तिङन्तावली ?स्कन्ध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्कन्धयति स्कन्धयतः स्कन्धयन्ति
मध्यमस्कन्धयसि स्कन्धयथः स्कन्धयथ
उत्तमस्कन्धयामि स्कन्धयावः स्कन्धयामः


आत्मनेपदेएकद्विबहु
प्रथमस्कन्धयते स्कन्धयेते स्कन्धयन्ते
मध्यमस्कन्धयसे स्कन्धयेथे स्कन्धयध्वे
उत्तमस्कन्धये स्कन्धयावहे स्कन्धयामहे


कर्मणिएकद्विबहु
प्रथमस्कन्ध्यते स्कन्ध्येते स्कन्ध्यन्ते
मध्यमस्कन्ध्यसे स्कन्ध्येथे स्कन्ध्यध्वे
उत्तमस्कन्ध्ये स्कन्ध्यावहे स्कन्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्कन्धयत् अस्कन्धयताम् अस्कन्धयन्
मध्यमअस्कन्धयः अस्कन्धयतम् अस्कन्धयत
उत्तमअस्कन्धयम् अस्कन्धयाव अस्कन्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्कन्धयत अस्कन्धयेताम् अस्कन्धयन्त
मध्यमअस्कन्धयथाः अस्कन्धयेथाम् अस्कन्धयध्वम्
उत्तमअस्कन्धये अस्कन्धयावहि अस्कन्धयामहि


कर्मणिएकद्विबहु
प्रथमअस्कन्ध्यत अस्कन्ध्येताम् अस्कन्ध्यन्त
मध्यमअस्कन्ध्यथाः अस्कन्ध्येथाम् अस्कन्ध्यध्वम्
उत्तमअस्कन्ध्ये अस्कन्ध्यावहि अस्कन्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कन्धयेत् स्कन्धयेताम् स्कन्धयेयुः
मध्यमस्कन्धयेः स्कन्धयेतम् स्कन्धयेत
उत्तमस्कन्धयेयम् स्कन्धयेव स्कन्धयेम


आत्मनेपदेएकद्विबहु
प्रथमस्कन्धयेत स्कन्धयेयाताम् स्कन्धयेरन्
मध्यमस्कन्धयेथाः स्कन्धयेयाथाम् स्कन्धयेध्वम्
उत्तमस्कन्धयेय स्कन्धयेवहि स्कन्धयेमहि


कर्मणिएकद्विबहु
प्रथमस्कन्ध्येत स्कन्ध्येयाताम् स्कन्ध्येरन्
मध्यमस्कन्ध्येथाः स्कन्ध्येयाथाम् स्कन्ध्येध्वम्
उत्तमस्कन्ध्येय स्कन्ध्येवहि स्कन्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्कन्धयतु स्कन्धयताम् स्कन्धयन्तु
मध्यमस्कन्धय स्कन्धयतम् स्कन्धयत
उत्तमस्कन्धयानि स्कन्धयाव स्कन्धयाम


आत्मनेपदेएकद्विबहु
प्रथमस्कन्धयताम् स्कन्धयेताम् स्कन्धयन्ताम्
मध्यमस्कन्धयस्व स्कन्धयेथाम् स्कन्धयध्वम्
उत्तमस्कन्धयै स्कन्धयावहै स्कन्धयामहै


कर्मणिएकद्विबहु
प्रथमस्कन्ध्यताम् स्कन्ध्येताम् स्कन्ध्यन्ताम्
मध्यमस्कन्ध्यस्व स्कन्ध्येथाम् स्कन्ध्यध्वम्
उत्तमस्कन्ध्यै स्कन्ध्यावहै स्कन्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्कन्धयिष्यति स्कन्धयिष्यतः स्कन्धयिष्यन्ति
मध्यमस्कन्धयिष्यसि स्कन्धयिष्यथः स्कन्धयिष्यथ
उत्तमस्कन्धयिष्यामि स्कन्धयिष्यावः स्कन्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्कन्धयिष्यते स्कन्धयिष्येते स्कन्धयिष्यन्ते
मध्यमस्कन्धयिष्यसे स्कन्धयिष्येथे स्कन्धयिष्यध्वे
उत्तमस्कन्धयिष्ये स्कन्धयिष्यावहे स्कन्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्कन्धयिता स्कन्धयितारौ स्कन्धयितारः
मध्यमस्कन्धयितासि स्कन्धयितास्थः स्कन्धयितास्थ
उत्तमस्कन्धयितास्मि स्कन्धयितास्वः स्कन्धयितास्मः

कृदन्त

क्त
स्कन्धित m. n. स्कन्धिता f.

क्तवतु
स्कन्धितवत् m. n. स्कन्धितवती f.

शतृ
स्कन्धयत् m. n. स्कन्धयन्ती f.

शानच्
स्कन्धयमान m. n. स्कन्धयमाना f.

शानच् कर्मणि
स्कन्ध्यमान m. n. स्कन्ध्यमाना f.

लुडादेश पर
स्कन्धयिष्यत् m. n. स्कन्धयिष्यन्ती f.

लुडादेश आत्म
स्कन्धयिष्यमाण m. n. स्कन्धयिष्यमाणा f.

तव्य
स्कन्धयितव्य m. n. स्कन्धयितव्या f.

यत्
स्कन्ध्य m. n. स्कन्ध्या f.

अनीयर्
स्कन्धनीय m. n. स्कन्धनीया f.

अव्यय

तुमुन्
स्कन्धयितुम्

क्त्वा
स्कन्धयित्वा

ल्यप्
॰स्कन्ध्य

लिट्
स्कन्धयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria