तिङन्तावली ?सिल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसिलति सिलतः सिलन्ति
मध्यमसिलसि सिलथः सिलथ
उत्तमसिलामि सिलावः सिलामः


आत्मनेपदेएकद्विबहु
प्रथमसिलते सिलेते सिलन्ते
मध्यमसिलसे सिलेथे सिलध्वे
उत्तमसिले सिलावहे सिलामहे


कर्मणिएकद्विबहु
प्रथमसिल्यते सिल्येते सिल्यन्ते
मध्यमसिल्यसे सिल्येथे सिल्यध्वे
उत्तमसिल्ये सिल्यावहे सिल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसिलत् असिलताम् असिलन्
मध्यमअसिलः असिलतम् असिलत
उत्तमअसिलम् असिलाव असिलाम


आत्मनेपदेएकद्विबहु
प्रथमअसिलत असिलेताम् असिलन्त
मध्यमअसिलथाः असिलेथाम् असिलध्वम्
उत्तमअसिले असिलावहि असिलामहि


कर्मणिएकद्विबहु
प्रथमअसिल्यत असिल्येताम् असिल्यन्त
मध्यमअसिल्यथाः असिल्येथाम् असिल्यध्वम्
उत्तमअसिल्ये असिल्यावहि असिल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसिलेत् सिलेताम् सिलेयुः
मध्यमसिलेः सिलेतम् सिलेत
उत्तमसिलेयम् सिलेव सिलेम


आत्मनेपदेएकद्विबहु
प्रथमसिलेत सिलेयाताम् सिलेरन्
मध्यमसिलेथाः सिलेयाथाम् सिलेध्वम्
उत्तमसिलेय सिलेवहि सिलेमहि


कर्मणिएकद्विबहु
प्रथमसिल्येत सिल्येयाताम् सिल्येरन्
मध्यमसिल्येथाः सिल्येयाथाम् सिल्येध्वम्
उत्तमसिल्येय सिल्येवहि सिल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसिलतु सिलताम् सिलन्तु
मध्यमसिल सिलतम् सिलत
उत्तमसिलानि सिलाव सिलाम


आत्मनेपदेएकद्विबहु
प्रथमसिलताम् सिलेताम् सिलन्ताम्
मध्यमसिलस्व सिलेथाम् सिलध्वम्
उत्तमसिलै सिलावहै सिलामहै


कर्मणिएकद्विबहु
प्रथमसिल्यताम् सिल्येताम् सिल्यन्ताम्
मध्यमसिल्यस्व सिल्येथाम् सिल्यध्वम्
उत्तमसिल्यै सिल्यावहै सिल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसेलिष्यति सेलिष्यतः सेलिष्यन्ति
मध्यमसेलिष्यसि सेलिष्यथः सेलिष्यथ
उत्तमसेलिष्यामि सेलिष्यावः सेलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसेलिष्यते सेलिष्येते सेलिष्यन्ते
मध्यमसेलिष्यसे सेलिष्येथे सेलिष्यध्वे
उत्तमसेलिष्ये सेलिष्यावहे सेलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसेलिता सेलितारौ सेलितारः
मध्यमसेलितासि सेलितास्थः सेलितास्थ
उत्तमसेलितास्मि सेलितास्वः सेलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिषेल सिषिलतुः सिषिलुः
मध्यमसिषेलिथ सिषिलथुः सिषिल
उत्तमसिषेल सिषिलिव सिषिलिम


आत्मनेपदेएकद्विबहु
प्रथमसिषिले सिषिलाते सिषिलिरे
मध्यमसिषिलिषे सिषिलाथे सिषिलिध्वे
उत्तमसिषिले सिषिलिवहे सिषिलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसिल्यात् सिल्यास्ताम् सिल्यासुः
मध्यमसिल्याः सिल्यास्तम् सिल्यास्त
उत्तमसिल्यासम् सिल्यास्व सिल्यास्म

कृदन्त

क्त
सिल्त m. n. सिल्ता f.

क्तवतु
सिल्तवत् m. n. सिल्तवती f.

शतृ
सिलत् m. n. सिलन्ती f.

शानच्
सिलमान m. n. सिलमाना f.

शानच् कर्मणि
सिल्यमान m. n. सिल्यमाना f.

लुडादेश पर
सेलिष्यत् m. n. सेलिष्यन्ती f.

लुडादेश आत्म
सेलिष्यमाण m. n. सेलिष्यमाणा f.

तव्य
सेलितव्य m. n. सेलितव्या f.

यत्
सेल्य m. n. सेल्या f.

अनीयर्
सेलनीय m. n. सेलनीया f.

लिडादेश पर
सिषिल्वस् m. n. सिषिलुषी f.

लिडादेश आत्म
सिषिलान m. n. सिषिलाना f.

अव्यय

तुमुन्
सेलितुम्

क्त्वा
सिल्त्वा

ल्यप्
॰सिल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria