saviṣyamāṇa m. n. saviṣyamāṇā f.

Future Middle Participle
soṣyamāṇa m. n. soṣyamāṇā f.

Future Passive Participle
sotavya m. n. sotavyā f.

Future Passive Participle
savitavya m. n. savitavyā f.

Future Passive Participle
savya m. n. savyā f.

Future Passive Participle
savanīya m. n. savanīyā f.

Perfect Active Participle
suṣuvas m. n. suṣūṣī f.

Perfect Middle Participle
suṣvāṇa m. n. suṣvāṇā f.

Indeclinable forms

Infinitive
sotum

Infinitive
savitum

Absolutive
sutvā

Absolutive
-sutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsāvayāmi sāvayāvaḥ sāvayāmaḥ
Secondsāvayasi sāvayathaḥ sāvayatha
Thirdsāvayati sāvayataḥ sāvayanti


MiddleSingularDualPlural
Firstsāvaye sāvayāvahe sāvayāmahe
Secondsāvayase sāvayethe sāvayadhve
Thirdsāvayate sāvayete sāvayante


PassiveSingularDualPlural
Firstsāvye sāvyāvahe sāvyāmahe
Secondsāvyase sāvyethe sāvyadhve
Thirdsāvyate sāvyete sāvyante


Imperfect

ActiveSingularDualPlural
Firstasāvayam asāvayāva asāvayāma
Secondasāvayaḥ asāvayatam asāvayata
Thirdasāvayat asāvayatām asāvayan


MiddleSingularDualPlural
Firstasāvaye asāvayāvahi asāvayāmahi
Secondasāvayathāḥ asāvayethām asāvayadhvam
Thirdasāvayata asāvayetām asāvayanta


PassiveSingularDualPlural
Firstasāvye asāvyāvahi asāvyāmahi
Secondasāvyathāḥ asāvyethām asāvyadhvam
Thirdasāvyata asāvyetām asāvyanta


Optative

ActiveSingularDualPlural
Firstsāvayeyam sāvayeva sāvayema
Secondsāvayeḥ sāvayetam sāvayeta
Thirdsāvayet sāvayetām sāvayeyuḥ


MiddleSingularDualPlural
Firstsāvayeya sāvayevahi sāvayemahi
Secondsāvayethāḥ sāvayeyāthām sāvayedhvam
Thirdsāvayeta sāvayeyātām sāvayeran


PassiveSingularDualPlural
Firstsāvyeya sāvyevahi sāvyemahi
Secondsāvyethāḥ sāvyeyāthām sāvyedhvam
Thirdsāvyeta sāvyeyātām sāvyeran


Imperative

ActiveSingularDualPlural
Firstsāvayāni sāvayāva sāvayāma
Secondsāvaya sāvayatam sāvayata
Thirdsāvayatu sāvayatām sāvayantu


MiddleSingularDualPlural
Firstsāvayai sāvayāvahai sāvayāmahai
Secondsāvayasva sāvayethām sāvayadhvam
Thirdsāvayatām sāvayetām sāvayantām


PassiveSingularDualPlural
Firstsāvyai sāvyāvahai sāvyāmahai
Secondsāvyasva sāvyethām sāvyadhvam
Thirdsāvyatām sāvyetām sāvyantām


Future

ActiveSingularDualPlural
Firstsāvayiṣyāmi sāvayiṣyāvaḥ sāvayiṣyāmaḥ
Secondsāvayiṣyasi sāvayiṣyathaḥ sāvayiṣyatha
Thirdsāvayiṣyati sāvayiṣyataḥ sāvayiṣyanti


MiddleSingularDualPlural
Firstsāvayiṣye sāvayiṣyāvahe sāvayiṣyāmahe
Secondsāvayiṣyase sāvayiṣyethe sāvayiṣyadhve
Thirdsāvayiṣyate sāvayiṣyete sāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsāvayitāsmi sāvayitāsvaḥ sāvayitāsmaḥ
Secondsāvayitāsi sāvayitāsthaḥ sāvayitāstha
Thirdsāvayitā sāvayitārau sāvayitāraḥ

Participles

Past Passive Participle
sāvita m. n. sāvitā f.

Past Active Participle
sāvitavat m. n. sāvitavatī f.

Present Active Participle
sāvayat m. n. sāvayantī f.

Present Middle Participle
sāvayamāna m. n. sāvayamānā f.

Present Passive Participle
sāvyamāna m. n. sāvyamānā f.

Future Active Participle
sāvayiṣyat m. n. sāvayiṣyantī f.

Future Middle Participle
sāvayiṣyamāṇa m. n. sāvayiṣyamāṇā f.

Future Passive Participle
sāvya m. n. sāvyā f.

Future Passive Participle
sāvanīya m. n. sāvanīyā f.

Future Passive Participle
sāvayitavya m. n. sāvayitavyā f.

Indeclinable forms

Infinitive
sāvayitum

Absolutive
sāvayitvā

Absolutive
-sāvya

Periphrastic Perfect
sāvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria