तिङन्तावली स्फुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फुटति स्फुटतः स्फुटन्ति
मध्यमस्फुटसि स्फुटथः स्फुटथ
उत्तमस्फुटामि स्फुटावः स्फुटामः


कर्मणिएकद्विबहु
प्रथमस्फुट्यते स्फुट्येते स्फुट्यन्ते
मध्यमस्फुट्यसे स्फुट्येथे स्फुट्यध्वे
उत्तमस्फुट्ये स्फुट्यावहे स्फुट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फुटत् अस्फुटताम् अस्फुटन्
मध्यमअस्फुटः अस्फुटतम् अस्फुटत
उत्तमअस्फुटम् अस्फुटाव अस्फुटाम


कर्मणिएकद्विबहु
प्रथमअस्फुट्यत अस्फुट्येताम् अस्फुट्यन्त
मध्यमअस्फुट्यथाः अस्फुट्येथाम् अस्फुट्यध्वम्
उत्तमअस्फुट्ये अस्फुट्यावहि अस्फुट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फुटेत् स्फुटेताम् स्फुटेयुः
मध्यमस्फुटेः स्फुटेतम् स्फुटेत
उत्तमस्फुटेयम् स्फुटेव स्फुटेम


कर्मणिएकद्विबहु
प्रथमस्फुट्येत स्फुट्येयाताम् स्फुट्येरन्
मध्यमस्फुट्येथाः स्फुट्येयाथाम् स्फुट्येध्वम्
उत्तमस्फुट्येय स्फुट्येवहि स्फुट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फुटतु स्फुटताम् स्फुटन्तु
मध्यमस्फुट स्फुटतम् स्फुटत
उत्तमस्फुटानि स्फुटाव स्फुटाम


कर्मणिएकद्विबहु
प्रथमस्फुट्यताम् स्फुट्येताम् स्फुट्यन्ताम्
मध्यमस्फुट्यस्व स्फुट्येथाम् स्फुट्यध्वम्
उत्तमस्फुट्यै स्फुट्यावहै स्फुट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फुटिष्यति स्फुटिष्यतः स्फुटिष्यन्ति
मध्यमस्फुटिष्यसि स्फुटिष्यथः स्फुटिष्यथ
उत्तमस्फुटिष्यामि स्फुटिष्यावः स्फुटिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फुटिता स्फुटितारौ स्फुटितारः
मध्यमस्फुटितासि स्फुटितास्थः स्फुटितास्थ
उत्तमस्फुटितास्मि स्फुटितास्वः स्फुटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुस्फोट पुस्फुटतुः पुस्फुटुः
मध्यमपुस्फोटिथ पुस्फुटिथ पुस्फुटथुः पुस्फुट
उत्तमपुस्फोट पुस्फुटिव पुस्फुटिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फोटीत् अस्फोटिष्टाम् अस्फोटिषुः
मध्यमअस्फोटीः अस्फोटिष्टम् अस्फोटिष्ट
उत्तमअस्फोटिषम् अस्फोटिष्व अस्फोटिष्म


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमस्फोटीत् स्फोटिष्टाम् स्फोटिषुः
मध्यमस्फोटीः स्फोटिष्टम् स्फोटिष्ट
उत्तमस्फोटिषम् स्फोटिष्व स्फोटिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फुट्यात् स्फुट्यास्ताम् स्फुट्यासुः
मध्यमस्फुट्याः स्फुट्यास्तम् स्फुट्यास्त
उत्तमस्फुट्यासम् स्फुट्यास्व स्फुट्यास्म

कृदन्त

क्त
स्फुटित m. n. स्फुटिता f.

क्तवतु
स्फुटितवत् m. n. स्फुटितवती f.

शतृ
स्फुटत् m. n. स्फुटन्ती f.

शानच् कर्मणि
स्फुट्यमान m. n. स्फुट्यमाना f.

लुडादेश पर
स्फुटिष्यत् m. n. स्फुटिष्यन्ती f.

तव्य
स्फुटितव्य m. n. स्फुटितव्या f.

यत्
स्फोट्य m. n. स्फोट्या f.

अनीयर्
स्फोटनीय m. n. स्फोटनीया f.

लिडादेश पर
पुस्फुट्वस् m. n. पुस्फुटुषी f.

अव्यय

तुमुन्
स्फुटितुम्

क्त्वा
स्फोटित्वा

क्त्वा
स्फुटित्वा

ल्यप्
॰स्फुट्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फोटयति स्फोटयतः स्फोटयन्ति
मध्यमस्फोटयसि स्फोटयथः स्फोटयथ
उत्तमस्फोटयामि स्फोटयावः स्फोटयामः


आत्मनेपदेएकद्विबहु
प्रथमस्फोटयते स्फोटयेते स्फोटयन्ते
मध्यमस्फोटयसे स्फोटयेथे स्फोटयध्वे
उत्तमस्फोटये स्फोटयावहे स्फोटयामहे


कर्मणिएकद्विबहु
प्रथमस्फोट्यते स्फोट्येते स्फोट्यन्ते
मध्यमस्फोट्यसे स्फोट्येथे स्फोट्यध्वे
उत्तमस्फोट्ये स्फोट्यावहे स्फोट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फोटयत् अस्फोटयताम् अस्फोटयन्
मध्यमअस्फोटयः अस्फोटयतम् अस्फोटयत
उत्तमअस्फोटयम् अस्फोटयाव अस्फोटयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्फोटयत अस्फोटयेताम् अस्फोटयन्त
मध्यमअस्फोटयथाः अस्फोटयेथाम् अस्फोटयध्वम्
उत्तमअस्फोटये अस्फोटयावहि अस्फोटयामहि


कर्मणिएकद्विबहु
प्रथमअस्फोट्यत अस्फोट्येताम् अस्फोट्यन्त
मध्यमअस्फोट्यथाः अस्फोट्येथाम् अस्फोट्यध्वम्
उत्तमअस्फोट्ये अस्फोट्यावहि अस्फोट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फोटयेत् स्फोटयेताम् स्फोटयेयुः
मध्यमस्फोटयेः स्फोटयेतम् स्फोटयेत
उत्तमस्फोटयेयम् स्फोटयेव स्फोटयेम


आत्मनेपदेएकद्विबहु
प्रथमस्फोटयेत स्फोटयेयाताम् स्फोटयेरन्
मध्यमस्फोटयेथाः स्फोटयेयाथाम् स्फोटयेध्वम्
उत्तमस्फोटयेय स्फोटयेवहि स्फोटयेमहि


कर्मणिएकद्विबहु
प्रथमस्फोट्येत स्फोट्येयाताम् स्फोट्येरन्
मध्यमस्फोट्येथाः स्फोट्येयाथाम् स्फोट्येध्वम्
उत्तमस्फोट्येय स्फोट्येवहि स्फोट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फोटयतु स्फोटयताम् स्फोटयन्तु
मध्यमस्फोटय स्फोटयतम् स्फोटयत
उत्तमस्फोटयानि स्फोटयाव स्फोटयाम


आत्मनेपदेएकद्विबहु
प्रथमस्फोटयताम् स्फोटयेताम् स्फोटयन्ताम्
मध्यमस्फोटयस्व स्फोटयेथाम् स्फोटयध्वम्
उत्तमस्फोटयै स्फोटयावहै स्फोटयामहै


कर्मणिएकद्विबहु
प्रथमस्फोट्यताम् स्फोट्येताम् स्फोट्यन्ताम्
मध्यमस्फोट्यस्व स्फोट्येथाम् स्फोट्यध्वम्
उत्तमस्फोट्यै स्फोट्यावहै स्फोट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फोटयिष्यति स्फोटयिष्यतः स्फोटयिष्यन्ति
मध्यमस्फोटयिष्यसि स्फोटयिष्यथः स्फोटयिष्यथ
उत्तमस्फोटयिष्यामि स्फोटयिष्यावः स्फोटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्फोटयिष्यते स्फोटयिष्येते स्फोटयिष्यन्ते
मध्यमस्फोटयिष्यसे स्फोटयिष्येथे स्फोटयिष्यध्वे
उत्तमस्फोटयिष्ये स्फोटयिष्यावहे स्फोटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फोटयिता स्फोटयितारौ स्फोटयितारः
मध्यमस्फोटयितासि स्फोटयितास्थः स्फोटयितास्थ
उत्तमस्फोटयितास्मि स्फोटयितास्वः स्फोटयितास्मः

कृदन्त

क्त
स्फोटित m. n. स्फोटिता f.

क्तवतु
स्फोटितवत् m. n. स्फोटितवती f.

शतृ
स्फोटयत् m. n. स्फोटयन्ती f.

शानच्
स्फोटयमान m. n. स्फोटयमाना f.

शानच् कर्मणि
स्फोट्यमान m. n. स्फोट्यमाना f.

लुडादेश पर
स्फोटयिष्यत् m. n. स्फोटयिष्यन्ती f.

लुडादेश आत्म
स्फोटयिष्यमाण m. n. स्फोटयिष्यमाणा f.

यत्
स्फोट्य m. n. स्फोट्या f.

अनीयर्
स्फोटनीय m. n. स्फोटनीया f.

तव्य
स्फोटयितव्य m. n. स्फोटयितव्या f.

अव्यय

तुमुन्
स्फोटयितुम्

क्त्वा
स्फोटयित्वा

ल्यप्
॰स्फोट्य

लिट्
स्फोटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria