तिङन्तावली ?सर्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसर्जति सर्जतः सर्जन्ति
मध्यमसर्जसि सर्जथः सर्जथ
उत्तमसर्जामि सर्जावः सर्जामः


आत्मनेपदेएकद्विबहु
प्रथमसर्जते सर्जेते सर्जन्ते
मध्यमसर्जसे सर्जेथे सर्जध्वे
उत्तमसर्जे सर्जावहे सर्जामहे


कर्मणिएकद्विबहु
प्रथमसर्ज्यते सर्ज्येते सर्ज्यन्ते
मध्यमसर्ज्यसे सर्ज्येथे सर्ज्यध्वे
उत्तमसर्ज्ये सर्ज्यावहे सर्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसर्जत् असर्जताम् असर्जन्
मध्यमअसर्जः असर्जतम् असर्जत
उत्तमअसर्जम् असर्जाव असर्जाम


आत्मनेपदेएकद्विबहु
प्रथमअसर्जत असर्जेताम् असर्जन्त
मध्यमअसर्जथाः असर्जेथाम् असर्जध्वम्
उत्तमअसर्जे असर्जावहि असर्जामहि


कर्मणिएकद्विबहु
प्रथमअसर्ज्यत असर्ज्येताम् असर्ज्यन्त
मध्यमअसर्ज्यथाः असर्ज्येथाम् असर्ज्यध्वम्
उत्तमअसर्ज्ये असर्ज्यावहि असर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसर्जेत् सर्जेताम् सर्जेयुः
मध्यमसर्जेः सर्जेतम् सर्जेत
उत्तमसर्जेयम् सर्जेव सर्जेम


आत्मनेपदेएकद्विबहु
प्रथमसर्जेत सर्जेयाताम् सर्जेरन्
मध्यमसर्जेथाः सर्जेयाथाम् सर्जेध्वम्
उत्तमसर्जेय सर्जेवहि सर्जेमहि


कर्मणिएकद्विबहु
प्रथमसर्ज्येत सर्ज्येयाताम् सर्ज्येरन्
मध्यमसर्ज्येथाः सर्ज्येयाथाम् सर्ज्येध्वम्
उत्तमसर्ज्येय सर्ज्येवहि सर्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसर्जतु सर्जताम् सर्जन्तु
मध्यमसर्ज सर्जतम् सर्जत
उत्तमसर्जानि सर्जाव सर्जाम


आत्मनेपदेएकद्विबहु
प्रथमसर्जताम् सर्जेताम् सर्जन्ताम्
मध्यमसर्जस्व सर्जेथाम् सर्जध्वम्
उत्तमसर्जै सर्जावहै सर्जामहै


कर्मणिएकद्विबहु
प्रथमसर्ज्यताम् सर्ज्येताम् सर्ज्यन्ताम्
मध्यमसर्ज्यस्व सर्ज्येथाम् सर्ज्यध्वम्
उत्तमसर्ज्यै सर्ज्यावहै सर्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसर्जिष्यति सर्जिष्यतः सर्जिष्यन्ति
मध्यमसर्जिष्यसि सर्जिष्यथः सर्जिष्यथ
उत्तमसर्जिष्यामि सर्जिष्यावः सर्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसर्जिष्यते सर्जिष्येते सर्जिष्यन्ते
मध्यमसर्जिष्यसे सर्जिष्येथे सर्जिष्यध्वे
उत्तमसर्जिष्ये सर्जिष्यावहे सर्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसर्जिता सर्जितारौ सर्जितारः
मध्यमसर्जितासि सर्जितास्थः सर्जितास्थ
उत्तमसर्जितास्मि सर्जितास्वः सर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससर्ज ससर्जतुः ससर्जुः
मध्यमससर्जिथ ससर्जथुः ससर्ज
उत्तमससर्ज ससर्जिव ससर्जिम


आत्मनेपदेएकद्विबहु
प्रथमससर्जे ससर्जाते ससर्जिरे
मध्यमससर्जिषे ससर्जाथे ससर्जिध्वे
उत्तमससर्जे ससर्जिवहे ससर्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसर्ज्यात् सर्ज्यास्ताम् सर्ज्यासुः
मध्यमसर्ज्याः सर्ज्यास्तम् सर्ज्यास्त
उत्तमसर्ज्यासम् सर्ज्यास्व सर्ज्यास्म

कृदन्त

क्त
सर्जित m. n. सर्जिता f.

क्तवतु
सर्जितवत् m. n. सर्जितवती f.

शतृ
सर्जत् m. n. सर्जन्ती f.

शानच्
सर्जमान m. n. सर्जमाना f.

शानच् कर्मणि
सर्ज्यमान m. n. सर्ज्यमाना f.

लुडादेश पर
सर्जिष्यत् m. n. सर्जिष्यन्ती f.

लुडादेश आत्म
सर्जिष्यमाण m. n. सर्जिष्यमाणा f.

तव्य
सर्जितव्य m. n. सर्जितव्या f.

यत्
सर्ग्य m. n. सर्ग्या f.

अनीयर्
सर्जनीय m. n. सर्जनीया f.

लिडादेश पर
ससर्ज्वस् m. n. ससर्जुषी f.

लिडादेश आत्म
ससर्जान m. n. ससर्जाना f.

अव्यय

तुमुन्
सर्जितुम्

क्त्वा
सर्जित्वा

ल्यप्
॰सर्ज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria