तिङन्तावली ?सघ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसघ्नोति सघ्नुतः सघ्नुवन्ति
मध्यमसघ्नोषि सघ्नुथः सघ्नुथ
उत्तमसघ्नोमि सघ्नुवः सघ्नुमः


आत्मनेपदेएकद्विबहु
प्रथमसघ्नुते सघ्नुवाते सघ्नुवते
मध्यमसघ्नुषे सघ्नुवाथे सघ्नुध्वे
उत्तमसघ्नुवे सघ्नुवहे सघ्नुमहे


कर्मणिएकद्विबहु
प्रथमसघ्यते सघ्येते सघ्यन्ते
मध्यमसघ्यसे सघ्येथे सघ्यध्वे
उत्तमसघ्ये सघ्यावहे सघ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसघ्नोत् असघ्नुताम् असघ्नुवन्
मध्यमअसघ्नोः असघ्नुतम् असघ्नुत
उत्तमअसघ्नवम् असघ्नुव असघ्नुम


आत्मनेपदेएकद्विबहु
प्रथमअसघ्नुत असघ्नुवाताम् असघ्नुवत
मध्यमअसघ्नुथाः असघ्नुवाथाम् असघ्नुध्वम्
उत्तमअसघ्नुवि असघ्नुवहि असघ्नुमहि


कर्मणिएकद्विबहु
प्रथमअसघ्यत असघ्येताम् असघ्यन्त
मध्यमअसघ्यथाः असघ्येथाम् असघ्यध्वम्
उत्तमअसघ्ये असघ्यावहि असघ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसघ्नुयात् सघ्नुयाताम् सघ्नुयुः
मध्यमसघ्नुयाः सघ्नुयातम् सघ्नुयात
उत्तमसघ्नुयाम् सघ्नुयाव सघ्नुयाम


आत्मनेपदेएकद्विबहु
प्रथमसघ्नुवीत सघ्नुवीयाताम् सघ्नुवीरन्
मध्यमसघ्नुवीथाः सघ्नुवीयाथाम् सघ्नुवीध्वम्
उत्तमसघ्नुवीय सघ्नुवीवहि सघ्नुवीमहि


कर्मणिएकद्विबहु
प्रथमसघ्येत सघ्येयाताम् सघ्येरन्
मध्यमसघ्येथाः सघ्येयाथाम् सघ्येध्वम्
उत्तमसघ्येय सघ्येवहि सघ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसघ्नोतु सघ्नुताम् सघ्नुवन्तु
मध्यमसघ्नुहि सघ्नुतम् सघ्नुत
उत्तमसघ्नवानि सघ्नवाव सघ्नवाम


आत्मनेपदेएकद्विबहु
प्रथमसघ्नुताम् सघ्नुवाताम् सघ्नुवताम्
मध्यमसघ्नुष्व सघ्नुवाथाम् सघ्नुध्वम्
उत्तमसघ्नवै सघ्नवावहै सघ्नवामहै


कर्मणिएकद्विबहु
प्रथमसघ्यताम् सघ्येताम् सघ्यन्ताम्
मध्यमसघ्यस्व सघ्येथाम् सघ्यध्वम्
उत्तमसघ्यै सघ्यावहै सघ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसघिष्यति सघिष्यतः सघिष्यन्ति
मध्यमसघिष्यसि सघिष्यथः सघिष्यथ
उत्तमसघिष्यामि सघिष्यावः सघिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसघिष्यते सघिष्येते सघिष्यन्ते
मध्यमसघिष्यसे सघिष्येथे सघिष्यध्वे
उत्तमसघिष्ये सघिष्यावहे सघिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसघिता सघितारौ सघितारः
मध्यमसघितासि सघितास्थः सघितास्थ
उत्तमसघितास्मि सघितास्वः सघितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससाघ सेघतुः सेघुः
मध्यमसेघिथ ससग्ध सेघथुः सेघ
उत्तमससाघ ससघ सेघिव सेघिम


आत्मनेपदेएकद्विबहु
प्रथमसेघे सेघाते सेघिरे
मध्यमसेघिषे सेघाथे सेघिध्वे
उत्तमसेघे सेघिवहे सेघिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसघ्यात् सघ्यास्ताम् सघ्यासुः
मध्यमसघ्याः सघ्यास्तम् सघ्यास्त
उत्तमसघ्यासम् सघ्यास्व सघ्यास्म

कृदन्त

क्त
सग्ध m. n. सग्धा f.

क्तवतु
सग्धवत् m. n. सग्धवती f.

शतृ
सघ्नुवत् m. n. सघ्नुवती f.

शानच्
सघ्न्वान m. n. सघ्न्वाना f.

शानच् कर्मणि
सघ्यमान m. n. सघ्यमाना f.

लुडादेश पर
सघिष्यत् m. n. सघिष्यन्ती f.

लुडादेश आत्म
सघिष्यमाण m. n. सघिष्यमाणा f.

तव्य
सघितव्य m. n. सघितव्या f.

यत्
साघ्य m. n. साघ्या f.

अनीयर्
सघनीय m. n. सघनीया f.

लिडादेश पर
सेघिवस् m. n. सेघुषी f.

लिडादेश आत्म
सेघान m. n. सेघाना f.

अव्यय

तुमुन्
सघितुम्

क्त्वा
सग्ध्वा

ल्यप्
॰सघ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria