तिङन्तावली स्तॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्तृणोति स्तृणुतः स्तृण्वन्ति
मध्यमस्तृणोषि स्तृणुथः स्तृणुथ
उत्तमस्तृणोमि स्तृण्वः स्तृणुवः स्तृण्मः स्तृणुमः


आत्मनेपदेएकद्विबहु
प्रथमस्तृणुते स्तृण्वाते स्तृण्वते
मध्यमस्तृणुषे स्तृण्वाथे स्तृणुध्वे
उत्तमस्तृण्वे स्तृण्वहे स्तृणुवहे स्तृण्महे स्तृणुमहे


कर्मणिएकद्विबहु
प्रथमस्तीर्यते स्तीर्येते स्तीर्यन्ते
मध्यमस्तीर्यसे स्तीर्येथे स्तीर्यध्वे
उत्तमस्तीर्ये स्तीर्यावहे स्तीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तृणोत् अस्तृणुताम् अस्तृण्वन्
मध्यमअस्तृणोः अस्तृणुतम् अस्तृणुत
उत्तमअस्तृणवम् अस्तृण्व अस्तृणुव अस्तृण्म अस्तृणुम


आत्मनेपदेएकद्विबहु
प्रथमअस्तृणुत अस्तृण्वाताम् अस्तृण्वत
मध्यमअस्तृणुथाः अस्तृण्वाथाम् अस्तृणुध्वम्
उत्तमअस्तृण्वि अस्तृण्वहि अस्तृणुवहि अस्तृण्महि अस्तृणुमहि


कर्मणिएकद्विबहु
प्रथमअस्तीर्यत अस्तीर्येताम् अस्तीर्यन्त
मध्यमअस्तीर्यथाः अस्तीर्येथाम् अस्तीर्यध्वम्
उत्तमअस्तीर्ये अस्तीर्यावहि अस्तीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तृणुयात् स्तृणुयाताम् स्तृणुयुः
मध्यमस्तृणुयाः स्तृणुयातम् स्तृणुयात
उत्तमस्तृणुयाम् स्तृणुयाव स्तृणुयाम


आत्मनेपदेएकद्विबहु
प्रथमस्तृण्वीत स्तृण्वीयाताम् स्तृण्वीरन्
मध्यमस्तृण्वीथाः स्तृण्वीयाथाम् स्तृण्वीध्वम्
उत्तमस्तृण्वीय स्तृण्वीवहि स्तृण्वीमहि


कर्मणिएकद्विबहु
प्रथमस्तीर्येत स्तीर्येयाताम् स्तीर्येरन्
मध्यमस्तीर्येथाः स्तीर्येयाथाम् स्तीर्येध्वम्
उत्तमस्तीर्येय स्तीर्येवहि स्तीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्तृणोतु स्तृणुताम् स्तृण्वन्तु
मध्यमस्तृणु स्तृणुतम् स्तृणुत
उत्तमस्तृणवानि स्तृणवाव स्तृणवाम


आत्मनेपदेएकद्विबहु
प्रथमस्तृणुताम् स्तृण्वाताम् स्तृण्वताम्
मध्यमस्तृणुष्व स्तृण्वाथाम् स्तृणुध्वम्
उत्तमस्तृणवै स्तृणवावहै स्तृणवामहै


कर्मणिएकद्विबहु
प्रथमस्तीर्यताम् स्तीर्येताम् स्तीर्यन्ताम्
मध्यमस्तीर्यस्व स्तीर्येथाम् स्तीर्यध्वम्
उत्तमस्तीर्यै स्तीर्यावहै स्तीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्तरीष्यति स्तरिष्यति स्तरीष्यतः स्तरिष्यतः स्तरीष्यन्ति स्तरिष्यन्ति
मध्यमस्तरीष्यसि स्तरिष्यसि स्तरीष्यथः स्तरिष्यथः स्तरीष्यथ स्तरिष्यथ
उत्तमस्तरीष्यामि स्तरिष्यामि स्तरीष्यावः स्तरिष्यावः स्तरीष्यामः स्तरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्तरीष्यते स्तरिष्यते स्तरीष्येते स्तरिष्येते स्तरीष्यन्ते स्तरिष्यन्ते
मध्यमस्तरीष्यसे स्तरिष्यसे स्तरीष्येथे स्तरिष्येथे स्तरीष्यध्वे स्तरिष्यध्वे
उत्तमस्तरीष्ये स्तरिष्ये स्तरीष्यावहे स्तरिष्यावहे स्तरीष्यामहे स्तरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्तरीता स्तरिता स्तरीतारौ स्तरितारौ स्तरीतारः स्तरितारः
मध्यमस्तरीतासि स्तरितासि स्तरीतास्थः स्तरितास्थः स्तरीतास्थ स्तरितास्थ
उत्तमस्तरीतास्मि स्तरितास्मि स्तरीतास्वः स्तरितास्वः स्तरीतास्मः स्तरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतस्तार तस्तरतुः तस्तरुः
मध्यमतस्तरिथ तस्तरथुः तस्तर
उत्तमतस्तार तस्तर तस्तरिव तस्तरिम


आत्मनेपदेएकद्विबहु
प्रथमतस्तरे तस्तराते तस्तरिरे
मध्यमतस्तरिषे तस्तराथे तस्तरिध्वे
उत्तमतस्तरे तस्तरिवहे तस्तरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तीर्यात् स्तीर्यास्ताम् स्तीर्यासुः
मध्यमस्तीर्याः स्तीर्यास्तम् स्तीर्यास्त
उत्तमस्तीर्यासम् स्तीर्यास्व स्तीर्यास्म

कृदन्त

क्त
स्तीर्ण m. n. स्तीर्णा f.

क्त
स्तृत m. n. स्तृता f.

क्तवतु
स्तृतवत् m. n. स्तृतवती f.

क्तवतु
स्तीर्णवत् m. n. स्तीर्णवती f.

शतृ
स्तृण्वत् m. n. स्तृण्वती f.

शानच्
स्तृण्वान m. n. स्तृण्वाना f.

शानच् कर्मणि
स्तीर्यमाण m. n. स्तीर्यमाणा f.

लुडादेश पर
स्तरिष्यत् m. n. स्तरिष्यन्ती f.

लुडादेश पर
स्तरीष्यत् m. n. स्तरीष्यन्ती f.

लुडादेश आत्म
स्तरीष्यमाण m. n. स्तरीष्यमाणा f.

लुडादेश आत्म
स्तरिष्यमाण m. n. स्तरिष्यमाणा f.

तव्य
स्तरितव्य m. n. स्तरितव्या f.

तव्य
स्तरीतव्य m. n. स्तरीतव्या f.

यत्
स्तर्य m. n. स्तर्या f.

अनीयर्
स्तरणीय m. n. स्तरणीया f.

लिडादेश पर
तस्तर्वस् m. n. तस्तरुषी f.

लिडादेश आत्म
तस्तराण m. n. तस्तराणा f.

अव्यय

तुमुन्
स्तरीतुम्

तुमुन्
स्तरितुम्

क्त्वा
स्तृत्वा

क्त्वा
स्तीर्त्वा

ल्यप्
॰स्तृय

ल्यप्
॰स्तीर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria