तिङन्तावली
स्फुट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फुटति
स्फुटतः
स्फुटन्ति
मध्यम
स्फुटसि
स्फुटथः
स्फुटथ
उत्तम
स्फुटामि
स्फुटावः
स्फुटामः
कर्मणि
एक
द्वि
बहु
प्रथम
स्फुट्यते
स्फुट्येते
स्फुट्यन्ते
मध्यम
स्फुट्यसे
स्फुट्येथे
स्फुट्यध्वे
उत्तम
स्फुट्ये
स्फुट्यावहे
स्फुट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्फुटत्
अस्फुटताम्
अस्फुटन्
मध्यम
अस्फुटः
अस्फुटतम्
अस्फुटत
उत्तम
अस्फुटम्
अस्फुटाव
अस्फुटाम
कर्मणि
एक
द्वि
बहु
प्रथम
अस्फुट्यत
अस्फुट्येताम्
अस्फुट्यन्त
मध्यम
अस्फुट्यथाः
अस्फुट्येथाम्
अस्फुट्यध्वम्
उत्तम
अस्फुट्ये
अस्फुट्यावहि
अस्फुट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फुटेत्
स्फुटेताम्
स्फुटेयुः
मध्यम
स्फुटेः
स्फुटेतम्
स्फुटेत
उत्तम
स्फुटेयम्
स्फुटेव
स्फुटेम
कर्मणि
एक
द्वि
बहु
प्रथम
स्फुट्येत
स्फुट्येयाताम्
स्फुट्येरन्
मध्यम
स्फुट्येथाः
स्फुट्येयाथाम्
स्फुट्येध्वम्
उत्तम
स्फुट्येय
स्फुट्येवहि
स्फुट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फुटतु
स्फुटताम्
स्फुटन्तु
मध्यम
स्फुट
स्फुटतम्
स्फुटत
उत्तम
स्फुटानि
स्फुटाव
स्फुटाम
कर्मणि
एक
द्वि
बहु
प्रथम
स्फुट्यताम्
स्फुट्येताम्
स्फुट्यन्ताम्
मध्यम
स्फुट्यस्व
स्फुट्येथाम्
स्फुट्यध्वम्
उत्तम
स्फुट्यै
स्फुट्यावहै
स्फुट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फुटिष्यति
स्फुटिष्यतः
स्फुटिष्यन्ति
मध्यम
स्फुटिष्यसि
स्फुटिष्यथः
स्फुटिष्यथ
उत्तम
स्फुटिष्यामि
स्फुटिष्यावः
स्फुटिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फुटिता
स्फुटितारौ
स्फुटितारः
मध्यम
स्फुटितासि
स्फुटितास्थः
स्फुटितास्थ
उत्तम
स्फुटितास्मि
स्फुटितास्वः
स्फुटितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पुस्फोट
पुस्फुटतुः
पुस्फुटुः
मध्यम
पुस्फोटिथ
पुस्फुटिथ
पुस्फुटथुः
पुस्फुट
उत्तम
पुस्फोट
पुस्फुटिव
पुस्फुटिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्फोटीत्
अस्फोटिष्टाम्
अस्फोटिषुः
मध्यम
अस्फोटीः
अस्फोटिष्टम्
अस्फोटिष्ट
उत्तम
अस्फोटिषम्
अस्फोटिष्व
अस्फोटिष्म
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फोटीत्
स्फोटिष्टाम्
स्फोटिषुः
मध्यम
स्फोटीः
स्फोटिष्टम्
स्फोटिष्ट
उत्तम
स्फोटिषम्
स्फोटिष्व
स्फोटिष्म
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फुट्यात्
स्फुट्यास्ताम्
स्फुट्यासुः
मध्यम
स्फुट्याः
स्फुट्यास्तम्
स्फुट्यास्त
उत्तम
स्फुट्यासम्
स्फुट्यास्व
स्फुट्यास्म
कृदन्त
क्त
स्फुटित
m.
n.
स्फुटिता
f.
क्तवतु
स्फुटितवत्
m.
n.
स्फुटितवती
f.
शतृ
स्फुटत्
m.
n.
स्फुटन्ती
f.
शानच् कर्मणि
स्फुट्यमान
m.
n.
स्फुट्यमाना
f.
लुडादेश पर
स्फुटिष्यत्
m.
n.
स्फुटिष्यन्ती
f.
तव्य
स्फुटितव्य
m.
n.
स्फुटितव्या
f.
यत्
स्फोट्य
m.
n.
स्फोट्या
f.
अनीयर्
स्फोटनीय
m.
n.
स्फोटनीया
f.
लिडादेश पर
पुस्फुट्वस्
m.
n.
पुस्फुटुषी
f.
अव्यय
तुमुन्
स्फुटितुम्
क्त्वा
स्फोटित्वा
क्त्वा
स्फुटित्वा
ल्यप्
॰स्फुट्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फोटयति
स्फोटयतः
स्फोटयन्ति
मध्यम
स्फोटयसि
स्फोटयथः
स्फोटयथ
उत्तम
स्फोटयामि
स्फोटयावः
स्फोटयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्फोटयते
स्फोटयेते
स्फोटयन्ते
मध्यम
स्फोटयसे
स्फोटयेथे
स्फोटयध्वे
उत्तम
स्फोटये
स्फोटयावहे
स्फोटयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्फोट्यते
स्फोट्येते
स्फोट्यन्ते
मध्यम
स्फोट्यसे
स्फोट्येथे
स्फोट्यध्वे
उत्तम
स्फोट्ये
स्फोट्यावहे
स्फोट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्फोटयत्
अस्फोटयताम्
अस्फोटयन्
मध्यम
अस्फोटयः
अस्फोटयतम्
अस्फोटयत
उत्तम
अस्फोटयम्
अस्फोटयाव
अस्फोटयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्फोटयत
अस्फोटयेताम्
अस्फोटयन्त
मध्यम
अस्फोटयथाः
अस्फोटयेथाम्
अस्फोटयध्वम्
उत्तम
अस्फोटये
अस्फोटयावहि
अस्फोटयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्फोट्यत
अस्फोट्येताम्
अस्फोट्यन्त
मध्यम
अस्फोट्यथाः
अस्फोट्येथाम्
अस्फोट्यध्वम्
उत्तम
अस्फोट्ये
अस्फोट्यावहि
अस्फोट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फोटयेत्
स्फोटयेताम्
स्फोटयेयुः
मध्यम
स्फोटयेः
स्फोटयेतम्
स्फोटयेत
उत्तम
स्फोटयेयम्
स्फोटयेव
स्फोटयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्फोटयेत
स्फोटयेयाताम्
स्फोटयेरन्
मध्यम
स्फोटयेथाः
स्फोटयेयाथाम्
स्फोटयेध्वम्
उत्तम
स्फोटयेय
स्फोटयेवहि
स्फोटयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्फोट्येत
स्फोट्येयाताम्
स्फोट्येरन्
मध्यम
स्फोट्येथाः
स्फोट्येयाथाम्
स्फोट्येध्वम्
उत्तम
स्फोट्येय
स्फोट्येवहि
स्फोट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फोटयतु
स्फोटयताम्
स्फोटयन्तु
मध्यम
स्फोटय
स्फोटयतम्
स्फोटयत
उत्तम
स्फोटयानि
स्फोटयाव
स्फोटयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्फोटयताम्
स्फोटयेताम्
स्फोटयन्ताम्
मध्यम
स्फोटयस्व
स्फोटयेथाम्
स्फोटयध्वम्
उत्तम
स्फोटयै
स्फोटयावहै
स्फोटयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्फोट्यताम्
स्फोट्येताम्
स्फोट्यन्ताम्
मध्यम
स्फोट्यस्व
स्फोट्येथाम्
स्फोट्यध्वम्
उत्तम
स्फोट्यै
स्फोट्यावहै
स्फोट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फोटयिष्यति
स्फोटयिष्यतः
स्फोटयिष्यन्ति
मध्यम
स्फोटयिष्यसि
स्फोटयिष्यथः
स्फोटयिष्यथ
उत्तम
स्फोटयिष्यामि
स्फोटयिष्यावः
स्फोटयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्फोटयिष्यते
स्फोटयिष्येते
स्फोटयिष्यन्ते
मध्यम
स्फोटयिष्यसे
स्फोटयिष्येथे
स्फोटयिष्यध्वे
उत्तम
स्फोटयिष्ये
स्फोटयिष्यावहे
स्फोटयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फोटयिता
स्फोटयितारौ
स्फोटयितारः
मध्यम
स्फोटयितासि
स्फोटयितास्थः
स्फोटयितास्थ
उत्तम
स्फोटयितास्मि
स्फोटयितास्वः
स्फोटयितास्मः
कृदन्त
क्त
स्फोटित
m.
n.
स्फोटिता
f.
क्तवतु
स्फोटितवत्
m.
n.
स्फोटितवती
f.
शतृ
स्फोटयत्
m.
n.
स्फोटयन्ती
f.
शानच्
स्फोटयमान
m.
n.
स्फोटयमाना
f.
शानच् कर्मणि
स्फोट्यमान
m.
n.
स्फोट्यमाना
f.
लुडादेश पर
स्फोटयिष्यत्
m.
n.
स्फोटयिष्यन्ती
f.
लुडादेश आत्म
स्फोटयिष्यमाण
m.
n.
स्फोटयिष्यमाणा
f.
यत्
स्फोट्य
m.
n.
स्फोट्या
f.
अनीयर्
स्फोटनीय
m.
n.
स्फोटनीया
f.
तव्य
स्फोटयितव्य
m.
n.
स्फोटयितव्या
f.
अव्यय
तुमुन्
स्फोटयितुम्
क्त्वा
स्फोटयित्वा
ल्यप्
॰स्फोट्य
लिट्
स्फोटयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024