तिङन्तावली ?सिल्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिलति
सिलतः
सिलन्ति
मध्यम
सिलसि
सिलथः
सिलथ
उत्तम
सिलामि
सिलावः
सिलामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सिलते
सिलेते
सिलन्ते
मध्यम
सिलसे
सिलेथे
सिलध्वे
उत्तम
सिले
सिलावहे
सिलामहे
कर्मणि
एक
द्वि
बहु
प्रथम
सिल्यते
सिल्येते
सिल्यन्ते
मध्यम
सिल्यसे
सिल्येथे
सिल्यध्वे
उत्तम
सिल्ये
सिल्यावहे
सिल्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असिलत्
असिलताम्
असिलन्
मध्यम
असिलः
असिलतम्
असिलत
उत्तम
असिलम्
असिलाव
असिलाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असिलत
असिलेताम्
असिलन्त
मध्यम
असिलथाः
असिलेथाम्
असिलध्वम्
उत्तम
असिले
असिलावहि
असिलामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असिल्यत
असिल्येताम्
असिल्यन्त
मध्यम
असिल्यथाः
असिल्येथाम्
असिल्यध्वम्
उत्तम
असिल्ये
असिल्यावहि
असिल्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिलेत्
सिलेताम्
सिलेयुः
मध्यम
सिलेः
सिलेतम्
सिलेत
उत्तम
सिलेयम्
सिलेव
सिलेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सिलेत
सिलेयाताम्
सिलेरन्
मध्यम
सिलेथाः
सिलेयाथाम्
सिलेध्वम्
उत्तम
सिलेय
सिलेवहि
सिलेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
सिल्येत
सिल्येयाताम्
सिल्येरन्
मध्यम
सिल्येथाः
सिल्येयाथाम्
सिल्येध्वम्
उत्तम
सिल्येय
सिल्येवहि
सिल्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिलतु
सिलताम्
सिलन्तु
मध्यम
सिल
सिलतम्
सिलत
उत्तम
सिलानि
सिलाव
सिलाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सिलताम्
सिलेताम्
सिलन्ताम्
मध्यम
सिलस्व
सिलेथाम्
सिलध्वम्
उत्तम
सिलै
सिलावहै
सिलामहै
कर्मणि
एक
द्वि
बहु
प्रथम
सिल्यताम्
सिल्येताम्
सिल्यन्ताम्
मध्यम
सिल्यस्व
सिल्येथाम्
सिल्यध्वम्
उत्तम
सिल्यै
सिल्यावहै
सिल्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सेलिष्यति
सेलिष्यतः
सेलिष्यन्ति
मध्यम
सेलिष्यसि
सेलिष्यथः
सेलिष्यथ
उत्तम
सेलिष्यामि
सेलिष्यावः
सेलिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सेलिष्यते
सेलिष्येते
सेलिष्यन्ते
मध्यम
सेलिष्यसे
सेलिष्येथे
सेलिष्यध्वे
उत्तम
सेलिष्ये
सेलिष्यावहे
सेलिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सेलिता
सेलितारौ
सेलितारः
मध्यम
सेलितासि
सेलितास्थः
सेलितास्थ
उत्तम
सेलितास्मि
सेलितास्वः
सेलितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिषेल
सिषिलतुः
सिषिलुः
मध्यम
सिषेलिथ
सिषिलथुः
सिषिल
उत्तम
सिषेल
सिषिलिव
सिषिलिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सिषिले
सिषिलाते
सिषिलिरे
मध्यम
सिषिलिषे
सिषिलाथे
सिषिलिध्वे
उत्तम
सिषिले
सिषिलिवहे
सिषिलिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिल्यात्
सिल्यास्ताम्
सिल्यासुः
मध्यम
सिल्याः
सिल्यास्तम्
सिल्यास्त
उत्तम
सिल्यासम्
सिल्यास्व
सिल्यास्म
कृदन्त
क्त
सिल्त
m.
n.
सिल्ता
f.
क्तवतु
सिल्तवत्
m.
n.
सिल्तवती
f.
शतृ
सिलत्
m.
n.
सिलन्ती
f.
शानच्
सिलमान
m.
n.
सिलमाना
f.
शानच् कर्मणि
सिल्यमान
m.
n.
सिल्यमाना
f.
लुडादेश पर
सेलिष्यत्
m.
n.
सेलिष्यन्ती
f.
लुडादेश आत्म
सेलिष्यमाण
m.
n.
सेलिष्यमाणा
f.
तव्य
सेलितव्य
m.
n.
सेलितव्या
f.
यत्
सेल्य
m.
n.
सेल्या
f.
अनीयर्
सेलनीय
m.
n.
सेलनीया
f.
लिडादेश पर
सिषिल्वस्
m.
n.
सिषिलुषी
f.
लिडादेश आत्म
सिषिलान
m.
n.
सिषिलाना
f.
अव्यय
तुमुन्
सेलितुम्
क्त्वा
सिल्त्वा
ल्यप्
॰सिल्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023