तिङन्तावली स्पृश्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्पृशति स्पृशतः स्पृशन्ति
मध्यमस्पृशसि स्पृशथः स्पृशथ
उत्तमस्पृशामि स्पृशावः स्पृशामः


आत्मनेपदेएकद्विबहु
प्रथमस्पृशते स्पृशेते स्पृशन्ते
मध्यमस्पृशसे स्पृशेथे स्पृशध्वे
उत्तमस्पृशे स्पृशावहे स्पृशामहे


कर्मणिएकद्विबहु
प्रथमस्पृश्यते स्पृश्येते स्पृश्यन्ते
मध्यमस्पृश्यसे स्पृश्येथे स्पृश्यध्वे
उत्तमस्पृश्ये स्पृश्यावहे स्पृश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्पृशत् अस्पृशताम् अस्पृशन्
मध्यमअस्पृशः अस्पृशतम् अस्पृशत
उत्तमअस्पृशम् अस्पृशाव अस्पृशाम


आत्मनेपदेएकद्विबहु
प्रथमअस्पृशत अस्पृशेताम् अस्पृशन्त
मध्यमअस्पृशथाः अस्पृशेथाम् अस्पृशध्वम्
उत्तमअस्पृशे अस्पृशावहि अस्पृशामहि


कर्मणिएकद्विबहु
प्रथमअस्पृश्यत अस्पृश्येताम् अस्पृश्यन्त
मध्यमअस्पृश्यथाः अस्पृश्येथाम् अस्पृश्यध्वम्
उत्तमअस्पृश्ये अस्पृश्यावहि अस्पृश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पृशेत् स्पृशेताम् स्पृशेयुः
मध्यमस्पृशेः स्पृशेतम् स्पृशेत
उत्तमस्पृशेयम् स्पृशेव स्पृशेम


आत्मनेपदेएकद्विबहु
प्रथमस्पृशेत स्पृशेयाताम् स्पृशेरन्
मध्यमस्पृशेथाः स्पृशेयाथाम् स्पृशेध्वम्
उत्तमस्पृशेय स्पृशेवहि स्पृशेमहि


कर्मणिएकद्विबहु
प्रथमस्पृश्येत स्पृश्येयाताम् स्पृश्येरन्
मध्यमस्पृश्येथाः स्पृश्येयाथाम् स्पृश्येध्वम्
उत्तमस्पृश्येय स्पृश्येवहि स्पृश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्पृशतु स्पृशताम् स्पृशन्तु
मध्यमस्पृश स्पृशतम् स्पृशत
उत्तमस्पृशानि स्पृशाव स्पृशाम


आत्मनेपदेएकद्विबहु
प्रथमस्पृशताम् स्पृशेताम् स्पृशन्ताम्
मध्यमस्पृशस्व स्पृशेथाम् स्पृशध्वम्
उत्तमस्पृशै स्पृशावहै स्पृशामहै


कर्मणिएकद्विबहु
प्रथमस्पृश्यताम् स्पृश्येताम् स्पृश्यन्ताम्
मध्यमस्पृश्यस्व स्पृश्येथाम् स्पृश्यध्वम्
उत्तमस्पृश्यै स्पृश्यावहै स्पृश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्प्रक्ष्यति स्पर्क्ष्यति स्प्रक्ष्यतः स्पर्क्ष्यतः स्प्रक्ष्यन्ति स्पर्क्ष्यन्ति
मध्यमस्प्रक्ष्यसि स्पर्क्ष्यसि स्प्रक्ष्यथः स्पर्क्ष्यथः स्प्रक्ष्यथ स्पर्क्ष्यथ
उत्तमस्प्रक्ष्यामि स्पर्क्ष्यामि स्प्रक्ष्यावः स्पर्क्ष्यावः स्प्रक्ष्यामः स्पर्क्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्प्रक्ष्यते स्पर्क्ष्यते स्प्रक्ष्येते स्पर्क्ष्येते स्प्रक्ष्यन्ते स्पर्क्ष्यन्ते
मध्यमस्प्रक्ष्यसे स्पर्क्ष्यसे स्प्रक्ष्येथे स्पर्क्ष्येथे स्प्रक्ष्यध्वे स्पर्क्ष्यध्वे
उत्तमस्प्रक्ष्ये स्पर्क्ष्ये स्प्रक्ष्यावहे स्पर्क्ष्यावहे स्प्रक्ष्यामहे स्पर्क्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्प्रष्टा स्प्रष्टारौ स्प्रष्टारः
मध्यमस्प्रष्टासि स्प्रष्टास्थः स्प्रष्टास्थ
उत्तमस्प्रष्टास्मि स्प्रष्टास्वः स्प्रष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपस्पर्श पस्पृशतुः पस्पृशुः
मध्यमपस्पर्शिथ पस्पृशथुः पस्पृश
उत्तमपस्पर्श पस्पृशिव पस्पृशिम


आत्मनेपदेएकद्विबहु
प्रथमपस्पृशे पस्पृशाते पस्पृशिरे
मध्यमपस्पृशिषे पस्पृशाथे पस्पृशिध्वे
उत्तमपस्पृशे पस्पृशिवहे पस्पृशिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअस्प्राक्षीत् अस्पृक्षत् अस्प्राष्टाम् अस्पृक्षताम् अस्प्राक्षुः अस्पृक्षन्
मध्यमअस्प्राक्षीः अस्पृक्षः अस्प्राष्टम् अस्पृक्षतम् अस्प्राष्ट अस्पृक्षत
उत्तमअस्प्राक्षम् अस्पृक्षम् अस्प्राक्ष्व अस्पृक्षाव अस्प्राक्ष्म अस्पृक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअस्पृष्ट अस्पृक्षत अस्पृक्षाताम् अस्पृक्षाताम् अस्पृक्षन्त अस्पृक्षत
मध्यमअस्पृष्ठाः अस्पृक्षथाः अस्पृक्षाथाम् अस्पृक्षाथाम् अस्पृड्ढ्वम् अस्पृक्षध्वम्
उत्तमअस्पृक्षि अस्पृक्षि अस्पृक्ष्वहि अस्पृक्षावहि अस्पृक्ष्महि अस्पृक्षामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पृश्यात् स्पृश्यास्ताम् स्पृश्यासुः
मध्यमस्पृश्याः स्पृश्यास्तम् स्पृश्यास्त
उत्तमस्पृश्यासम् स्पृश्यास्व स्पृश्यास्म

कृदन्त

क्त
स्पृष्ट m. n. स्पृष्टा f.

क्तवतु
स्पृष्टवत् m. n. स्पृष्टवती f.

शतृ
स्पृशत् m. n. स्पृशन्ती f.

शानच्
स्पृशान m. n. स्पृशाना f.

शानच् कर्मणि
स्पृश्यमान m. n. स्पृश्यमाना f.

लुडादेश पर
स्प्रक्ष्यत् m. n. स्प्रक्ष्यन्ती f.

लुडादेश पर
स्पर्क्ष्यत् m. n. स्पर्क्ष्यन्ती f.

लुडादेश आत्म
स्पर्क्ष्यमाण m. n. स्पर्क्ष्यमाणा f.

लुडादेश आत्म
स्प्रक्ष्यमाण m. n. स्प्रक्ष्यमाणा f.

यत्
स्प्रष्टव्य m. n. स्प्रष्टव्या f.

यत्
स्पृश्य m. n. स्पृश्या f.

अनीयर्
स्पर्शनीय m. n. स्पर्शनीया f.

लिडादेश पर
पस्पृश्वस् m. n. पस्पृशुषी f.

लिडादेश आत्म
पस्पृशान m. n. पस्पृशाना f.

अव्यय

तुमुन्
स्प्रष्टुम्

क्त्वा
स्पृष्ट्वा

ल्यप्
॰स्पृश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्पर्शयति स्पर्शयतः स्पर्शयन्ति
मध्यमस्पर्शयसि स्पर्शयथः स्पर्शयथ
उत्तमस्पर्शयामि स्पर्शयावः स्पर्शयामः


आत्मनेपदेएकद्विबहु
प्रथमस्पर्शयते स्पर्शयेते स्पर्शयन्ते
मध्यमस्पर्शयसे स्पर्शयेथे स्पर्शयध्वे
उत्तमस्पर्शये स्पर्शयावहे स्पर्शयामहे


कर्मणिएकद्विबहु
प्रथमस्पर्श्यते स्पर्श्येते स्पर्श्यन्ते
मध्यमस्पर्श्यसे स्पर्श्येथे स्पर्श्यध्वे
उत्तमस्पर्श्ये स्पर्श्यावहे स्पर्श्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्पर्शयत् अस्पर्शयताम् अस्पर्शयन्
मध्यमअस्पर्शयः अस्पर्शयतम् अस्पर्शयत
उत्तमअस्पर्शयम् अस्पर्शयाव अस्पर्शयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्पर्शयत अस्पर्शयेताम् अस्पर्शयन्त
मध्यमअस्पर्शयथाः अस्पर्शयेथाम् अस्पर्शयध्वम्
उत्तमअस्पर्शये अस्पर्शयावहि अस्पर्शयामहि


कर्मणिएकद्विबहु
प्रथमअस्पर्श्यत अस्पर्श्येताम् अस्पर्श्यन्त
मध्यमअस्पर्श्यथाः अस्पर्श्येथाम् अस्पर्श्यध्वम्
उत्तमअस्पर्श्ये अस्पर्श्यावहि अस्पर्श्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पर्शयेत् स्पर्शयेताम् स्पर्शयेयुः
मध्यमस्पर्शयेः स्पर्शयेतम् स्पर्शयेत
उत्तमस्पर्शयेयम् स्पर्शयेव स्पर्शयेम


आत्मनेपदेएकद्विबहु
प्रथमस्पर्शयेत स्पर्शयेयाताम् स्पर्शयेरन्
मध्यमस्पर्शयेथाः स्पर्शयेयाथाम् स्पर्शयेध्वम्
उत्तमस्पर्शयेय स्पर्शयेवहि स्पर्शयेमहि


कर्मणिएकद्विबहु
प्रथमस्पर्श्येत स्पर्श्येयाताम् स्पर्श्येरन्
मध्यमस्पर्श्येथाः स्पर्श्येयाथाम् स्पर्श्येध्वम्
उत्तमस्पर्श्येय स्पर्श्येवहि स्पर्श्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्पर्शयतु स्पर्शयताम् स्पर्शयन्तु
मध्यमस्पर्शय स्पर्शयतम् स्पर्शयत
उत्तमस्पर्शयानि स्पर्शयाव स्पर्शयाम


आत्मनेपदेएकद्विबहु
प्रथमस्पर्शयताम् स्पर्शयेताम् स्पर्शयन्ताम्
मध्यमस्पर्शयस्व स्पर्शयेथाम् स्पर्शयध्वम्
उत्तमस्पर्शयै स्पर्शयावहै स्पर्शयामहै


कर्मणिएकद्विबहु
प्रथमस्पर्श्यताम् स्पर्श्येताम् स्पर्श्यन्ताम्
मध्यमस्पर्श्यस्व स्पर्श्येथाम् स्पर्श्यध्वम्
उत्तमस्पर्श्यै स्पर्श्यावहै स्पर्श्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्पर्शयिष्यति स्पर्शयिष्यतः स्पर्शयिष्यन्ति
मध्यमस्पर्शयिष्यसि स्पर्शयिष्यथः स्पर्शयिष्यथ
उत्तमस्पर्शयिष्यामि स्पर्शयिष्यावः स्पर्शयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्पर्शयिष्यते स्पर्शयिष्येते स्पर्शयिष्यन्ते
मध्यमस्पर्शयिष्यसे स्पर्शयिष्येथे स्पर्शयिष्यध्वे
उत्तमस्पर्शयिष्ये स्पर्शयिष्यावहे स्पर्शयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्पर्शयिता स्पर्शयितारौ स्पर्शयितारः
मध्यमस्पर्शयितासि स्पर्शयितास्थः स्पर्शयितास्थ
उत्तमस्पर्शयितास्मि स्पर्शयितास्वः स्पर्शयितास्मः

कृदन्त

क्त
स्पर्शित m. n. स्पर्शिता f.

क्तवतु
स्पर्शितवत् m. n. स्पर्शितवती f.

शतृ
स्पर्शयत् m. n. स्पर्शयन्ती f.

शानच्
स्पर्शयमान m. n. स्पर्शयमाना f.

शानच् कर्मणि
स्पर्श्यमान m. n. स्पर्श्यमाना f.

लुडादेश पर
स्पर्शयिष्यत् m. n. स्पर्शयिष्यन्ती f.

लुडादेश आत्म
स्पर्शयिष्यमाण m. n. स्पर्शयिष्यमाणा f.

यत्
स्पर्श्य m. n. स्पर्श्या f.

अनीयर्
स्पर्शनीय m. n. स्पर्शनीया f.

तव्य
स्पर्शयितव्य m. n. स्पर्शयितव्या f.

अव्यय

तुमुन्
स्पर्शयितुम्

क्त्वा
स्पर्शयित्वा

ल्यप्
॰स्पर्श्य

लिट्
स्पर्शयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria