Conjugation tables of snu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsnaumi snuvaḥ snumaḥ
Secondsnauṣi snuthaḥ snutha
Thirdsnauti snutaḥ snuvanti


PassiveSingularDualPlural
Firstsnūye snūyāvahe snūyāmahe
Secondsnūyase snūyethe snūyadhve
Thirdsnūyate snūyete snūyante


Imperfect

ActiveSingularDualPlural
Firstasnavam asnuva asnuma
Secondasnauḥ asnutam asnuta
Thirdasnaut asnutām asnuvan


PassiveSingularDualPlural
Firstasnūye asnūyāvahi asnūyāmahi
Secondasnūyathāḥ asnūyethām asnūyadhvam
Thirdasnūyata asnūyetām asnūyanta


Optative

ActiveSingularDualPlural
Firstsnuyām snuyāva snuyāma
Secondsnuyāḥ snuyātam snuyāta
Thirdsnuyāt snuyātām snuyuḥ


PassiveSingularDualPlural
Firstsnūyeya snūyevahi snūyemahi
Secondsnūyethāḥ snūyeyāthām snūyedhvam
Thirdsnūyeta snūyeyātām snūyeran


Imperative

ActiveSingularDualPlural
Firstsnavāni snavāva snavāma
Secondsnuhi snutam snuta
Thirdsnautu snutām snuvantu


PassiveSingularDualPlural
Firstsnūyai snūyāvahai snūyāmahai
Secondsnūyasva snūyethām snūyadhvam
Thirdsnūyatām snūyetām snūyantām


Future

ActiveSingularDualPlural
Firstsnaviṣyāmi snaviṣyāvaḥ snaviṣyāmaḥ
Secondsnaviṣyasi snaviṣyathaḥ snaviṣyatha
Thirdsnaviṣyati snaviṣyataḥ snaviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsnavitāsmi snavitāsvaḥ snavitāsmaḥ
Secondsnavitāsi snavitāsthaḥ snavitāstha
Thirdsnavitā snavitārau snavitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣṇāva suṣṇava suṣṇuva suṣṇaviva suṣṇuma suṣṇavima
Secondsuṣṇotha suṣṇavitha suṣṇuvathuḥ suṣṇuva
Thirdsuṣṇāva suṣṇuvatuḥ suṣṇuvuḥ


Benedictive

ActiveSingularDualPlural
Firstsnūyāsam snūyāsva snūyāsma
Secondsnūyāḥ snūyāstam snūyāsta
Thirdsnūyāt snūyāstām snūyāsuḥ

Participles

Past Passive Participle
snuta m. n. snutā f.

Past Active Participle
snutavat m. n. snutavatī f.

Present Active Participle
snuvat m. n. snuvatī f.

Present Passive Participle
snūyamāna m. n. snūyamānā f.

Future Active Participle
snaviṣyat m. n. snaviṣyantī f.

Future Passive Participle
snavitavya m. n. snavitavyā f.

Future Passive Participle
snavya m. n. snavyā f.

Future Passive Participle
snavanīya m. n. snavanīyā f.

Perfect Active Participle
suṣṇuvas m. n. suṣṇūṣī f.

Indeclinable forms

Infinitive
snavitum

Absolutive
snutvā

Absolutive
-snutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsnāvayāmi snāvayāvaḥ snāvayāmaḥ
Secondsnāvayasi snāvayathaḥ snāvayatha
Thirdsnāvayati snāvayataḥ snāvayanti


MiddleSingularDualPlural
Firstsnāvaye snāvayāvahe snāvayāmahe
Secondsnāvayase snāvayethe snāvayadhve
Thirdsnāvayate snāvayete snāvayante


PassiveSingularDualPlural
Firstsnāvye snāvyāvahe snāvyāmahe
Secondsnāvyase snāvyethe snāvyadhve
Thirdsnāvyate snāvyete snāvyante


Imperfect

ActiveSingularDualPlural
Firstasnāvayam asnāvayāva asnāvayāma
Secondasnāvayaḥ asnāvayatam asnāvayata
Thirdasnāvayat asnāvayatām asnāvayan


MiddleSingularDualPlural
Firstasnāvaye asnāvayāvahi asnāvayāmahi
Secondasnāvayathāḥ asnāvayethām asnāvayadhvam
Thirdasnāvayata asnāvayetām asnāvayanta


PassiveSingularDualPlural
Firstasnāvye asnāvyāvahi asnāvyāmahi
Secondasnāvyathāḥ asnāvyethām asnāvyadhvam
Thirdasnāvyata asnāvyetām asnāvyanta


Optative

ActiveSingularDualPlural
Firstsnāvayeyam snāvayeva snāvayema
Secondsnāvayeḥ snāvayetam snāvayeta
Thirdsnāvayet snāvayetām snāvayeyuḥ


MiddleSingularDualPlural
Firstsnāvayeya snāvayevahi snāvayemahi
Secondsnāvayethāḥ snāvayeyāthām snāvayedhvam
Thirdsnāvayeta snāvayeyātām snāvayeran


PassiveSingularDualPlural
Firstsnāvyeya snāvyevahi snāvyemahi
Secondsnāvyethāḥ snāvyeyāthām snāvyedhvam
Thirdsnāvyeta snāvyeyātām snāvyeran


Imperative

ActiveSingularDualPlural
Firstsnāvayāni snāvayāva snāvayāma
Secondsnāvaya snāvayatam snāvayata
Thirdsnāvayatu snāvayatām snāvayantu


MiddleSingularDualPlural
Firstsnāvayai snāvayāvahai snāvayāmahai
Secondsnāvayasva snāvayethām snāvayadhvam
Thirdsnāvayatām snāvayetām snāvayantām


PassiveSingularDualPlural
Firstsnāvyai snāvyāvahai snāvyāmahai
Secondsnāvyasva snāvyethām snāvyadhvam
Thirdsnāvyatām snāvyetām snāvyantām


Future

ActiveSingularDualPlural
Firstsnāvayiṣyāmi snāvayiṣyāvaḥ snāvayiṣyāmaḥ
Secondsnāvayiṣyasi snāvayiṣyathaḥ snāvayiṣyatha
Thirdsnāvayiṣyati snāvayiṣyataḥ snāvayiṣyanti


MiddleSingularDualPlural
Firstsnāvayiṣye snāvayiṣyāvahe snāvayiṣyāmahe
Secondsnāvayiṣyase snāvayiṣyethe snāvayiṣyadhve
Thirdsnāvayiṣyate snāvayiṣyete snāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsnāvayitāsmi snāvayitāsvaḥ snāvayitāsmaḥ
Secondsnāvayitāsi snāvayitāsthaḥ snāvayitāstha
Thirdsnāvayitā snāvayitārau snāvayitāraḥ

Participles

Past Passive Participle
snāvita m. n. snāvitā f.

Past Active Participle
snāvitavat m. n. snāvitavatī f.

Present Active Participle
snāvayat m. n. snāvayantī f.

Present Middle Participle
snāvayamāna m. n. snāvayamānā f.

Present Passive Participle
snāvyamāna m. n. snāvyamānā f.

Future Active Participle
snāvayiṣyat m. n. snāvayiṣyantī f.

Future Middle Participle
snāvayiṣyamāṇa m. n. snāvayiṣyamāṇā f.

Future Passive Participle
snāvya m. n. snāvyā f.

Future Passive Participle
snāvanīya m. n. snāvanīyā f.

Future Passive Participle
snāvayitavya m. n. snāvayitavyā f.

Indeclinable forms

Infinitive
snāvayitum

Absolutive
snāvayitvā

Absolutive
-snāvya

Periphrastic Perfect
snāvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria