Conjugation tables of ?sribh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsrebhāmi srebhāvaḥ srebhāmaḥ
Secondsrebhasi srebhathaḥ srebhatha
Thirdsrebhati srebhataḥ srebhanti


MiddleSingularDualPlural
Firstsrebhe srebhāvahe srebhāmahe
Secondsrebhase srebhethe srebhadhve
Thirdsrebhate srebhete srebhante


PassiveSingularDualPlural
Firstsribhye sribhyāvahe sribhyāmahe
Secondsribhyase sribhyethe sribhyadhve
Thirdsribhyate sribhyete sribhyante


Imperfect

ActiveSingularDualPlural
Firstasrebham asrebhāva asrebhāma
Secondasrebhaḥ asrebhatam asrebhata
Thirdasrebhat asrebhatām asrebhan


MiddleSingularDualPlural
Firstasrebhe asrebhāvahi asrebhāmahi
Secondasrebhathāḥ asrebhethām asrebhadhvam
Thirdasrebhata asrebhetām asrebhanta


PassiveSingularDualPlural
Firstasribhye asribhyāvahi asribhyāmahi
Secondasribhyathāḥ asribhyethām asribhyadhvam
Thirdasribhyata asribhyetām asribhyanta


Optative

ActiveSingularDualPlural
Firstsrebheyam srebheva srebhema
Secondsrebheḥ srebhetam srebheta
Thirdsrebhet srebhetām srebheyuḥ


MiddleSingularDualPlural
Firstsrebheya srebhevahi srebhemahi
Secondsrebhethāḥ srebheyāthām srebhedhvam
Thirdsrebheta srebheyātām srebheran


PassiveSingularDualPlural
Firstsribhyeya sribhyevahi sribhyemahi
Secondsribhyethāḥ sribhyeyāthām sribhyedhvam
Thirdsribhyeta sribhyeyātām sribhyeran


Imperative

ActiveSingularDualPlural
Firstsrebhāṇi srebhāva srebhāma
Secondsrebha srebhatam srebhata
Thirdsrebhatu srebhatām srebhantu


MiddleSingularDualPlural
Firstsrebhai srebhāvahai srebhāmahai
Secondsrebhasva srebhethām srebhadhvam
Thirdsrebhatām srebhetām srebhantām


PassiveSingularDualPlural
Firstsribhyai sribhyāvahai sribhyāmahai
Secondsribhyasva sribhyethām sribhyadhvam
Thirdsribhyatām sribhyetām sribhyantām


Future

ActiveSingularDualPlural
Firstsrebhiṣyāmi srebhiṣyāvaḥ srebhiṣyāmaḥ
Secondsrebhiṣyasi srebhiṣyathaḥ srebhiṣyatha
Thirdsrebhiṣyati srebhiṣyataḥ srebhiṣyanti


MiddleSingularDualPlural
Firstsrebhiṣye srebhiṣyāvahe srebhiṣyāmahe
Secondsrebhiṣyase srebhiṣyethe srebhiṣyadhve
Thirdsrebhiṣyate srebhiṣyete srebhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsrebhitāsmi srebhitāsvaḥ srebhitāsmaḥ
Secondsrebhitāsi srebhitāsthaḥ srebhitāstha
Thirdsrebhitā srebhitārau srebhitāraḥ


Perfect

ActiveSingularDualPlural
Firstsisrebha sisribhiva sisribhima
Secondsisrebhitha sisribhathuḥ sisribha
Thirdsisrebha sisribhatuḥ sisribhuḥ


MiddleSingularDualPlural
Firstsisribhe sisribhivahe sisribhimahe
Secondsisribhiṣe sisribhāthe sisribhidhve
Thirdsisribhe sisribhāte sisribhire


Benedictive

ActiveSingularDualPlural
Firstsribhyāsam sribhyāsva sribhyāsma
Secondsribhyāḥ sribhyāstam sribhyāsta
Thirdsribhyāt sribhyāstām sribhyāsuḥ

Participles

Past Passive Participle
sribdha m. n. sribdhā f.

Past Active Participle
sribdhavat m. n. sribdhavatī f.

Present Active Participle
srebhat m. n. srebhantī f.

Present Middle Participle
srebhamāṇa m. n. srebhamāṇā f.

Present Passive Participle
sribhyamāṇa m. n. sribhyamāṇā f.

Future Active Participle
srebhiṣyat m. n. srebhiṣyantī f.

Future Middle Participle
srebhiṣyamāṇa m. n. srebhiṣyamāṇā f.

Future Passive Participle
srebhitavya m. n. srebhitavyā f.

Future Passive Participle
srebhya m. n. srebhyā f.

Future Passive Participle
srebhaṇīya m. n. srebhaṇīyā f.

Perfect Active Participle
sisribhvas m. n. sisribhuṣī f.

Perfect Middle Participle
sisribhāṇa m. n. sisribhāṇā f.

Indeclinable forms

Infinitive
srebhitum

Absolutive
sribdhvā

Absolutive
-sribhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria