Conjugation tables of ?stabh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststabhnomi stabhnuvaḥ stabhnumaḥ
Secondstabhnoṣi stabhnuthaḥ stabhnutha
Thirdstabhnoti stabhnutaḥ stabhnuvanti


MiddleSingularDualPlural
Firststabhnuve stabhnuvahe stabhnumahe
Secondstabhnuṣe stabhnuvāthe stabhnudhve
Thirdstabhnute stabhnuvāte stabhnuvate


PassiveSingularDualPlural
Firststabhye stabhyāvahe stabhyāmahe
Secondstabhyase stabhyethe stabhyadhve
Thirdstabhyate stabhyete stabhyante


Imperfect

ActiveSingularDualPlural
Firstastabhnavam astabhnuva astabhnuma
Secondastabhnoḥ astabhnutam astabhnuta
Thirdastabhnot astabhnutām astabhnuvan


MiddleSingularDualPlural
Firstastabhnuvi astabhnuvahi astabhnumahi
Secondastabhnuthāḥ astabhnuvāthām astabhnudhvam
Thirdastabhnuta astabhnuvātām astabhnuvata


PassiveSingularDualPlural
Firstastabhye astabhyāvahi astabhyāmahi
Secondastabhyathāḥ astabhyethām astabhyadhvam
Thirdastabhyata astabhyetām astabhyanta


Optative

ActiveSingularDualPlural
Firststabhnuyām stabhnuyāva stabhnuyāma
Secondstabhnuyāḥ stabhnuyātam stabhnuyāta
Thirdstabhnuyāt stabhnuyātām stabhnuyuḥ


MiddleSingularDualPlural
Firststabhnuvīya stabhnuvīvahi stabhnuvīmahi
Secondstabhnuvīthāḥ stabhnuvīyāthām stabhnuvīdhvam
Thirdstabhnuvīta stabhnuvīyātām stabhnuvīran


PassiveSingularDualPlural
Firststabhyeya stabhyevahi stabhyemahi
Secondstabhyethāḥ stabhyeyāthām stabhyedhvam
Thirdstabhyeta stabhyeyātām stabhyeran


Imperative

ActiveSingularDualPlural
Firststabhnavāni stabhnavāva stabhnavāma
Secondstabhnuhi stabhnutam stabhnuta
Thirdstabhnotu stabhnutām stabhnuvantu


MiddleSingularDualPlural
Firststabhnavai stabhnavāvahai stabhnavāmahai
Secondstabhnuṣva stabhnuvāthām stabhnudhvam
Thirdstabhnutām stabhnuvātām stabhnuvatām


PassiveSingularDualPlural
Firststabhyai stabhyāvahai stabhyāmahai
Secondstabhyasva stabhyethām stabhyadhvam
Thirdstabhyatām stabhyetām stabhyantām


Future

ActiveSingularDualPlural
Firststabhiṣyāmi stabhiṣyāvaḥ stabhiṣyāmaḥ
Secondstabhiṣyasi stabhiṣyathaḥ stabhiṣyatha
Thirdstabhiṣyati stabhiṣyataḥ stabhiṣyanti


MiddleSingularDualPlural
Firststabhiṣye stabhiṣyāvahe stabhiṣyāmahe
Secondstabhiṣyase stabhiṣyethe stabhiṣyadhve
Thirdstabhiṣyate stabhiṣyete stabhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststabhitāsmi stabhitāsvaḥ stabhitāsmaḥ
Secondstabhitāsi stabhitāsthaḥ stabhitāstha
Thirdstabhitā stabhitārau stabhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttastābha tastabha tastabhiva tastabhima
Secondtastabhitha tastabhathuḥ tastabha
Thirdtastābha tastabhatuḥ tastabhuḥ


MiddleSingularDualPlural
Firsttastabhe tastabhivahe tastabhimahe
Secondtastabhiṣe tastabhāthe tastabhidhve
Thirdtastabhe tastabhāte tastabhire


Benedictive

ActiveSingularDualPlural
Firststabhyāsam stabhyāsva stabhyāsma
Secondstabhyāḥ stabhyāstam stabhyāsta
Thirdstabhyāt stabhyāstām stabhyāsuḥ

Participles

Past Passive Participle
stabdha m. n. stabdhā f.

Past Active Participle
stabdhavat m. n. stabdhavatī f.

Present Active Participle
stabhnuvat m. n. stabhnuvatī f.

Present Middle Participle
stabhnvāna m. n. stabhnvānā f.

Present Passive Participle
stabhyamāna m. n. stabhyamānā f.

Future Active Participle
stabhiṣyat m. n. stabhiṣyantī f.

Future Middle Participle
stabhiṣyamāṇa m. n. stabhiṣyamāṇā f.

Future Passive Participle
stabhitavya m. n. stabhitavyā f.

Future Passive Participle
stabhya m. n. stabhyā f.

Future Passive Participle
stabhanīya m. n. stabhanīyā f.

Perfect Active Participle
tastabhvas m. n. tastabhuṣī f.

Perfect Middle Participle
tastabhāna m. n. tastabhānā f.

Indeclinable forms

Infinitive
stabhitum

Absolutive
stabdhvā

Absolutive
-stabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria