तिङन्तावली स्पृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्पृणोति स्पृणुतः स्पृण्वन्ति
मध्यमस्पृणोषि स्पृणुथः स्पृणुथ
उत्तमस्पृणोमि स्पृण्वः स्पृणुवः स्पृण्मः स्पृणुमः


कर्मणिएकद्विबहु
प्रथमस्पर्यते स्पर्येते स्पर्यन्ते
मध्यमस्पर्यसे स्पर्येथे स्पर्यध्वे
उत्तमस्पर्ये स्पर्यावहे स्पर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्पृणोत् अस्पृणुताम् अस्पृण्वन्
मध्यमअस्पृणोः अस्पृणुतम् अस्पृणुत
उत्तमअस्पृणवम् अस्पृण्व अस्पृणुव अस्पृण्म अस्पृणुम


कर्मणिएकद्विबहु
प्रथमअस्पर्यत अस्पर्येताम् अस्पर्यन्त
मध्यमअस्पर्यथाः अस्पर्येथाम् अस्पर्यध्वम्
उत्तमअस्पर्ये अस्पर्यावहि अस्पर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पृणुयात् स्पृणुयाताम् स्पृणुयुः
मध्यमस्पृणुयाः स्पृणुयातम् स्पृणुयात
उत्तमस्पृणुयाम् स्पृणुयाव स्पृणुयाम


कर्मणिएकद्विबहु
प्रथमस्पर्येत स्पर्येयाताम् स्पर्येरन्
मध्यमस्पर्येथाः स्पर्येयाथाम् स्पर्येध्वम्
उत्तमस्पर्येय स्पर्येवहि स्पर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्पृणोतु स्पृणुताम् स्पृण्वन्तु
मध्यमस्पृणु स्पृणुतम् स्पृणुत
उत्तमस्पृणवानि स्पृणवाव स्पृणवाम


कर्मणिएकद्विबहु
प्रथमस्पर्यताम् स्पर्येताम् स्पर्यन्ताम्
मध्यमस्पर्यस्व स्पर्येथाम् स्पर्यध्वम्
उत्तमस्पर्यै स्पर्यावहै स्पर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्परिष्यति स्परिष्यतः स्परिष्यन्ति
मध्यमस्परिष्यसि स्परिष्यथः स्परिष्यथ
उत्तमस्परिष्यामि स्परिष्यावः स्परिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्पर्ता स्पर्तारौ स्पर्तारः
मध्यमस्पर्तासि स्पर्तास्थः स्पर्तास्थ
उत्तमस्पर्तास्मि स्पर्तास्वः स्पर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपस्पार पस्परतुः पस्परुः
मध्यमपस्परिथ पस्परथुः पस्पर
उत्तमपस्पार पस्पर पस्परिव पस्परिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पर्यात् स्पर्यास्ताम् स्पर्यासुः
मध्यमस्पर्याः स्पर्यास्तम् स्पर्यास्त
उत्तमस्पर्यासम् स्पर्यास्व स्पर्यास्म

कृदन्त

क्त
स्पर्त m. n. स्पर्ता f.

क्तवतु
स्पर्तवत् m. n. स्पर्तवती f.

शतृ
स्पृण्वत् m. n. स्पृण्वती f.

शानच् कर्मणि
स्पर्यमाण m. n. स्पर्यमाणा f.

लुडादेश पर
स्परिष्यत् m. n. स्परिष्यन्ती f.

तव्य
स्पर्तव्य m. n. स्पर्तव्या f.

यत्
स्पार्य m. n. स्पार्या f.

अनीयर्
स्परणीय m. n. स्परणीया f.

लिडादेश पर
पस्पर्वस् m. n. पस्परुषी f.

अव्यय

तुमुन्
स्पर्तुम्

क्त्वा
स्पर्त्वा

ल्यप्
॰स्पर्त्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्पारयति स्पारयतः स्पारयन्ति
मध्यमस्पारयसि स्पारयथः स्पारयथ
उत्तमस्पारयामि स्पारयावः स्पारयामः


आत्मनेपदेएकद्विबहु
प्रथमस्पारयते स्पारयेते स्पारयन्ते
मध्यमस्पारयसे स्पारयेथे स्पारयध्वे
उत्तमस्पारये स्पारयावहे स्पारयामहे


कर्मणिएकद्विबहु
प्रथमस्पार्यते स्पार्येते स्पार्यन्ते
मध्यमस्पार्यसे स्पार्येथे स्पार्यध्वे
उत्तमस्पार्ये स्पार्यावहे स्पार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्पारयत् अस्पारयताम् अस्पारयन्
मध्यमअस्पारयः अस्पारयतम् अस्पारयत
उत्तमअस्पारयम् अस्पारयाव अस्पारयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्पारयत अस्पारयेताम् अस्पारयन्त
मध्यमअस्पारयथाः अस्पारयेथाम् अस्पारयध्वम्
उत्तमअस्पारये अस्पारयावहि अस्पारयामहि


कर्मणिएकद्विबहु
प्रथमअस्पार्यत अस्पार्येताम् अस्पार्यन्त
मध्यमअस्पार्यथाः अस्पार्येथाम् अस्पार्यध्वम्
उत्तमअस्पार्ये अस्पार्यावहि अस्पार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पारयेत् स्पारयेताम् स्पारयेयुः
मध्यमस्पारयेः स्पारयेतम् स्पारयेत
उत्तमस्पारयेयम् स्पारयेव स्पारयेम


आत्मनेपदेएकद्विबहु
प्रथमस्पारयेत स्पारयेयाताम् स्पारयेरन्
मध्यमस्पारयेथाः स्पारयेयाथाम् स्पारयेध्वम्
उत्तमस्पारयेय स्पारयेवहि स्पारयेमहि


कर्मणिएकद्विबहु
प्रथमस्पार्येत स्पार्येयाताम् स्पार्येरन्
मध्यमस्पार्येथाः स्पार्येयाथाम् स्पार्येध्वम्
उत्तमस्पार्येय स्पार्येवहि स्पार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्पारयतु स्पारयताम् स्पारयन्तु
मध्यमस्पारय स्पारयतम् स्पारयत
उत्तमस्पारयाणि स्पारयाव स्पारयाम


आत्मनेपदेएकद्विबहु
प्रथमस्पारयताम् स्पारयेताम् स्पारयन्ताम्
मध्यमस्पारयस्व स्पारयेथाम् स्पारयध्वम्
उत्तमस्पारयै स्पारयावहै स्पारयामहै


कर्मणिएकद्विबहु
प्रथमस्पार्यताम् स्पार्येताम् स्पार्यन्ताम्
मध्यमस्पार्यस्व स्पार्येथाम् स्पार्यध्वम्
उत्तमस्पार्यै स्पार्यावहै स्पार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्पारयिष्यति स्पारयिष्यतः स्पारयिष्यन्ति
मध्यमस्पारयिष्यसि स्पारयिष्यथः स्पारयिष्यथ
उत्तमस्पारयिष्यामि स्पारयिष्यावः स्पारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्पारयिष्यते स्पारयिष्येते स्पारयिष्यन्ते
मध्यमस्पारयिष्यसे स्पारयिष्येथे स्पारयिष्यध्वे
उत्तमस्पारयिष्ये स्पारयिष्यावहे स्पारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्पारयिता स्पारयितारौ स्पारयितारः
मध्यमस्पारयितासि स्पारयितास्थः स्पारयितास्थ
उत्तमस्पारयितास्मि स्पारयितास्वः स्पारयितास्मः

कृदन्त

क्त
स्पारित m. n. स्पारिता f.

क्तवतु
स्पारितवत् m. n. स्पारितवती f.

शतृ
स्पारयत् m. n. स्पारयन्ती f.

शानच्
स्पारयमाण m. n. स्पारयमाणा f.

शानच् कर्मणि
स्पार्यमाण m. n. स्पार्यमाणा f.

लुडादेश पर
स्पारयिष्यत् m. n. स्पारयिष्यन्ती f.

लुडादेश आत्म
स्पारयिष्यमाण m. n. स्पारयिष्यमाणा f.

यत्
स्पार्य m. n. स्पार्या f.

अनीयर्
स्पारणीय m. n. स्पारणीया f.

तव्य
स्पारयितव्य m. n. स्पारयितव्या f.

अव्यय

तुमुन्
स्पारयितुम्

क्त्वा
स्पारयित्वा

ल्यप्
॰स्पार्य

लिट्
स्पारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria