तिङन्तावली स्रंस्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमस्रंसते स्रंसेते स्रंसन्ते
मध्यमस्रंससे स्रंसेथे स्रंसध्वे
उत्तमस्रंसे स्रंसावहे स्रंसामहे


कर्मणिएकद्विबहु
प्रथमस्रस्यते स्रस्येते स्रस्यन्ते
मध्यमस्रस्यसे स्रस्येथे स्रस्यध्वे
उत्तमस्रस्ये स्रस्यावहे स्रस्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअस्रंसत अस्रंसेताम् अस्रंसन्त
मध्यमअस्रंसथाः अस्रंसेथाम् अस्रंसध्वम्
उत्तमअस्रंसे अस्रंसावहि अस्रंसामहि


कर्मणिएकद्विबहु
प्रथमअस्रस्यत अस्रस्येताम् अस्रस्यन्त
मध्यमअस्रस्यथाः अस्रस्येथाम् अस्रस्यध्वम्
उत्तमअस्रस्ये अस्रस्यावहि अस्रस्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमस्रंसेत स्रंसेयाताम् स्रंसेरन्
मध्यमस्रंसेथाः स्रंसेयाथाम् स्रंसेध्वम्
उत्तमस्रंसेय स्रंसेवहि स्रंसेमहि


कर्मणिएकद्विबहु
प्रथमस्रस्येत स्रस्येयाताम् स्रस्येरन्
मध्यमस्रस्येथाः स्रस्येयाथाम् स्रस्येध्वम्
उत्तमस्रस्येय स्रस्येवहि स्रस्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमस्रंसताम् स्रंसेताम् स्रंसन्ताम्
मध्यमस्रंसस्व स्रंसेथाम् स्रंसध्वम्
उत्तमस्रंसै स्रंसावहै स्रंसामहै


कर्मणिएकद्विबहु
प्रथमस्रस्यताम् स्रस्येताम् स्रस्यन्ताम्
मध्यमस्रस्यस्व स्रस्येथाम् स्रस्यध्वम्
उत्तमस्रस्यै स्रस्यावहै स्रस्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमस्रंसिष्यते स्रंसिष्येते स्रंसिष्यन्ते
मध्यमस्रंसिष्यसे स्रंसिष्येथे स्रंसिष्यध्वे
उत्तमस्रंसिष्ये स्रंसिष्यावहे स्रंसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्रंसिता स्रंसितारौ स्रंसितारः
मध्यमस्रंसितासि स्रंसितास्थः स्रंसितास्थ
उत्तमस्रंसितास्मि स्रंसितास्वः स्रंसितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमसस्रंसे सस्रंसाते सस्रंसिरे
मध्यमसस्रंसिषे सस्रंसाथे सस्रंसिध्वे
उत्तमसस्रंसे सस्रंसिवहे सस्रंसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्रस्यात् स्रस्यास्ताम् स्रस्यासुः
मध्यमस्रस्याः स्रस्यास्तम् स्रस्यास्त
उत्तमस्रस्यासम् स्रस्यास्व स्रस्यास्म

कृदन्त

क्त
स्रस्त m. n. स्रस्ता f.

क्तवतु
स्रस्तवत् m. n. स्रस्तवती f.

शानच्
स्रंसमान m. n. स्रंसमाना f.

शानच् कर्मणि
स्रस्यमान m. n. स्रस्यमाना f.

लुडादेश आत्म
स्रंसिष्यमाण m. n. स्रंसिष्यमाणा f.

तव्य
स्रंसितव्य m. n. स्रंसितव्या f.

यत्
स्रंस्य m. n. स्रंस्या f.

अनीयर्
स्रंसनीय m. n. स्रंसनीया f.

लिडादेश आत्म
सस्रंसान m. n. सस्रंसाना f.

अव्यय

तुमुन्
स्रंसितुम्

क्त्वा
स्रस्त्वा

क्त्वा
स्रंसित्वा

ल्यप्
॰स्रस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्रंसयति स्रंसयतः स्रंसयन्ति
मध्यमस्रंसयसि स्रंसयथः स्रंसयथ
उत्तमस्रंसयामि स्रंसयावः स्रंसयामः


आत्मनेपदेएकद्विबहु
प्रथमस्रंसयते स्रंसयेते स्रंसयन्ते
मध्यमस्रंसयसे स्रंसयेथे स्रंसयध्वे
उत्तमस्रंसये स्रंसयावहे स्रंसयामहे


कर्मणिएकद्विबहु
प्रथमस्रंस्यते स्रंस्येते स्रंस्यन्ते
मध्यमस्रंस्यसे स्रंस्येथे स्रंस्यध्वे
उत्तमस्रंस्ये स्रंस्यावहे स्रंस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्रंसयत् अस्रंसयताम् अस्रंसयन्
मध्यमअस्रंसयः अस्रंसयतम् अस्रंसयत
उत्तमअस्रंसयम् अस्रंसयाव अस्रंसयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्रंसयत अस्रंसयेताम् अस्रंसयन्त
मध्यमअस्रंसयथाः अस्रंसयेथाम् अस्रंसयध्वम्
उत्तमअस्रंसये अस्रंसयावहि अस्रंसयामहि


कर्मणिएकद्विबहु
प्रथमअस्रंस्यत अस्रंस्येताम् अस्रंस्यन्त
मध्यमअस्रंस्यथाः अस्रंस्येथाम् अस्रंस्यध्वम्
उत्तमअस्रंस्ये अस्रंस्यावहि अस्रंस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्रंसयेत् स्रंसयेताम् स्रंसयेयुः
मध्यमस्रंसयेः स्रंसयेतम् स्रंसयेत
उत्तमस्रंसयेयम् स्रंसयेव स्रंसयेम


आत्मनेपदेएकद्विबहु
प्रथमस्रंसयेत स्रंसयेयाताम् स्रंसयेरन्
मध्यमस्रंसयेथाः स्रंसयेयाथाम् स्रंसयेध्वम्
उत्तमस्रंसयेय स्रंसयेवहि स्रंसयेमहि


कर्मणिएकद्विबहु
प्रथमस्रंस्येत स्रंस्येयाताम् स्रंस्येरन्
मध्यमस्रंस्येथाः स्रंस्येयाथाम् स्रंस्येध्वम्
उत्तमस्रंस्येय स्रंस्येवहि स्रंस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्रंसयतु स्रंसयताम् स्रंसयन्तु
मध्यमस्रंसय स्रंसयतम् स्रंसयत
उत्तमस्रंसयानि स्रंसयाव स्रंसयाम


आत्मनेपदेएकद्विबहु
प्रथमस्रंसयताम् स्रंसयेताम् स्रंसयन्ताम्
मध्यमस्रंसयस्व स्रंसयेथाम् स्रंसयध्वम्
उत्तमस्रंसयै स्रंसयावहै स्रंसयामहै


कर्मणिएकद्विबहु
प्रथमस्रंस्यताम् स्रंस्येताम् स्रंस्यन्ताम्
मध्यमस्रंस्यस्व स्रंस्येथाम् स्रंस्यध्वम्
उत्तमस्रंस्यै स्रंस्यावहै स्रंस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्रंसयिष्यति स्रंसयिष्यतः स्रंसयिष्यन्ति
मध्यमस्रंसयिष्यसि स्रंसयिष्यथः स्रंसयिष्यथ
उत्तमस्रंसयिष्यामि स्रंसयिष्यावः स्रंसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्रंसयिष्यते स्रंसयिष्येते स्रंसयिष्यन्ते
मध्यमस्रंसयिष्यसे स्रंसयिष्येथे स्रंसयिष्यध्वे
उत्तमस्रंसयिष्ये स्रंसयिष्यावहे स्रंसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्रंसयिता स्रंसयितारौ स्रंसयितारः
मध्यमस्रंसयितासि स्रंसयितास्थः स्रंसयितास्थ
उत्तमस्रंसयितास्मि स्रंसयितास्वः स्रंसयितास्मः

कृदन्त

क्त
स्रंसित m. n. स्रंसिता f.

क्तवतु
स्रंसितवत् m. n. स्रंसितवती f.

शतृ
स्रंसयत् m. n. स्रंसयन्ती f.

शानच्
स्रंसयमान m. n. स्रंसयमाना f.

शानच् कर्मणि
स्रंस्यमान m. n. स्रंस्यमाना f.

लुडादेश पर
स्रंसयिष्यत् m. n. स्रंसयिष्यन्ती f.

लुडादेश आत्म
स्रंसयिष्यमाण m. n. स्रंसयिष्यमाणा f.

यत्
स्रंस्य m. n. स्रंस्या f.

अनीयर्
स्रंसनीय m. n. स्रंसनीया f.

तव्य
स्रंसयितव्य m. n. स्रंसयितव्या f.

अव्यय

तुमुन्
स्रंसयितुम्

क्त्वा
स्रंसयित्वा

ल्यप्
॰स्रंस्य

लिट्
स्रंसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria