तिङन्तावली स्निह्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्निह्यति स्निह्यतः स्निह्यन्ति
मध्यमस्निह्यसि स्निह्यथः स्निह्यथ
उत्तमस्निह्यामि स्निह्यावः स्निह्यामः


कर्मणिएकद्विबहु
प्रथमस्निह्यते स्निह्येते स्निह्यन्ते
मध्यमस्निह्यसे स्निह्येथे स्निह्यध्वे
उत्तमस्निह्ये स्निह्यावहे स्निह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्निह्यत् अस्निह्यताम् अस्निह्यन्
मध्यमअस्निह्यः अस्निह्यतम् अस्निह्यत
उत्तमअस्निह्यम् अस्निह्याव अस्निह्याम


कर्मणिएकद्विबहु
प्रथमअस्निह्यत अस्निह्येताम् अस्निह्यन्त
मध्यमअस्निह्यथाः अस्निह्येथाम् अस्निह्यध्वम्
उत्तमअस्निह्ये अस्निह्यावहि अस्निह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्निह्येत् स्निह्येताम् स्निह्येयुः
मध्यमस्निह्येः स्निह्येतम् स्निह्येत
उत्तमस्निह्येयम् स्निह्येव स्निह्येम


कर्मणिएकद्विबहु
प्रथमस्निह्येत स्निह्येयाताम् स्निह्येरन्
मध्यमस्निह्येथाः स्निह्येयाथाम् स्निह्येध्वम्
उत्तमस्निह्येय स्निह्येवहि स्निह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्निह्यतु स्निह्यताम् स्निह्यन्तु
मध्यमस्निह्य स्निह्यतम् स्निह्यत
उत्तमस्निह्यानि स्निह्याव स्निह्याम


कर्मणिएकद्विबहु
प्रथमस्निह्यताम् स्निह्येताम् स्निह्यन्ताम्
मध्यमस्निह्यस्व स्निह्येथाम् स्निह्यध्वम्
उत्तमस्निह्यै स्निह्यावहै स्निह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्नेहिष्यति स्नेहिष्यतः स्नेहिष्यन्ति
मध्यमस्नेहिष्यसि स्नेहिष्यथः स्नेहिष्यथ
उत्तमस्नेहिष्यामि स्नेहिष्यावः स्नेहिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्नेहिता स्नेग्धा स्नेहितारौ स्नेग्धारौ स्नेहितारः स्नेग्धारः
मध्यमस्नेहितासि स्नेग्धासि स्नेहितास्थः स्नेग्धास्थः स्नेहितास्थ स्नेग्धास्थ
उत्तमस्नेहितास्मि स्नेग्धास्मि स्नेहितास्वः स्नेग्धास्वः स्नेहितास्मः स्नेग्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिष्णेह सिष्णिहतुः सिष्णिहुः
मध्यमसिष्णेहिथ सिष्णिहथुः सिष्णिह
उत्तमसिष्णेह सिष्णिहिव सिष्णिहिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्निह्यात् स्निह्यास्ताम् स्निह्यासुः
मध्यमस्निह्याः स्निह्यास्तम् स्निह्यास्त
उत्तमस्निह्यासम् स्निह्यास्व स्निह्यास्म

कृदन्त

क्त
स्निहित m. n. स्निहिता f.

क्त
स्निग्ध m. n. स्निग्धा f.

क्त
स्नीढ m. n. स्नीढा f.

क्तवतु
स्नीढवत् m. n. स्नीढवती f.

क्तवतु
स्निग्धवत् m. n. स्निग्धवती f.

क्तवतु
स्निहितवत् m. n. स्निहितवती f.

शतृ
स्निह्यत् m. n. स्निह्यन्ती f.

शानच् कर्मणि
स्निह्यमान m. n. स्निह्यमाना f.

लुडादेश पर
स्नेहिष्यत् m. n. स्नेहिष्यन्ती f.

यत्
स्नेग्धव्य m. n. स्नेग्धव्या f.

तव्य
स्नेहितव्य m. n. स्नेहितव्या f.

यत्
स्नेह्य m. n. स्नेह्या f.

अनीयर्
स्नेहनीय m. n. स्नेहनीया f.

लिडादेश पर
सिष्णिह्वस् m. n. सिष्णिहुषी f.

अव्यय

तुमुन्
स्नेहितुम्

तुमुन्
स्नेग्धुम्

क्त्वा
स्नेहित्वा

क्त्वा
स्नीढ्वा

क्त्वा
स्निहित्वा

क्त्वा
स्निग्ध्वा

ल्यप्
॰स्निह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्नेहयति स्नेहयतः स्नेहयन्ति
मध्यमस्नेहयसि स्नेहयथः स्नेहयथ
उत्तमस्नेहयामि स्नेहयावः स्नेहयामः


आत्मनेपदेएकद्विबहु
प्रथमस्नेहयते स्नेहयेते स्नेहयन्ते
मध्यमस्नेहयसे स्नेहयेथे स्नेहयध्वे
उत्तमस्नेहये स्नेहयावहे स्नेहयामहे


कर्मणिएकद्विबहु
प्रथमस्नेह्यते स्नेह्येते स्नेह्यन्ते
मध्यमस्नेह्यसे स्नेह्येथे स्नेह्यध्वे
उत्तमस्नेह्ये स्नेह्यावहे स्नेह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्नेहयत् अस्नेहयताम् अस्नेहयन्
मध्यमअस्नेहयः अस्नेहयतम् अस्नेहयत
उत्तमअस्नेहयम् अस्नेहयाव अस्नेहयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्नेहयत अस्नेहयेताम् अस्नेहयन्त
मध्यमअस्नेहयथाः अस्नेहयेथाम् अस्नेहयध्वम्
उत्तमअस्नेहये अस्नेहयावहि अस्नेहयामहि


कर्मणिएकद्विबहु
प्रथमअस्नेह्यत अस्नेह्येताम् अस्नेह्यन्त
मध्यमअस्नेह्यथाः अस्नेह्येथाम् अस्नेह्यध्वम्
उत्तमअस्नेह्ये अस्नेह्यावहि अस्नेह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्नेहयेत् स्नेहयेताम् स्नेहयेयुः
मध्यमस्नेहयेः स्नेहयेतम् स्नेहयेत
उत्तमस्नेहयेयम् स्नेहयेव स्नेहयेम


आत्मनेपदेएकद्विबहु
प्रथमस्नेहयेत स्नेहयेयाताम् स्नेहयेरन्
मध्यमस्नेहयेथाः स्नेहयेयाथाम् स्नेहयेध्वम्
उत्तमस्नेहयेय स्नेहयेवहि स्नेहयेमहि


कर्मणिएकद्विबहु
प्रथमस्नेह्येत स्नेह्येयाताम् स्नेह्येरन्
मध्यमस्नेह्येथाः स्नेह्येयाथाम् स्नेह्येध्वम्
उत्तमस्नेह्येय स्नेह्येवहि स्नेह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्नेहयतु स्नेहयताम् स्नेहयन्तु
मध्यमस्नेहय स्नेहयतम् स्नेहयत
उत्तमस्नेहयानि स्नेहयाव स्नेहयाम


आत्मनेपदेएकद्विबहु
प्रथमस्नेहयताम् स्नेहयेताम् स्नेहयन्ताम्
मध्यमस्नेहयस्व स्नेहयेथाम् स्नेहयध्वम्
उत्तमस्नेहयै स्नेहयावहै स्नेहयामहै


कर्मणिएकद्विबहु
प्रथमस्नेह्यताम् स्नेह्येताम् स्नेह्यन्ताम्
मध्यमस्नेह्यस्व स्नेह्येथाम् स्नेह्यध्वम्
उत्तमस्नेह्यै स्नेह्यावहै स्नेह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्नेहयिष्यति स्नेहयिष्यतः स्नेहयिष्यन्ति
मध्यमस्नेहयिष्यसि स्नेहयिष्यथः स्नेहयिष्यथ
उत्तमस्नेहयिष्यामि स्नेहयिष्यावः स्नेहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्नेहयिष्यते स्नेहयिष्येते स्नेहयिष्यन्ते
मध्यमस्नेहयिष्यसे स्नेहयिष्येथे स्नेहयिष्यध्वे
उत्तमस्नेहयिष्ये स्नेहयिष्यावहे स्नेहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्नेहयिता स्नेहयितारौ स्नेहयितारः
मध्यमस्नेहयितासि स्नेहयितास्थः स्नेहयितास्थ
उत्तमस्नेहयितास्मि स्नेहयितास्वः स्नेहयितास्मः

कृदन्त

क्त
स्नेहित m. n. स्नेहिता f.

क्तवतु
स्नेहितवत् m. n. स्नेहितवती f.

शतृ
स्नेहयत् m. n. स्नेहयन्ती f.

शानच्
स्नेहयमान m. n. स्नेहयमाना f.

शानच् कर्मणि
स्नेह्यमान m. n. स्नेह्यमाना f.

लुडादेश पर
स्नेहयिष्यत् m. n. स्नेहयिष्यन्ती f.

लुडादेश आत्म
स्नेहयिष्यमाण m. n. स्नेहयिष्यमाणा f.

यत्
स्नेह्य m. n. स्नेह्या f.

अनीयर्
स्नेहनीय m. n. स्नेहनीया f.

तव्य
स्नेहयितव्य m. n. स्नेहयितव्या f.

अव्यय

तुमुन्
स्नेहयितुम्

क्त्वा
स्नेहयित्वा

ल्यप्
॰स्नेह्य

लिट्
स्नेहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria