तिङन्तावली ?स्फर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फरति स्फरतः स्फरन्ति
मध्यमस्फरसि स्फरथः स्फरथ
उत्तमस्फरामि स्फरावः स्फरामः


आत्मनेपदेएकद्विबहु
प्रथमस्फरते स्फरेते स्फरन्ते
मध्यमस्फरसे स्फरेथे स्फरध्वे
उत्तमस्फरे स्फरावहे स्फरामहे


कर्मणिएकद्विबहु
प्रथमस्फर्यते स्फर्येते स्फर्यन्ते
मध्यमस्फर्यसे स्फर्येथे स्फर्यध्वे
उत्तमस्फर्ये स्फर्यावहे स्फर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फरत् अस्फरताम् अस्फरन्
मध्यमअस्फरः अस्फरतम् अस्फरत
उत्तमअस्फरम् अस्फराव अस्फराम


आत्मनेपदेएकद्विबहु
प्रथमअस्फरत अस्फरेताम् अस्फरन्त
मध्यमअस्फरथाः अस्फरेथाम् अस्फरध्वम्
उत्तमअस्फरे अस्फरावहि अस्फरामहि


कर्मणिएकद्विबहु
प्रथमअस्फर्यत अस्फर्येताम् अस्फर्यन्त
मध्यमअस्फर्यथाः अस्फर्येथाम् अस्फर्यध्वम्
उत्तमअस्फर्ये अस्फर्यावहि अस्फर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फरेत् स्फरेताम् स्फरेयुः
मध्यमस्फरेः स्फरेतम् स्फरेत
उत्तमस्फरेयम् स्फरेव स्फरेम


आत्मनेपदेएकद्विबहु
प्रथमस्फरेत स्फरेयाताम् स्फरेरन्
मध्यमस्फरेथाः स्फरेयाथाम् स्फरेध्वम्
उत्तमस्फरेय स्फरेवहि स्फरेमहि


कर्मणिएकद्विबहु
प्रथमस्फर्येत स्फर्येयाताम् स्फर्येरन्
मध्यमस्फर्येथाः स्फर्येयाथाम् स्फर्येध्वम्
उत्तमस्फर्येय स्फर्येवहि स्फर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फरतु स्फरताम् स्फरन्तु
मध्यमस्फर स्फरतम् स्फरत
उत्तमस्फराणि स्फराव स्फराम


आत्मनेपदेएकद्विबहु
प्रथमस्फरताम् स्फरेताम् स्फरन्ताम्
मध्यमस्फरस्व स्फरेथाम् स्फरध्वम्
उत्तमस्फरै स्फरावहै स्फरामहै


कर्मणिएकद्विबहु
प्रथमस्फर्यताम् स्फर्येताम् स्फर्यन्ताम्
मध्यमस्फर्यस्व स्फर्येथाम् स्फर्यध्वम्
उत्तमस्फर्यै स्फर्यावहै स्फर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फरिष्यति स्फरिष्यतः स्फरिष्यन्ति
मध्यमस्फरिष्यसि स्फरिष्यथः स्फरिष्यथ
उत्तमस्फरिष्यामि स्फरिष्यावः स्फरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्फरिष्यते स्फरिष्येते स्फरिष्यन्ते
मध्यमस्फरिष्यसे स्फरिष्येथे स्फरिष्यध्वे
उत्तमस्फरिष्ये स्फरिष्यावहे स्फरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फरिता स्फरितारौ स्फरितारः
मध्यमस्फरितासि स्फरितास्थः स्फरितास्थ
उत्तमस्फरितास्मि स्फरितास्वः स्फरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपस्फार पस्फरतुः पस्फरुः
मध्यमपस्फरिथ पस्फरथुः पस्फर
उत्तमपस्फार पस्फर पस्फरिव पस्फरिम


आत्मनेपदेएकद्विबहु
प्रथमपस्फरे पस्फराते पस्फरिरे
मध्यमपस्फरिषे पस्फराथे पस्फरिध्वे
उत्तमपस्फरे पस्फरिवहे पस्फरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फर्यात् स्फर्यास्ताम् स्फर्यासुः
मध्यमस्फर्याः स्फर्यास्तम् स्फर्यास्त
उत्तमस्फर्यासम् स्फर्यास्व स्फर्यास्म

कृदन्त

क्त
स्फर्त m. n. स्फर्ता f.

क्तवतु
स्फर्तवत् m. n. स्फर्तवती f.

शतृ
स्फरत् m. n. स्फरन्ती f.

शानच्
स्फरमाण m. n. स्फरमाणा f.

शानच् कर्मणि
स्फर्यमाण m. n. स्फर्यमाणा f.

लुडादेश पर
स्फरिष्यत् m. n. स्फरिष्यन्ती f.

लुडादेश आत्म
स्फरिष्यमाण m. n. स्फरिष्यमाणा f.

तव्य
स्फरितव्य m. n. स्फरितव्या f.

यत्
स्फार्य m. n. स्फार्या f.

अनीयर्
स्फरणीय m. n. स्फरणीया f.

लिडादेश पर
पस्फर्वस् m. n. पस्फरुषी f.

लिडादेश आत्म
पस्फराण m. n. पस्फराणा f.

अव्यय

तुमुन्
स्फरितुम्

क्त्वा
स्फर्त्वा

ल्यप्
॰स्फर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria