तिङन्तावली
स्तुभ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तोभति
स्तोभतः
स्तोभन्ति
मध्यम
स्तोभसि
स्तोभथः
स्तोभथ
उत्तम
स्तोभामि
स्तोभावः
स्तोभामः
कर्मणि
एक
द्वि
बहु
प्रथम
स्तुभ्यते
स्तुभ्येते
स्तुभ्यन्ते
मध्यम
स्तुभ्यसे
स्तुभ्येथे
स्तुभ्यध्वे
उत्तम
स्तुभ्ये
स्तुभ्यावहे
स्तुभ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्तोभत्
अस्तोभताम्
अस्तोभन्
मध्यम
अस्तोभः
अस्तोभतम्
अस्तोभत
उत्तम
अस्तोभम्
अस्तोभाव
अस्तोभाम
कर्मणि
एक
द्वि
बहु
प्रथम
अस्तुभ्यत
अस्तुभ्येताम्
अस्तुभ्यन्त
मध्यम
अस्तुभ्यथाः
अस्तुभ्येथाम्
अस्तुभ्यध्वम्
उत्तम
अस्तुभ्ये
अस्तुभ्यावहि
अस्तुभ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तोभेत्
स्तोभेताम्
स्तोभेयुः
मध्यम
स्तोभेः
स्तोभेतम्
स्तोभेत
उत्तम
स्तोभेयम्
स्तोभेव
स्तोभेम
कर्मणि
एक
द्वि
बहु
प्रथम
स्तुभ्येत
स्तुभ्येयाताम्
स्तुभ्येरन्
मध्यम
स्तुभ्येथाः
स्तुभ्येयाथाम्
स्तुभ्येध्वम्
उत्तम
स्तुभ्येय
स्तुभ्येवहि
स्तुभ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तोभतु
स्तोभताम्
स्तोभन्तु
मध्यम
स्तोभ
स्तोभतम्
स्तोभत
उत्तम
स्तोभानि
स्तोभाव
स्तोभाम
कर्मणि
एक
द्वि
बहु
प्रथम
स्तुभ्यताम्
स्तुभ्येताम्
स्तुभ्यन्ताम्
मध्यम
स्तुभ्यस्व
स्तुभ्येथाम्
स्तुभ्यध्वम्
उत्तम
स्तुभ्यै
स्तुभ्यावहै
स्तुभ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तोभिष्यति
स्तोभिष्यतः
स्तोभिष्यन्ति
मध्यम
स्तोभिष्यसि
स्तोभिष्यथः
स्तोभिष्यथ
उत्तम
स्तोभिष्यामि
स्तोभिष्यावः
स्तोभिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तोभिता
स्तोभितारौ
स्तोभितारः
मध्यम
स्तोभितासि
स्तोभितास्थः
स्तोभितास्थ
उत्तम
स्तोभितास्मि
स्तोभितास्वः
स्तोभितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुष्टोभ
तुष्टुभतुः
तुष्टुभुः
मध्यम
तुष्टोभिथ
तुष्टुभथुः
तुष्टुभ
उत्तम
तुष्टोभ
तुष्टुभिव
तुष्टुभिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तुभ्यात्
स्तुभ्यास्ताम्
स्तुभ्यासुः
मध्यम
स्तुभ्याः
स्तुभ्यास्तम्
स्तुभ्यास्त
उत्तम
स्तुभ्यासम्
स्तुभ्यास्व
स्तुभ्यास्म
कृदन्त
क्त
स्तुब्ध
m.
n.
स्तुब्धा
f.
क्तवतु
स्तुब्धवत्
m.
n.
स्तुब्धवती
f.
शतृ
स्तोभत्
m.
n.
स्तोभन्ती
f.
शानच् कर्मणि
स्तुभ्यमान
m.
n.
स्तुभ्यमाना
f.
लुडादेश पर
स्तोभिष्यत्
m.
n.
स्तोभिष्यन्ती
f.
तव्य
स्तोभितव्य
m.
n.
स्तोभितव्या
f.
यत्
स्तोभ्य
m.
n.
स्तोभ्या
f.
अनीयर्
स्तोभनीय
m.
n.
स्तोभनीया
f.
लिडादेश पर
तुष्टुभ्वस्
m.
n.
तुष्टुभुषी
f.
अव्यय
तुमुन्
स्तोभितुम्
क्त्वा
स्तोभित्वा
क्त्वा
स्तुभित्वा
क्त्वा
स्तुब्ध्वा
ल्यप्
॰स्तुभ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024